Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 226
________________ १७६ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ सर्वज्ञशतकच्छद्म-विषं सिन्धुसमुद्भवम् । यः क्षणात् फल्गुतां निन्ये, स जीयात् सोमशेखरः ॥३॥ अजनिष्ट कमासूनुः, चक्रभृत्सगरोऽपरः । यः सागरं बहिश्चक्रे, जम्बूद्वीपात् तपागणात् ॥४॥ रामविज्ञद्वयीं मन्ये, सीरिशाङ्गिद्वयीमिह । न्यवेशि वार्द्धिमुत्सार्य, हीराज्ञाद्वारिका ययोः ।।५।। इत्याद्यष्टकं उ० मुनिविमलकृतमस्ति । श्रीसिद्धार्थकुलाम्बरदिनकर, कीर्तिपराजितसुन्दरसितकर, हितकरकामकरीर तु...जय जय... हित० ॥१॥ अव्ययपदसुखसन्ततिकारण, वृजिनानोकहनाशनवारण, वारणपतिगतिवीर तु...जय जय... वार० ॥२॥ विहितोपशमपयोनिधिमज्जन, स्मितविस्मापितसकलजगज्जन, सज्जनजनवनकीर तु...जय जय... सज्ज० ॥३॥ हेलानिर्जितदुर्जनतमयम, शासनवासितवरवाचंयम, संयमतरुघननीर तु...जय जय... संय० ॥४॥ कमलपलाशसुकोमलकाय, जननमहागतदेवनिकाय, कायाऽवनसुपटीर तु...जय जय... काया० ॥५॥ श्रीत्रिशलाङ्गजसामजभासुर, गुणगणरञ्जितसकलसुरासुर, सुरवरभूधरधीर तु...जय जय... सुर० ॥६॥ कण्ठनिवेशितचम्पकमाल, कविकोकिलकुलसरसरसाल, सालभुजालशरीर तु...जय जय... साल० ॥७॥ कारितजनसुकृतार्जनहेव, गौतमादिगणधरकृतसेव, सेवकवत्सलवीर तु...जय जय... सेव० ॥८॥ इत्थं स्तुतश्चरमतीर्थपतिः प्रकामं, कामाङ्कशद्युतिविरञ्जितजीवलोकः । सूरीशितुर्विजयदेवगणाधिभर्तुः, सेवाविनीतमतिकस्य जयश्रिये स्तात् ॥९॥ इति स्तवः ॥ -x मुनिश्रीधुरन्धरविजयजी-सङ्ग्रहगत Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300