________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
सर्वातिशायिमहिमाम्बुधिवृद्धिचन्द्रं, संसारसागरपतज्जनयानपात्रम् । कर्माष्टशत्रुहनने कृतसारयत्नं, भव्या नमन्तु गुरुराजसमं प्रमोदात् ॥८॥ औदार्यगाम्भीर्यगुणाभिरामं, कन्दर्पनिर्धा प्र(?)सुशीलसेव्यम् । भव्या जनानां शिवदं नतेन्द्रं, सेव्यं सदा ज्ञानमयं नमन्तु ॥९॥ तपोग्निना त्वद्दहितः स्मरारि-स्तधूमपुजैर्गगनं व्यलेखि । नो चेद् वचःपावनमेव नाथ!, नीलाभ्रकं मेघमिषात् कथं तत् ॥१०॥ इत्यनन्तगुणरत्नरोहणै-स्तातपादचरणैरनारतम् । धारणीयमथ चोपवैणवं, मेघचन्द्रनमनं स्वचेतसि ॥११॥
साधु-साध्वीप्रमुखाणां यथार्ह प्रणतिरवधार्या । तथाऽत्रत्यः सङ्घः प्रणमति । शिशूचितं कार्य प्रसाद्यम् । अन्यच्च योगोद्वहनादिकविषये बयुत्कण्ठा वर्त्तते । तेनाऽस्मिन् वर्षे तत्कृत्यं भवति । भुजनगरादि सम्यक् भवति । तथा एतद्विषये श्रीताता एव सामग्रीमिलनप्रभवः । अन्यच्च श्रीतातचरणे मधुकरीभवितुकामः शीघ्रमेवाऽस्मि, तथापि दूरदेशत्वान्मार्गवैषम्या(द)थ कियन्ति दिनानि लगन्त्यपि । तथा श्रीतातैरेतत्कार्यं स्वकार्यांकृत्य येषामादे(ष्ट)व्यं भवति तेषामादेष्टव्यम् । अर्थतत्कार्ये श्रीपूज्यचरणा एव स्रष्टार इति भद्रम् ॥ अथ -
तत्कालीकृतवृत्तेन-पत्रिका लिखिता यतः । श्रीमद्भिर्वाचनीयेयं, संशोध्य किल दूषणम् ॥१२॥ कृत्यं शिशूचितं वाच्यं, प्रणम्या जिनराजयः ।
मन्नाम्ना शनिविजय-दशम्यामिति मङ्गलम् ॥१३।। श्रीरस्तु ॥ ॥ पूज्याराध्य ॥ सकलवाचकसभाभामिनीभालस्थलभूषणायमान वाचकश्री १९
श्रीलावण्यविजयगणिचरणाब्जानाम् ॥ पत्तननगरे ॥ श्रीरस्तु ॥
-X
नेमि-विज्ञान-कस्तूरसूरि ज्ञानमन्दिर, सूरत
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org