________________
जून - २०१३
२०७
कुमुद्वतीकान्तकलाकलाप-स्तेजश्च तेजस्विषु तीक्ष्णरश्मेः । यथा जनानां नयनोत्सवाय, तथोन्नतद्रङ्ग इहोन्नतत्वम् ॥७॥ समग्रवस्तुष्वधिकाधिकारि, यथा सुवर्णं चरितार्थनाम । कल्याणकं पावनतानिदानं, तथोन्नतद्रङ्ग इहोन्नतत्वम् ॥८॥
इत्यष्टकेन द्रङ्गनामधेयस्वरूपनिरूपणम् ॥ अहम्मदावादत ऐषमस्तो, वर्षे चतुर्मासकमेत्य सूरे[:] । ऊनापुरेऽभूत् तदयेन यत् त-न्मन्ये निशायामुदितो दिनेशः ॥१॥ युगे कलौ सत्यपि धर्मराज्य-प्राज्यं नयाढ्यं प्रवरीवृतीति । यदुन्नताख्यं नगरं सखे ! त-न्मन्ये निशायामुदितो दिनेशः ॥२॥ समन्ततो यत्र सरोवरेषु, प्रगे प्रगे स्मेरयतेऽम्बुजानि । आत्मीयमित्रार्तिकृतो विघाता-न्मन्ये निशायामुदितो दिनेशः ॥३॥ स्वपान् निजान् स्वप्नविदां पुरस्ताद्, वदन्ति यत्रेति जनाः समेत्य । नष्टः शशात् सिंह इभः शताक्षो, मन्ये निशायामुदितो दिनेशः ॥४॥
पुमानिया० (?) । यस्मिंस्तरीप्रोषितभर्तृका: स-दृत्ता दिनान्ते वनिता वदन्ति । दृष्ट्वाऽतितापीन्दुमिदं वयस्य मन्ये निशायामुदितो दिनेशः ।।५।।
निशिशशित्० । चेडावद्यः कः । आश्चर्यहेतुर्विजयादिदेवः, सूरिः स्वयं यत्र समागतोऽभूत् । तथा यथा वत्सपुरेति धन्यं, मन्ये निशायामुदितो दिनेशः ॥६॥ एके गतौ पश्चिममण्डलान्त-रित्यंशुहानाविति केऽपि यत्र । इत्यालपन्त्यल्पबला हि दैव्या, मन्ये निशायामुदितो दिनेशः ॥७॥ ग्रीवानुगे के ? जिनजन्म कस्यां ? कः कीदृगस्तं व्रजतीति पृष्टः । रात्युत्तरं यत्र जिनोऽञ्जसेति, मन्ये निशायामुदितो दिनेशः ||८|| षष्टाष्टमद्वादशमासमुख्यो-पवासिनो यत्र तपस्विनस्ते । जयन्ति यैः शक्यत एव कर्तुं, मन्ये निशायामुदितो दिनेशः ॥९॥ अनेकशो यत्र जयन्ति यन्त्र-मन्त्रौषधीतन्त्रविदः पुमांसः । प्रभूयते यैर्नियतं विधातुं, मन्ये निशायामुदितो दिनेशः ॥१०॥
-xलावण्यविजयजी जैन ज्ञानभण्डार-राधनपुर. डा. ३४ प्र. १९८५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org