Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 215
________________ जून - २०१३ (30) पत्तननगरस्थ- वाचक श्रीलावण्यविजयं प्रति श्रीमेघचदमुनेः पत्रम् श्रिये स वः सप्तमतीर्थनेता, यस्यांऽह्रियुग्मश्रयणादवाप । यः स्वस्तिको मङ्गलतामनर्घ्यं सर्वासु सन्मङ्गलमालिका ॥१॥ रेजुः पञ्चफणा यस्य, शीर्षे पृथ्वीभुवः प्रभोः । मन्ये सुमतयः पञ्च, पञ्चाऽऽचारा इमेऽथवा ॥२॥ अष्टाभिर्भवसम्भवैर्नवनवस्नेहैकपाशैर्दृढं, बद्धामिन्दुमुखीं विहाय तृणवद् राजीमतीमादरात् । दीक्षां क्षीणभवोऽभजच्छिववधूसंयोगसद्दूतिकां शङ्खाङ्कः स शिवासुकुक्षिसरसीहंसः शिवायाऽस्तु नः ||३|| यस्मिन् दुष्टकलौ गताखिलमणीयन्त्रमन्त्रप्रभावे, गोमांसाशनदुष्टमुद्गलदलोद्वासिताशेषदेशे । सर्वत्र प्रचुरप्रभावमहिमाविस्तारमाप्तस्तदा; स श्रीपार्श्वविभुर्जगत्त्रयजनानन्दकन्दाम्बुवाहः ॥४॥ स्वस्तिश्रीशरणं गता(त? ) प्रहरणं पुण्यश्रियाः प्रापणं, सत्कारुण्यलतावितानविलसत्संवृद्धिपाथष्कणम् । भव्याभीप्सितपूर्त्तिकामकलशं सर्वापदां वारणं, १६५ श्रीवामेयममेयमञ्जुमहिमापारं मुदां प्रापणम् ॥५॥ अथ परमगुरुसकलवाचकेश्वरवाचक श्री ५ श्री लावण्यविजयचन्द्रवर्ण[न]म् ॥ पद्मं पादतलं मृशद्(?) गतमदं रेखामिषाद् यद् विभो - र्वक्त्येवं जडजेन ते मुखशशिस्पर्द्धा मयाऽकारि यत् । स्वामिस्तीक्ष्णमुखैश्शिलीमुखगणैर्दुर्वेधसा विध्यते, मुक्ताय: (?) खलु मेऽभवत् तत इदं प्रत्यक्षसिद्धं फलम् ॥६॥ भव्याज (न)ना(?)ब्जवनराजिनवाम्बुवाहं, संसेवितामरनरोरु (र) गवृन्दनाथम् । मोहान्धकारहनने सहस्रांशुतुल्यं, श्री ऋद्धि-वृद्धिसुखदं प्रणमामि भक्त्या ॥७॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300