________________
जून २०१३
भवदीयपादपूजां जगत्पते ! जनयितुं मदीयेयम् । हस्तद्वयी च जिह्वा गुणग्रहे ते महाचपला : ( ला ) ॥१३१॥ कल्पद्रुमाधिकफलप्रद ! भक्तजन्तो -स्त्वत्पादपङ्कजयुगस्य ममाऽस्तु सेवा । स्वर्गापवर्गसुख तिसमुक्तमस्ति (?), सेवा भवेन्न महतां विफला कदापि ॥१३२॥ श्रीतातपादैः प्रवरप्रसादैर्गतावसादैर्विगलत्प्रमादैः ।
श्रीचन्द्रशाखाम्बर भासनैक - सहस्रपादैः प्रणतेन्द्रपादैः || १३४ || सन्दर्भिताः सौववपुःसमीपा - भिवर्तिवाचोपचयैर्वचोभि: । प्रसादमाधाय शिशौ स्वकीये प्रसादपत्र्यस्तु मुदे प्रसाद्याः || १३५ || भूरिवर्षविरहानलतप्तचित्त - सन्नीलकण्ठममलं कलिदोषमुक्तम् । आनन्दयिष्यति च मोदपयः प्रपूरै - स्तृष्णातुरं जगति लेखलसत्पयोदः ॥ १३६ ॥ त्व [त्पत्र]लेखः स्फुटमञ्जुभाषी प्रशस्तहस्ताह्वविमानसंस्थ: । आनन्दयिष्यत्यनिशं विदग्धो विशुद्धवंशप्रभवोऽत्यभीष्टः ॥ १३७॥ यतः सन्तो भवन्तीह, प्रार्थनाभङ्गभीरवः । उदारचरिताश्च स्यु-र्विशेषज्ञा विशेषतः ॥१३८॥ आज्ञारसिकचित्तस्य किङ्करात् किङ्करस्य च । हितशिक्षा हिताः प्रेष्याः प्रेष्यानन्दकृते प्रभो ! ॥१३९॥ दासः प्रेष्यः प्रसादार्थी सेवाहेवाकसेवकः । किङ्करस्तावकीनोऽस्मि तत्प्रसादमपि प्रभो! ॥ १४०॥ पात्रापात्रविचारोऽपि महतां नैव युज्यते ।
केवलं कृपया लेख-प्रसादेन च पालय ॥ १४१ ॥ वासरोऽवसरः सोऽपि, साऽपि वेला प्रशस्यते । यत्र श्रीतातपादानां दर्शनं जायते शिशोः ॥ १४२॥ दुःप्रापं मन्दभाग्यानां चिन्तारत्नं भुवस्तले । तथाऽस्मादृशां स्वामिन् ! दर्शनं पावनं तव ॥१४३॥ स्वशिशोः प्रणतिस्तातै - रवधार्योपवैणवम् ।
१६१
भाग्योदये च [मे] साक्षाद्, भाविनी पाविनी पुनः ॥ १४४ ॥ त एव धन्या भुवि ते विशुद्धा (द्धा:), सुजन्मिनस्ते खलु ते कृतार्थाः । सुजीविनस्ते धुरि कीर्त्तनीया-स्ते पुण्यभाजां सुकृतैकभाजनम् ॥१४३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org