Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
December
2003
अखानाम्ना जैनेतरभक्तेनाऽपि गुर्जरभाषायामुक्तम्
" गुरु गुरु नाम धरावे सहु, गुरुने घेर बेटा ने वहु । गुरुने घेर ढांढां ने ढोर, अखो कहे आपे वलावा ने आपे चोर ॥" इति ।
‘गृणाति यथावस्थितं शास्त्रार्थमिति गुरुः - धर्मोपदेशादिदातरि' आवश्यकमलयगिरीयवृत्तौ । सम्यग्ज्ञानक्रियायुक्ते सम्यग्धर्मशास्त्रार्थदेशके, धर्मसङ्ग्रहद्वितीयाधिकारे, अष्टके, पञ्चाशके च । गौरवार्हे उत्तराध्ययने । धर्माचार्ये, पञ्चा० विवरणे, प्रवचनसारोद्धारवृत्तौ उत्तराध्ययने, निशीथचूर्णौ च । सम्यग्गुरुचरणपर्युपासनाऽविकलतया यथावस्थिततत्त्ववेदितरि, यतः
-
"
गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद्दुर्वाराधनपरेण हितकाङ्क्षिणा भाव्यम् ॥
(प्रशमरतिप्रकरणम् - ६९ )
आवश्यकवृत्तौ, अनुयोगद्वारवृत्तौ, धर्मरत्नवृत्तौ च । 'गृणाति प्रवचनार्थतत्त्व' मिति गुरुः प्रवचनार्थप्रतिपादकतया पूज्ये, नन्दीवृत्तौ, कल्याणमित्रे, पञ्चसूत्रचतुर्थसूत्रे च ।
५७
गुरु चित्तप्रसत्त्यधीनत्वात्सकलशास्त्रार्थस्य गुरुचित्तप्रसादने यतितव्यं गुरुकुलवासश्च विधेयः । यदुक्तम्
गुरुचित्तायत्ताइं वक्खाणंगाइ जेण सव्वाई | तो जेण सुप्पसन्नं होइ तयं तं तहा कज्जं ॥१॥ तदुपायाश्चेमे
Jain Education International
जो जेण पगारेण तुस्सइ करणविणयाणुवत्तीहिं । आराहणार मग्गो सो च्चिय अव्वाहओ तस्स ॥१॥
आयारेंगियकुसलं जइ सेयं वायसं वदे पुज्जा । तह वियसि न वि कूडे विरहंमि य कारणं पुच्छे ॥२॥ निवपुच्छिएण गुरुणा गंगा कओमुही वहइ । संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ॥३॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142