Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 121
________________ ११४ अनुसंधान-२६ सदा निशानाथसुवृद्धवेलः सतां जनानां स्तवनीय इष्टः ॥२३|| हतकुतीथिमतं भगवन्मतं, हरतु दुर्गतिपातकपातकम् । हरिहरादिसुरैरजितप्रभं, हसितचन्द्रसुचन्द्रगुणैर्युतम् ॥२४॥ लख्यात कीर्तिर्गुरुरेष जीयालब्धप्रतिष्ठः प्रतिवादिगोष्ठ्याम् । ल्लानाथ शौक्ल्योपम यत्प्रसादा लष्टप्रतिज्ञो भवतीह मूर्खः ॥२५।। क्षेमङ्करैस्तीर्थकरैर्य उक्तः, क्षामः कुतीर्थ्यालुदितैः कलङ्कः । क्षिप्यात्तमामागम एष पापं, क्षेत्रं गुणानामथ चिन्मयस्स: ॥२६॥ इति श्रीमातृकाश्लोकमालायां भिन्नभिन्नपदार्थवर्णनो नाम द्वितीयः परिच्छेदः। [ प्रशस्तिः ] श्रीमद्विक्रमनगरे प्रवरे द्रव्याढ्यसभ्यजनवृन्दैः । इषुशरषोडशसंख्ये (१६५५) वर्षे मासे च चैत्राख्ये ॥१॥ येषां प्रथते पृथव्यां कीर्तिः कर्पूरपूरसंकाशा । पाठकमुख्या नन्धुर्ज्ञानविमलपाठकाधीशाः ॥२॥ शिष्येण निर्ममे येषां मातृकाश्लोकमालिका । वाचकश्रीवल्लभावेनाऽऽत्मीयज्ञानस्य वृद्धये ॥३॥ ३७. लोक । ३८. ल्ला गौरी तस्या नाथो ल्लानाथो महादेव इत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142