SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ जगज्जगद्वन्द्यानिन्द्यश्रीवन्द्यपादपादपद्मद्वन्द्वरजःपुञ्जप्रसरपावनीभूतभूतले श्रीमति श्रीमति श्रीमति श्रीरायधन्नपुरे महानगरे प्रशस्तसमस्तमण्डलाखण्डलगूर्जरमण्डलावारपारान्तरीपसमदधिपद्रद्रङ्गतः अक्षितिक्षितितलविनयावनतानुत्तमोत्तमाङ्गललाटपट्टविन्यस्तशस्तहस्तद्वयकुड्मलप्रकटीकृतभक्तिभावोऽमन्दानन्दकन्दोत्पुलकिताङ्गभागोऽशेषारोषहरिषसन्तोषपोषमेदुरमना अकृत्रिमपरमप्रीतिलतामालतीम(मु)कुललालसलालसभसलोपमः शिष्यद्वयणुकसमवायिकारणं विने यो विनयवर्धनः निर्मा पितनव्यनव्यव्याकृतिनामिनामाक्षरप्रमितप्रणामं विज्ञप्तिप्रटकिनी प्राभृतीचरीकरीति । यथाकृत्यं चात्र सकर्णकर्णपुत्रे प्राचीनप्राचीमहेलिकाभालतमालपत्रे उदयोदयाचलप्रष्ठप्रस्थारूढे सहस्रकिरणावलीढे सरससरसीसरसीरुहां परिवृढे दिवसराजन्यास्थानमण्डपासनासीने प्रातः प्रतिदिनं विदीनभावापूर्वालभ्यमहेभ्यसभ्यपञ्चजनपरिपूरितायां परिषदि जीवाजीवविचारसारश्रीजीवाभिगमसूत्रस्वाध्यायविधानश्रीवर्धमानवर्धमानदेशनाव्याख्यानवाचन-षाण्मासिकयोगोद्वाहन-वाचंयमाध्ययनाध्यापनादिधर्मकर्मणि सशर्ममर्मसञ्जायमाने सति क्रमायाते सर्वपर्वाखर्वगर्वामर्षमुषि सकलसकलाविकलपूरुषहर्षपुषि अन्योन्यात्यन्ताभावरुषि पर्वानुत्तमपर्वणि श्रीवार्षिकपर्वणि सक्षणनवक्षणानल्पसंकल्पविकल्पकल्पकल्पश्रीकल्पसूत्र-वृत्तिवाचनसकलजीवामारिप्रवर्तन-कुकर्मनिवर्तन-मार्गणगणमागितार्थसार्थसमर्पण-मासार्धमासक्षपणाष्टाब्दिकाष्टमषष्टादिदुस्तपतपस्तपन-सस्नात्रवादित्रसप्तदशप्रभेदपूजाप्रतिमाहत्प्रतिमापूजन-नवप्रभावनाषरमादिप्रभावनाभवन-समस्तपरमार्हतपारणाकरणकर्करकर्कशशब्दाजल्पन-दुःकर्मकर्ममर्मपाचनादि पर्वपुण्यपुण्यकृत्यं निरपायं समहं समजीजनत् श्रीमत्तातपादनाममहामन्त्रस्मरणकरणोद्भूतप्रभूतप्रभावप्रचयातिरेकादपरम्.... [हांसियामां-] सं. १७०२ वर्षे [एतान्मात्रमेव पत्रं लिखितमस्ति] -x- सागरगच्छ-जैनज्ञानभण्डार, पाटण डा. १९७ नं. ८०१२ - पत्र-१ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy