Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 245
________________ जून २०१३ ( ४१ ) रायधन्नपुरस्थ-श्रीविजयदेवसूरिं प्रति प्रेषितम् श्रीविनयवर्धनलिखितं विज्ञप्तिपत्रम् (अपूर्णम्) स्वस्तिश्रियां निधिरयं किल पूर्णचन्द्रः, सौम्याकृती रसजनिर्मलपूर्णभद्रः । प्राञ्चद्वृतोत्थतपइद्ध(?)समृद्धधामा, दोषाकरो मृगधरो जिनशान्तिनामा ||१|| भेत्ता प्रमत्ततमसामुदपेक्षणीयः, सम्पूर्णकामितकरो जनतार्हणीयः । प्रोल्लासयन् कुवलयं मुखतारयाऽऽप्तः, प्रोज्जृम्भते क्षितितलेऽभिनवो निरङ्कः ॥२॥ श्रीशान्तितीर्थेश ! सदोदयस्ते, दन्तालयो क्षीणमहो कलङ्की । शशी न तत् ज्ञास्तु मृषोपमानो - पमेयभावं प्रतितो (?) वदन्ति ||३|| शान्ती नेत्रप्रतिपक्ष एष, सारङ्ग आत्मीयबलं समीक्ष्य । दासीभवंस्ते प्रणिपत्य पाद- द्वयीमसेवीज्जिनलक्ष्मदम्भात् ॥४॥ श्री शान्तिमूर्तिर्मनुजार्तिजित्वरी, सौभाग्यसौन्दर्यगुणैकधीवरी । सर्वार्थदात्रीव सुवर्णपीवरी, जीयात् प्रसन्ना किल कल्पवल्लरी ॥५॥ १९५ एनं श्रीमन्तं श्रीमन्तं श्रीमन्तं श्रीविश्वसेनविश्वसेनविश्वसेनरसेनरसेनरसेनजननदशशतनवदजजीवनजननविकचीकरणप्रवणदशशताधिकभानुभानुकेसरं सकलजगतीमण्डलदशदिगन्तप्रसरत्प्रबलकज्जलामलश्यामलकश्मलपटलतिमिरप्रमाप्रमापणपरांचच्च (?) जननलिनयमलपुनर्नवनभोरत्न-प्रणतामर्त्यमर्त (र्त्य) प्रकरसौरेयकरणत्राणशेखरं खट्खण्डाखण्डापूर्वकरणशान्तिपटहोद्घोषणारवाकर्णनक्षणनिरोगी भूतप्रभूतजनपदास्तोकलोकलोकान्तःकरणारविन्दोन्निद्र निलयनिवसदादेय नामधेयमन्त्रमन्त्राक्षरम् अनेकाच्छकानच्छातुच्छाच्छेद्याभेद्याजेयामेयाप्रष्ठस्पष्टकष्टद कृष्णकर्ममर्मदक्षालक्ष्य_क्षलक्षकक्षदावनिष्पावबृहद्बृहद्भानुभानुतापोपघातोप शान्तीकरणजगदुद्धरणदुष्करपुष्करावर्तजलधरधाराप्रकारं विशिष्टशिष्टशिवङ्करश्रीकुन्थूत्तरतीर्थकरदिनकरं प्रणामापूर्वा (र्व) पूर्वाचलचूलावलम्बिनं विधाय प्रोत्तुङ्गा भ्रङ्कषशृङ्गाग्रभागसर्वीयनिशान्तप्रशान्तप्रतिमार्चनचतुरागण्यपुण्यगुणगणारीणधर्मधुरीणगरिष्ठवरिष्ठाचारचरणकरणसप्ततिगुणगुरुतरगुरुवचनरचनारसास्वादपरिपूर्णान्तःकरणसश्रद्धश्राद्ध श्राद्धीजनालङ्कृते असमावासदोसा (षा?) वकाशनयनानन्दननन्दनवननिर्झरनिर्जरनिर्जरराजवाजिगजराजिवासवावाससंकाशभावभाजिनि Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300