________________
१७६
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ सर्वज्ञशतकच्छद्म-विषं सिन्धुसमुद्भवम् । यः क्षणात् फल्गुतां निन्ये, स जीयात् सोमशेखरः ॥३॥ अजनिष्ट कमासूनुः, चक्रभृत्सगरोऽपरः । यः सागरं बहिश्चक्रे, जम्बूद्वीपात् तपागणात् ॥४॥ रामविज्ञद्वयीं मन्ये, सीरिशाङ्गिद्वयीमिह । न्यवेशि वार्द्धिमुत्सार्य, हीराज्ञाद्वारिका ययोः ।।५।।
इत्याद्यष्टकं उ० मुनिविमलकृतमस्ति । श्रीसिद्धार्थकुलाम्बरदिनकर, कीर्तिपराजितसुन्दरसितकर, हितकरकामकरीर तु...जय जय... हित० ॥१॥ अव्ययपदसुखसन्ततिकारण, वृजिनानोकहनाशनवारण, वारणपतिगतिवीर तु...जय जय... वार० ॥२॥ विहितोपशमपयोनिधिमज्जन, स्मितविस्मापितसकलजगज्जन, सज्जनजनवनकीर तु...जय जय... सज्ज० ॥३॥ हेलानिर्जितदुर्जनतमयम, शासनवासितवरवाचंयम, संयमतरुघननीर तु...जय जय... संय० ॥४॥ कमलपलाशसुकोमलकाय, जननमहागतदेवनिकाय, कायाऽवनसुपटीर तु...जय जय... काया० ॥५॥ श्रीत्रिशलाङ्गजसामजभासुर, गुणगणरञ्जितसकलसुरासुर, सुरवरभूधरधीर तु...जय जय... सुर० ॥६॥ कण्ठनिवेशितचम्पकमाल, कविकोकिलकुलसरसरसाल, सालभुजालशरीर तु...जय जय... साल० ॥७॥ कारितजनसुकृतार्जनहेव, गौतमादिगणधरकृतसेव, सेवकवत्सलवीर तु...जय जय... सेव० ॥८॥ इत्थं स्तुतश्चरमतीर्थपतिः प्रकामं, कामाङ्कशद्युतिविरञ्जितजीवलोकः । सूरीशितुर्विजयदेवगणाधिभर्तुः, सेवाविनीतमतिकस्य जयश्रिये स्तात् ॥९॥
इति स्तवः ॥ -x
मुनिश्रीधुरन्धरविजयजी-सङ्ग्रहगत
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org