Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 252
________________ २०२ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २ ( ४४ ) श्रीहेमहंसगणिवरं प्रति प्रेषितं विज्ञप्तिपत्रम् श्रीमत्प्रेमपुरस्सरार्हतपद श्रीकन्यया निर्ममे, यत्पाणिग्रहणं नरामरगणे भूगोलरङ्गाङ्गणे । दिव्यस्त्रीधवलौघदुन्दुभिरवे त्रैलोक्यकुक्षिम्भरौ, वीर: प्रेमपुरप्रभुः प्रथयतात् प्रेष्ठप्रतिष्ठां समे ॥१॥ यदेककोणके राज - गृहं यस्यैकगेहभूः । विशाला द्वारवत्यस्य, माहात्म्यं मीयते कथम्? ॥२॥ तत्र श्रीतत्रभवत्पवित्रक्रमकमलयमलकल्पद्रुमसमाराधनप्रवर्धमानमहेभ्यश्राद्धसर्वाङ्गीणगुणश्रीसमृद्धिभासुरे सुरेश्वरसमान श्रीपातसाहिराज्यलक्ष्मी पौलोमीपरिभोगवासभवने वनेचरीकृतानेकवैरिवारराजसभाशृङ्गार- श्रीमल्लदेवप्रभृतियवहरि - व्यवहारि-घटामनोरमे मनोरमेश्वरप्रोल्लसच्छीललील श्लीलमौलिमन्त्रिवीसलादिब्रह्मचारिश्राद्धरत्नसागरे श्रीअहम्मदावादनगरे ॥ उत्तुङ्गस्तनसारभङ्गुरगतिर्गाङ्गेयगौरद्युतिः, स्वर्वापीपुलिनायमानजघना फुल्लारविन्दानना । रत्नालङ्कृतिरात्तपूर्णकलशा नीरङ्गिकाभ्राजिनी, Jain Educationa International भाति त्वत्कपुरप्रवेशकमहारम्भे महेभ्याङ्गना ||३|| हेमाभदेहे सुमहः समूहे मरुल्लतामण्यभिरामनाम । हंसप्रभे हंकृतिताम सेहं सदास्मिदासस्त्वयिहेमहंस ||४|| हेमाभदेहे सुमहःसमूहे, मरुल्लतामण्यभिरामनाम ! | हंसप्रभेऽहं कृति ( त ? ) तामसेऽहं सदाऽस्मि दासस्त्वयि हेमहंस ! ||४|| इत्यादिप्रत्यक्षस्तुतिगोचरीकृतकृतयुगाविर्भावकप्रभावकश्रावकश्रेणिविधीयमान प्रौढपुण्यकरणीयबीजायमानोपदेश-देशविरत्यादिद्विविधधर्मसंसूत्रणसूत्रधारवच:प्रकार-कारस्करप्रवर-पुष्पितफलितसहकारवत्सर्वजनोपकारसार-सारस्वतसिद्धि For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300