SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ (30) पत्तननगरस्थ- वाचक श्रीलावण्यविजयं प्रति श्रीमेघचदमुनेः पत्रम् श्रिये स वः सप्तमतीर्थनेता, यस्यांऽह्रियुग्मश्रयणादवाप । यः स्वस्तिको मङ्गलतामनर्घ्यं सर्वासु सन्मङ्गलमालिका ॥१॥ रेजुः पञ्चफणा यस्य, शीर्षे पृथ्वीभुवः प्रभोः । मन्ये सुमतयः पञ्च, पञ्चाऽऽचारा इमेऽथवा ॥२॥ अष्टाभिर्भवसम्भवैर्नवनवस्नेहैकपाशैर्दृढं, बद्धामिन्दुमुखीं विहाय तृणवद् राजीमतीमादरात् । दीक्षां क्षीणभवोऽभजच्छिववधूसंयोगसद्दूतिकां शङ्खाङ्कः स शिवासुकुक्षिसरसीहंसः शिवायाऽस्तु नः ||३|| यस्मिन् दुष्टकलौ गताखिलमणीयन्त्रमन्त्रप्रभावे, गोमांसाशनदुष्टमुद्गलदलोद्वासिताशेषदेशे । सर्वत्र प्रचुरप्रभावमहिमाविस्तारमाप्तस्तदा; स श्रीपार्श्वविभुर्जगत्त्रयजनानन्दकन्दाम्बुवाहः ॥४॥ स्वस्तिश्रीशरणं गता(त? ) प्रहरणं पुण्यश्रियाः प्रापणं, सत्कारुण्यलतावितानविलसत्संवृद्धिपाथष्कणम् । भव्याभीप्सितपूर्त्तिकामकलशं सर्वापदां वारणं, १६५ श्रीवामेयममेयमञ्जुमहिमापारं मुदां प्रापणम् ॥५॥ अथ परमगुरुसकलवाचकेश्वरवाचक श्री ५ श्री लावण्यविजयचन्द्रवर्ण[न]म् ॥ पद्मं पादतलं मृशद्(?) गतमदं रेखामिषाद् यद् विभो - र्वक्त्येवं जडजेन ते मुखशशिस्पर्द्धा मयाऽकारि यत् । स्वामिस्तीक्ष्णमुखैश्शिलीमुखगणैर्दुर्वेधसा विध्यते, मुक्ताय: (?) खलु मेऽभवत् तत इदं प्रत्यक्षसिद्धं फलम् ॥६॥ भव्याज (न)ना(?)ब्जवनराजिनवाम्बुवाहं, संसेवितामरनरोरु (र) गवृन्दनाथम् । मोहान्धकारहनने सहस्रांशुतुल्यं, श्री ऋद्धि-वृद्धिसुखदं प्रणमामि भक्त्या ॥७॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy