Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१३
१७९
(३६) श्रीविजयदानसूरिं प्रति प्रेषितं विज्ञप्तिपत्रम्
(त्रुटितम्)
[...] त्यक्तारं गमिता सरित् सुमनसामति हृदा बिभ्रती,
पूत्कर्तुं परिसर्पतीव सविधे पाथोनिधेः प्रेयसः ॥२०॥ त्वद्वागस्खलितप्रवाहमहिमोत्कर्षाभिलाषोत्सुकी
भूतस्वान्ततयाऽनगार! जगतीराजीविनीवल्लभ! । प्रालेयाचलतुङ्गशृङ्गशिरसः सम्पातदम्भादसौ,
झम्पां द्वीपवती दिवो वसुमतीपीठे प्रदत्ते किमु ॥२१॥ यस्याऽ श्रान्तनिरी(रि)त्वरप्रसृमरव्याहारविस्फूर्जितैः,
स्वस्ससिन्धुरदभ्रविभ्रमभरैधिक्कारतां लम्भिता । मज्जद्दिग्गजराजराजिविलुलत्कल्लोलकोलाहलै
रूहे शेषहरिन्महेन्द्रपुरतो दुःखं व्यनक्त्यात्मनः ॥२२॥ देव! त्वद्वचनामृताम्बुधिलुलत्कल्लोललीलायित
प्राप्तावुत्तरलीभविष्णुहृदयं जोर्दधाना कनी । वप्तः स्वस्य महाग्रहग्रहवतीवाऽऽदाय पादाम्बुजं,
प्राञ्चद्वीचिचयक्वणेन रुदती मन्ये मुहुर्याचते ॥२३।। संस्पर्धिष्णुतयाऽनिशं स्वविभवैर्वाचां विलासान् विभो
हन्तुं स्वं कियदेतिकां विदधतो व्यालोक्य शङ्काकुलाः । नश्यन्तो न दिशोदिशं किमगमन्नोघा भवन्तः पृथक्(ग्),
जाह्नव्या भवनेन चेदितरथा ते स्युः सहस्रं कुतः ॥२४॥ वातान्दोलितसर्वतोमुखमहापीयूषकर्षुप्रिय
प्रेवत्तुङ्गतरङ्गपुञ्जसहजैर्यद्वाग्विलासैनवैः । नीता न्यत्कृतिपद्धति दिगधिपप्रत्यक्षमृक्षाध्वनः,
सिन्धुर्वीडवशंवदोत्समभवज्जानीमहे निम्नगा ॥२५।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300