________________
१६०
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
यः पापठीत्यद्भुतभक्तिभासुर-स्त्वद्गोत्रमन्त्रं सततं पवित्रम् । योगीन्द्रवंशाभ्रनभोमणिप्रभो ! क्रोडे रमा तस्य तु लोलुठीत्यहो ॥११९॥ श्रेयः श्रेय:सम्पदां सन्निधानं सेवन्ते त्वां ये सदा सावधानम् । सन्तः सन्तो मानसे भक्तियुक्ता-स्तेषां कीर्तिः शालिनी सूरिराज ! ॥१२०।। बिम्बफलोष्ठी कोकिलकण्ठी, सद्गतिहंसिकाऽपि सुकेशी । चम्पकमालां कापि वहन्ती, त्वामभिगच्छन्ती रतये स्यात् ॥१२१॥ सा भारती भाति तवैव शुभ्रा, भागीरथीव प्रकटप्रभावा । जाड्याद्रिविद्रावमहेन्द्रवज्रा, ध्वस्तं ययाऽज्ञानतमोऽस्तमोह ! ॥१२२।। द्रुतविलम्बितमायतलोचना, तव मुखाब्जविलोकनचञ्चला । सुकृतिनी सदनादुपसर्पति, कटिकुचोत्कटतां प्रपटीयसीम् ॥१२३।। वासरान्तघनघनभा-मङ्गनां त्यज हलमुखीम् ।। दुर्मुखीं सपदि मलिनां - श्रीगुरुं भजत भाविकाः ॥१२४।। याचे नाऽहं श्रीः सांसारी: विद्युन्मालादोलालोला[:] । त्वत्पादस्याऽजस्रं सेवा, से(सा)ऽस्तु प्राज्या मैनोहन्त्री ॥१२५।। उपेन्द्रवज्रायुधसन्निभा ते सरस्वती वर्णवती विभाति । अशेषसन्देहमहीधरो(रौ)घे विनिद्रमाकुलदेशनायाम् ॥१२६।। योगीन्द्रस्त्वं कथयसि भुवनेऽहं दयावान् दया मे(?)
मन्दाक्रान्ताऽहितमधुसखा दुष्टभावेभसिंहः । स्वामिन् ! दानी कथमसि सदा त्वं यतो वादिवारै
प्तिं पृष्ठं त्रिभुवनमहितस्ते कदाप्यर्थितं च ॥१२७|| विस्फूर्जन्मतयो मदेन कलिताः शार्दूलविक्रीडितं
त्वां पश्यन्ति च वादिवारणघटा नश्यन्ति वादोद्धराः । त्रस्यन्त्यद्भुतमेतदेव न विभो! चित्रं यतस्त्वां गुरुं
भक्त्याऽवेक्ष्य नरामरेश्वरगणा प्रीतिं प्रयान्त्यद्भुताम् ॥१२८॥ ता एव वर्णयामो वयं विशेषेण वैबुधीः श्रेणीः । या जिनराजगुणानां गाने गर्जन्ति मुखचपलाः ॥१२९।। तव गुणगीतिप्रीतिः स्फीतमती स्फ(स्फु)रति मानसे यस्य । धन्यानां मूर्धन्यः स एव सङ्गीयते सदा सद्भिः ॥१३०॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org