Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 49
________________ अनुसंधान-२६ सिद्ध्यति अस्यामिति सिद्धिः इति हैमः । अथवा सेधनं सिद्धिरिति सिध्धातो: क्तिनि (क्तौ) "सिद्धि: ऋद्धिनामौषधे, (दुर्वायाम्) योगेभेदे ऽन्तर्धाने, निष्पत्तौ पाके, पादुकायां, मोक्षे, वृद्धौ सम्पत्तौ अणिमाद्यष्टविधैश्वर्ये, बुद्धौ, साध्यवत्तया निश्चये, दक्षकन्याभेदे च ।" अत्र तुः निष्पत्तिः । अर्थस्य सिद्धिः अर्थसिद्धिः, तस्याः अर्थसिद्धेः कार्यनिष्पत्तेः । ४२ उभ्यते पूर्यते इति द्वारम् । 'द्वार-शृङ्गार-भृङ्गार-कल्हार - कान्तार- केदारखारडादयः ||४११॥ इति 'उणादिश्रीसि० ' सूत्रेण 'उम्भत् पूरणे' इतिधातो: द्वादेशे आरप्रत्यये च द्वारम् । द्वारयतीति वा तत्र द्वारम् । "वलजं प्रतीहारो द्वाद्वरि" इति हैर्म: । 'पाणि०'मते तु द्वारं न० । दूधातोर्णिचि अचि च " द्वारं गृहादिनिर्गमनस्थाने, प्रतीहारे, उपाये, मुखे च" । अत्र तु द्वारं प्रवेशमार्गम् । इव। आनर्चअर्चयामास-पूजयामास इति यावत् । अर्चते: भौवादिकात् परोक्षा, 'पाणि० 'मते लिट् ॥ वाच्यपरिवर्तनं त्वेवम् - साक्षतपात्रहस्तया सुदक्षिणया तां पयस्विनीं प्रदक्षिणीकृत्य प्रणम्य चाऽस्या विशालं शृङ्गान्तरमर्थसिद्धेः द्वारमिवाऽऽनर्चे ॥ ततः सुदक्षिणा तन्दुलादिसहितमर्घभाजनमादाय शुभ्रक्षीरां तां गां प्रथमं प्रदक्षिणक्रियया सन्मानितां चकार; पश्चाच्च तां प्रणम्याऽर्थसिद्धेः प्रवेशमार्गमिव तस्याः शृङ्गयोः मध्यस्थानमर्घ्यदानेन पूजितवती, इति सरलार्थः ॥ २१ ॥ - वत्सोत्सुकाऽपि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ । भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरः फलानि ॥२२॥ वत्सेति । सा धेनु: - वदति मातरं दृष्ट्वेति वत्सः । ' मा - वा- वद्यमिकमि-हानि-मानि-कष्यशि-पचि - मुचि- यजि-वृ-तृभ्यः सः' ॥५६४ ॥ इ 'उणादिश्रीसि० ' सूत्रेण वदिधातोः से वत्सः । " वत्सः शकृत् करिस्तर्ण: " इति हैम: । वदत्यनेनेत्यपि वत्सः पुंक्लीबलिङ्गः । "क्रोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् इति हैमैः । उत्सुमद्गतं मनो अस्य उत्सुकः । ' उदुत्सोरुन्मनसि' " १. अभि० चि० च० १००४ | २. अभि० चि० च० १२६० । ३. अभि० चि० तृ० ६०२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142