SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ (४२) श्रीविजयदेवसूरिं प्रति प्रेषितं श्रीहीरचदमुने: पत्रम् * (त्रुटितम्) स्वस्तिश्रियां सुन्दरमन्दरेण यदीयपादाम्बुजयामलेन । पवित्रितां भासुरभूतधात्रीं, बिभर्ति शेषश्शिरसीति शङ्के ॥१॥ यत्र निस्त्रिंशता खड्गे, मुष्टिबन्धोऽपि तत्र हि । निर्नामकत्वं यत्रासी-न्मत्कुणेषु जने न हि ॥ २५॥ व्यसनं यत्र दानेषु, नीचत्वं यत्र वारिणि । दात्रदेशेषु वक्रत्वं, यत्र पुण्यस्य बन्धनम् ॥२६॥ यत्र श्राद्धाः सदा दान - विधिविज्ञानशालिनः । जिनेन्द्र धर्ममर्मज्ञाः, साधुसेवापरायणाः ||२७|| श्राविका यत्र राजन्ते, सतीजनमतल्लिकाः । जिनधर्मरता नित्यं, शुद्धसम्यक्त्वसंयुताः ॥२८॥ पद्मिन्यो विकसत्कोशा, निर्यद्भ्रमरपङ्क्तयः । स्वकान्तकरसंस्पृष्टाः, सहर्षाः स्युर्न योषितः ॥ २९ ॥ त्रियामाविरहोद्भूत - ज्वरापगमकोविदम् । अवाप विधुरा चक्र-वाकी हृदयवल्लभम् ॥३०॥ कुण्डोध्न्यः प्रक्षरद्दुग्धाः, जिह्वास्पृष्टैकतर्णकाः । दामनीबन्धनत्यक्ता, ययुर्गावो वनान्तरम् ॥३१॥ सस्नेहाः सगुणाश्चैव, तमोदर्शितमार्गकाः । पात्रसंस्था अपि प्रापु-म्लनिं कज्जलकेतवः ||३२|| लूतातन्तुपटाशङ्का-मवाप रजनीकरः । गतोद्यमा इव स्पष्टं, क्षयमापुश्च तारकाः ||३३|| गिरेर्गुहासु वसतिं भेजे भीत्या तमोभरः । अपश्रिकः य (अपश्रियः) कुमुद्वत्यो, भेजुः सङ्कोचमुल्बणम् ॥३४॥ * पत्रस्याऽस्य प्रायः सर्वेऽपि श्लोकाः श्रीविजयसिंहसूरिं प्रति मुनिमेघचन्द्रेण प्रेषिते पत्रेऽपि सन्ति (पत्रक्र. - ११) -सं. Jain Educationa International १९७ For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy