SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २०८ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ (४६) श्रीमेघविजयोपाध्यायप्रणीतं विज्ञप्तिपत्रम् (अपूर्णम्) स्वस्तिश्रियामप्रतिरूपरूपाः, सर्वेऽपि देवासुरमर्त्यभूपाः । तासां विवाहस्थितिहेतवेऽयं, प्रादुश्चकाराऽऽदिजिनं विधाता ॥१॥ आबाल्यतो यः सकलाः प्रजादृशा, साम्येन पश्यन् समभूत् क्षमाधनः । सविश्वसाम्राज्यपदे ससाधनः, स्थितः प्रभुः स्यान्न कथं क्षमाधनः ॥२॥ प्रमादभाजोऽपि समुद्दिधीर्षया, श्रेयांसनाम्नोऽष्टभवानुजीविनः । आद्यो जिनोऽशिक्षयदुत्तमर्णतां, पुरोऽस्य विन्दन्नधमर्णतामपि ॥३॥ महाशयानां चरितं तदीदृशं, भृशं तदन्यद् विमृशन्ति नो मनाक् । यथायथा भृत्यजनस्य सम्पदः, पश्यन्ति हृष्यन्ति तथातथाऽऽत्मना ॥४॥ गुणैनिकृष्टस्य निजानुयायिनो, नतिर्मरीचेर्भरतेन कारिता । पुरो भवान् भासयता स्वयम्भुवा, विनोदकर्मैव महात्मनामिदम् ॥५॥ सदादृताः स्युर्गुणिनो गुणाश्रये, गुणैविहीने तु सताम(मु)पेक्षणम् । न्यायो न किञ्चिन्मम भासते ह्ययं, सार्वत्रिकत्वादधमोत्तमादिके ॥६॥ तद् बालपाशं मलिनं निरर्थं, प्राप्तेऽपि दीक्षासमये ररक्ष । मूलि स्वकीये जगदीश्वरस्य, पश्यतु(?) साम्यं सगुणेऽगुणे वा ॥७|| रक्षन्ति केचित् प्रभवः स्वमीप्सितुं, सम्पादितुं स्वार्थपराः पराचितान् । जाते विधौ तान् न विलोकयन्त्यपि, कथं पशूनां गणनाऽपि तत्पुरः ॥८॥ नराधमानां ध्रुवमाशयो ह्ययं, सतां पुनः स्वाश्रयणे प्रयोजनम् । इतीव लक्ष्मच्छलतः पशुं वृष, कार्यं _ _ पालयतेऽर्हदादिमः(?) ॥९॥ यः स्वामिवात्सल्यमशल्यचेता-स्तनोति भृत्यः स महान् सचेताः । इतीव भद्रो भगवत्पदाब्जा-श्रयेण लेभेऽत्र धुरन्धरत्वम् ॥१०॥ स किंप्रभुः पालयिता न यः स्वयं, समाश्रितानिष्टविशिष्टदानतः । तस्मादिव श्रीऋषभोऽपि युग्मिन-श्चक्रे क्रियाशासनतो मनस्विनः ॥११॥ यः प्राप्य साम्राज्यपदं मदं वह-न्न सेवकानां कुरुतेऽभिनन्दनम् । संतारकाणामिव तारकाधिपः, क्षणाद्वपुःक्षीणदशाश्रयः स्वयम् ॥१२॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy