SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १६४ अथ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क परापकीर्त्तेर्यत्कीर्त्ति रहसच्चन्द्रनिर्मला । द(दि)शान्धकारनीलाया (यां), निशि तारावलिच्छलात् ॥१३॥ यत्कीर्त्तिव्रतती स्वर्गं, मेरुदण्डेन गच्छती । द्वे फले सुषुवे व्योम्नि, हंसेन्दुबिम्बकैतवात् ॥१४॥ नन्दनादिवनेषूच्चै-र्वीक्ष्य पुष्पानि (णि) निर्जराः । वितर्कयन्ति यत्कीर्त्य - प्सरसां हसनं किमु ||१५|| कीर्त्तिस्रोतस्विनी येषा -मपूर्वा भ्राजतेतराम् । पुष्णन्ती श्रेयः पृथ्वीं तत्, खलाब्धौ नैति कौतुकम् ॥१६॥ हरित्सीमन्तिनीवक्त्रं, सुरभीकुरुतेतमाम् । यत्कीर्त्तिनिकरो राका- - कौमुदीपतिपाण्डुरः ॥१७॥ तैः स्वीयगात्रनीरोग-तासमाचारसूचकः । देव ! दूतो मम प्रेष्यो, महासन्तुष्टये हृदः ||१८|| इत्यनन्तगुणरत्नरोहणै- स्तातपादचरणैरनारतम् । — धारणीयमथ चोपवैणवं, हीरचन्द्रनमनं स्वचेतसि ॥११॥ तत्र श्रीसुकनकाख्यः, सुकान्तेर्विजयस्तथा । नोयमाद्(नेमाद्)विजयनामाऽभूद् - रत्नाद् विजयनामकः ॥२०॥ - तत्कालीकृतवृत्तेन, लिखिता पत्रिका ततः । श्रीमद्भिर्वाचनीयेयं, संशोध्य किल दूषणम् ॥२१॥ कृत्यं शिशूचितं वाच्यं, प्रणम्या जिनराजयः । मन्नाम्ना शनिविजय - दशम्यामिति मङ्गलम् ॥२२॥ शेषसाधु-साध्वीप्रमुखाणां यथार्हं प्रणतिरवधार्या । तथाऽत्रत्यसङ्घः प्रणमति । शिचितं कार्यं प्रसाद्यम् । अन्यच्च क्षूणं यदत्र तत् क्षन्तव्यं क्षमाक्षीरनीरधिभिः श्रीपरमगुरुभिरिति भद्रम् ॥ Jain Educationa International खण्ड २ श्रीमत्तपगणगगनाङ्गणदिनमणिविजयसेनसूरीणां ॥ पूज्याराध्य ॥ सकलवाचकसभाभामिनीभालस्थलभूषणायमान वाचक श्री ९ श्रीविनयविजयगणिचरणाब्जानाम् ॥ श्रीजीर्णदुर्गे ॥ =x— For Personal and Private Use Only नेमि - विज्ञान - कस्तूरसूरि ज्ञानमन्दिर, सूरत www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy