SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ १७७ (३५) श्रीरत्नविजयमुनिवरं प्रति जयपुरसङ्घस्य पत्रम् अहँ नमः - श्रीमत्पार्श्वजिनेन्द्रपादकमलध्यानैकतानाः सदा, श्रेष्ठध्यानयुगेऽतिरक्तहदयाः षटकायिकानां दया । जीवानां च विधायका निखिलसार्वज्ञाऽऽगमाऽभ्यासिनो, व्याख्यानामृतवर्षणेन नितरां धर्माङ्करोत्पादकाः ॥१॥ सत्सिद्धान्तविचारदक्षमतयो दीनोद्दिधीर्षायुताः पाखण्डद्रुमदाहनेऽग्निसदृशाः श्रीसङ्घसम्पूजिताः । अद्य श्रीशुभमूर्तिरत्नविजयाख्याना विराजन्ति ये, तत्पादाब्जयुगेऽस्तु सङ्घजनतामूर्ती सदा वन्दना ॥२॥ सकलजयपुरस्थश्रीसधैर्विज्ञप्तिर्विधीयते स्वामिन्! धन्या सा वसुधा यत्रत्यजनाः श्रीमच्चरणारविन्दसेवानुरता अहर्निशमधुना स्वामिमुखनिःसृतधर्मोपदेशवचनामृतलहरिसम्पर्कात् स्वकीयहृद्गताज्ञानताजनितसन्तापं दूरीकुर्वते ।। स्वामिस्तदेवाऽहर्वयमप्यतिसमीचीनं मनिष्यामहे, यस्मिंश्च श्रीमच्चरणाम्भोजरजोऽस्मदुत्तमाओं पतिष्यति । तदैवास्योत्तमाकं नाम सफलीभविष्यति । स्वामिन्नस्मान् जयपुरस्थान् पावयितुकामैः श्रीमद्भिर्यदाऽत्राऽऽगमनं विहितं तदा चाऽस्माभिरेवं विचारितम् 'अहो ! अतिधन्या वयं येषां कालत्रितयस्याऽपि पुण्यवत्तैव सूच्यते मुनिराजागमनेन' । तथा चोक्तम् हरत्यघं सम्प्रति हेतुरेष्यतः, शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं, व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥१॥ एवं हि पुण्यवत्त्वे सिद्धे तस्य च पापविघटनोत्तरजायमानत्वेन भवच्चरणारविन्ददर्शनप्रतिबन्धकीभूतपापस्येदानीमभावात् प्रतिबन्धकाभावस्य कार्यमात्रजनक १. पत्रमिदं सचित्रमस्ति । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy