________________
जून - २०१३
१७९
(३६) श्रीविजयदानसूरिं प्रति प्रेषितं विज्ञप्तिपत्रम्
(त्रुटितम्)
[...] त्यक्तारं गमिता सरित् सुमनसामति हृदा बिभ्रती,
पूत्कर्तुं परिसर्पतीव सविधे पाथोनिधेः प्रेयसः ॥२०॥ त्वद्वागस्खलितप्रवाहमहिमोत्कर्षाभिलाषोत्सुकी
भूतस्वान्ततयाऽनगार! जगतीराजीविनीवल्लभ! । प्रालेयाचलतुङ्गशृङ्गशिरसः सम्पातदम्भादसौ,
झम्पां द्वीपवती दिवो वसुमतीपीठे प्रदत्ते किमु ॥२१॥ यस्याऽ श्रान्तनिरी(रि)त्वरप्रसृमरव्याहारविस्फूर्जितैः,
स्वस्ससिन्धुरदभ्रविभ्रमभरैधिक्कारतां लम्भिता । मज्जद्दिग्गजराजराजिविलुलत्कल्लोलकोलाहलै
रूहे शेषहरिन्महेन्द्रपुरतो दुःखं व्यनक्त्यात्मनः ॥२२॥ देव! त्वद्वचनामृताम्बुधिलुलत्कल्लोललीलायित
प्राप्तावुत्तरलीभविष्णुहृदयं जोर्दधाना कनी । वप्तः स्वस्य महाग्रहग्रहवतीवाऽऽदाय पादाम्बुजं,
प्राञ्चद्वीचिचयक्वणेन रुदती मन्ये मुहुर्याचते ॥२३।। संस्पर्धिष्णुतयाऽनिशं स्वविभवैर्वाचां विलासान् विभो
हन्तुं स्वं कियदेतिकां विदधतो व्यालोक्य शङ्काकुलाः । नश्यन्तो न दिशोदिशं किमगमन्नोघा भवन्तः पृथक्(ग्),
जाह्नव्या भवनेन चेदितरथा ते स्युः सहस्रं कुतः ॥२४॥ वातान्दोलितसर्वतोमुखमहापीयूषकर्षुप्रिय
प्रेवत्तुङ्गतरङ्गपुञ्जसहजैर्यद्वाग्विलासैनवैः । नीता न्यत्कृतिपद्धति दिगधिपप्रत्यक्षमृक्षाध्वनः,
सिन्धुर्वीडवशंवदोत्समभवज्जानीमहे निम्नगा ॥२५।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org