SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ जून २०१३ ( ४१ ) रायधन्नपुरस्थ-श्रीविजयदेवसूरिं प्रति प्रेषितम् श्रीविनयवर्धनलिखितं विज्ञप्तिपत्रम् (अपूर्णम्) स्वस्तिश्रियां निधिरयं किल पूर्णचन्द्रः, सौम्याकृती रसजनिर्मलपूर्णभद्रः । प्राञ्चद्वृतोत्थतपइद्ध(?)समृद्धधामा, दोषाकरो मृगधरो जिनशान्तिनामा ||१|| भेत्ता प्रमत्ततमसामुदपेक्षणीयः, सम्पूर्णकामितकरो जनतार्हणीयः । प्रोल्लासयन् कुवलयं मुखतारयाऽऽप्तः, प्रोज्जृम्भते क्षितितलेऽभिनवो निरङ्कः ॥२॥ श्रीशान्तितीर्थेश ! सदोदयस्ते, दन्तालयो क्षीणमहो कलङ्की । शशी न तत् ज्ञास्तु मृषोपमानो - पमेयभावं प्रतितो (?) वदन्ति ||३|| शान्ती नेत्रप्रतिपक्ष एष, सारङ्ग आत्मीयबलं समीक्ष्य । दासीभवंस्ते प्रणिपत्य पाद- द्वयीमसेवीज्जिनलक्ष्मदम्भात् ॥४॥ श्री शान्तिमूर्तिर्मनुजार्तिजित्वरी, सौभाग्यसौन्दर्यगुणैकधीवरी । सर्वार्थदात्रीव सुवर्णपीवरी, जीयात् प्रसन्ना किल कल्पवल्लरी ॥५॥ १९५ एनं श्रीमन्तं श्रीमन्तं श्रीमन्तं श्रीविश्वसेनविश्वसेनविश्वसेनरसेनरसेनरसेनजननदशशतनवदजजीवनजननविकचीकरणप्रवणदशशताधिकभानुभानुकेसरं सकलजगतीमण्डलदशदिगन्तप्रसरत्प्रबलकज्जलामलश्यामलकश्मलपटलतिमिरप्रमाप्रमापणपरांचच्च (?) जननलिनयमलपुनर्नवनभोरत्न-प्रणतामर्त्यमर्त (र्त्य) प्रकरसौरेयकरणत्राणशेखरं खट्खण्डाखण्डापूर्वकरणशान्तिपटहोद्घोषणारवाकर्णनक्षणनिरोगी भूतप्रभूतजनपदास्तोकलोकलोकान्तःकरणारविन्दोन्निद्र निलयनिवसदादेय नामधेयमन्त्रमन्त्राक्षरम् अनेकाच्छकानच्छातुच्छाच्छेद्याभेद्याजेयामेयाप्रष्ठस्पष्टकष्टद कृष्णकर्ममर्मदक्षालक्ष्य_क्षलक्षकक्षदावनिष्पावबृहद्बृहद्भानुभानुतापोपघातोप शान्तीकरणजगदुद्धरणदुष्करपुष्करावर्तजलधरधाराप्रकारं विशिष्टशिष्टशिवङ्करश्रीकुन्थूत्तरतीर्थकरदिनकरं प्रणामापूर्वा (र्व) पूर्वाचलचूलावलम्बिनं विधाय प्रोत्तुङ्गा भ्रङ्कषशृङ्गाग्रभागसर्वीयनिशान्तप्रशान्तप्रतिमार्चनचतुरागण्यपुण्यगुणगणारीणधर्मधुरीणगरिष्ठवरिष्ठाचारचरणकरणसप्ततिगुणगुरुतरगुरुवचनरचनारसास्वादपरिपूर्णान्तःकरणसश्रद्धश्राद्ध श्राद्धीजनालङ्कृते असमावासदोसा (षा?) वकाशनयनानन्दननन्दनवननिर्झरनिर्जरनिर्जरराजवाजिगजराजिवासवावाससंकाशभावभाजिनि Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy