SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ १७९ (३६) श्रीविजयदानसूरिं प्रति प्रेषितं विज्ञप्तिपत्रम् (त्रुटितम्) [...] त्यक्तारं गमिता सरित् सुमनसामति हृदा बिभ्रती, पूत्कर्तुं परिसर्पतीव सविधे पाथोनिधेः प्रेयसः ॥२०॥ त्वद्वागस्खलितप्रवाहमहिमोत्कर्षाभिलाषोत्सुकी भूतस्वान्ततयाऽनगार! जगतीराजीविनीवल्लभ! । प्रालेयाचलतुङ्गशृङ्गशिरसः सम्पातदम्भादसौ, झम्पां द्वीपवती दिवो वसुमतीपीठे प्रदत्ते किमु ॥२१॥ यस्याऽ श्रान्तनिरी(रि)त्वरप्रसृमरव्याहारविस्फूर्जितैः, स्वस्ससिन्धुरदभ्रविभ्रमभरैधिक्कारतां लम्भिता । मज्जद्दिग्गजराजराजिविलुलत्कल्लोलकोलाहलै रूहे शेषहरिन्महेन्द्रपुरतो दुःखं व्यनक्त्यात्मनः ॥२२॥ देव! त्वद्वचनामृताम्बुधिलुलत्कल्लोललीलायित प्राप्तावुत्तरलीभविष्णुहृदयं जोर्दधाना कनी । वप्तः स्वस्य महाग्रहग्रहवतीवाऽऽदाय पादाम्बुजं, प्राञ्चद्वीचिचयक्वणेन रुदती मन्ये मुहुर्याचते ॥२३।। संस्पर्धिष्णुतयाऽनिशं स्वविभवैर्वाचां विलासान् विभो हन्तुं स्वं कियदेतिकां विदधतो व्यालोक्य शङ्काकुलाः । नश्यन्तो न दिशोदिशं किमगमन्नोघा भवन्तः पृथक्(ग्), जाह्नव्या भवनेन चेदितरथा ते स्युः सहस्रं कुतः ॥२४॥ वातान्दोलितसर्वतोमुखमहापीयूषकर्षुप्रिय प्रेवत्तुङ्गतरङ्गपुञ्जसहजैर्यद्वाग्विलासैनवैः । नीता न्यत्कृतिपद्धति दिगधिपप्रत्यक्षमृक्षाध्वनः, सिन्धुर्वीडवशंवदोत्समभवज्जानीमहे निम्नगा ॥२५।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy