Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
५४
अनुसंधान-२६
लिङ्गदर्शनादानन्दो युज्यत इत्यर्थः ।।
वाच्यपरिवर्तनं त्वेवम्- तया वत्सोत्सुकयाऽपि स्तिमितया (सत्या) सपर्या प्रत्यग्राहि इति ताभ्यां ननन्दे । हि भक्त्योपपन्नेषु तद्विधानां प्रसादचिह्नः पुरःफलैः भूयते ॥
धेनुः यद्यपि सायंकाले निजवत्सालोकनार्थमत्यन्तं विह्वला आसीत् । तथाऽपि सा राज्ञा विहितां पूजां निश्चलभावेन स्वीचकार । तत्तस्यां प्रसन्नताचिह्न विलोक्य सुदक्षिणादिलीपौ निर्भरमानन्दतुः । यतो भक्तजनान् प्रति महात्मनां प्रसादः अचिरेणैव भक्तानामिष्टसिद्धिं कथयति, इति सरलार्थः ॥२२॥
गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यं च विधि दिलीपः । दोहावसाने पुनरेव द्रोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥२३॥
गुरोरिति । भुज्येते आभ्यामिति भुजौ । 'भुजन्युब्नं पाणिरोगे (४।१।१२०॥) इति श्री सि०' सूत्रेण घञ् निपात्यते पुंस्त्रीलिङ्गः । “भुजो बाहुः प्रवेष्टो दोर्बाहा" इति हैमः । “भुजबाहू प्रवेष्टो दोः' इत्यमरः । 'पाणि०' मते भुजधातोर्घबर्थे करणे कः नि० कत्वाभावः । “बाहौ, करे, त्रिकोणचतुष्कोणादिक्षेत्रस्य रेखाविशेषे, लीलावत्यादिप्रसिद्धे-"तथायते, तद्भुजकोटिघातः" । उच्छिद्यन्ते स्म इति उच्छिन्नाः । इयर्तीति रिपुः । 'कस्यनिस्यामिपुक्' ॥७९८।। इति 'उणादिश्रीसि०' सूत्रेण पुकि रिपुः । शत्रौ । “प्रतिपक्षः परो रिपुः शात्रवः प्रत्यवस्थाता प्रत्यनीकोऽभियात्यरी दस्युः सपनोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः दुर्हत् परेः पन्थकपन्थिनौ द्विट् प्रत्यर्थ्यमित्रावभियात्यराती" इति हैमः । 'पाणिनीय मते तु रप्धातोः कुप्रत्यये पृषोदरादित्वात् "रिपुः शत्रौ चोरनामगन्धद्रव्ये, ज्योतिषोक्ते लग्नापेक्षया षष्ठस्थाने, कामक्रोधादिषु च" । अत्र तु शचर्थः । भुजाभ्या: उच्छिन्नाः रिपवो येन स भुजोच्छिन्नरिपुः बाहुविध्वंसितारिः । दिलीपः ।
दारयन्ति दीर्यन्ते वा एभिरिति वा दाराः । 'पुंलिङ्गो दारप्राणा सुवल्वजा
१. अभि० चि० तृ० ५८९ । २. अम० द्वि० मनुष्यवर्गे - १२३३ । ३. अभि० चि० तृ० ७२८-२९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142