________________
December
2003
अखानाम्ना जैनेतरभक्तेनाऽपि गुर्जरभाषायामुक्तम्
" गुरु गुरु नाम धरावे सहु, गुरुने घेर बेटा ने वहु । गुरुने घेर ढांढां ने ढोर, अखो कहे आपे वलावा ने आपे चोर ॥" इति ।
‘गृणाति यथावस्थितं शास्त्रार्थमिति गुरुः - धर्मोपदेशादिदातरि' आवश्यकमलयगिरीयवृत्तौ । सम्यग्ज्ञानक्रियायुक्ते सम्यग्धर्मशास्त्रार्थदेशके, धर्मसङ्ग्रहद्वितीयाधिकारे, अष्टके, पञ्चाशके च । गौरवार्हे उत्तराध्ययने । धर्माचार्ये, पञ्चा० विवरणे, प्रवचनसारोद्धारवृत्तौ उत्तराध्ययने, निशीथचूर्णौ च । सम्यग्गुरुचरणपर्युपासनाऽविकलतया यथावस्थिततत्त्ववेदितरि, यतः
-
"
गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद्दुर्वाराधनपरेण हितकाङ्क्षिणा भाव्यम् ॥
(प्रशमरतिप्रकरणम् - ६९ )
आवश्यकवृत्तौ, अनुयोगद्वारवृत्तौ, धर्मरत्नवृत्तौ च । 'गृणाति प्रवचनार्थतत्त्व' मिति गुरुः प्रवचनार्थप्रतिपादकतया पूज्ये, नन्दीवृत्तौ, कल्याणमित्रे, पञ्चसूत्रचतुर्थसूत्रे च ।
५७
गुरु चित्तप्रसत्त्यधीनत्वात्सकलशास्त्रार्थस्य गुरुचित्तप्रसादने यतितव्यं गुरुकुलवासश्च विधेयः । यदुक्तम्
गुरुचित्तायत्ताइं वक्खाणंगाइ जेण सव्वाई | तो जेण सुप्पसन्नं होइ तयं तं तहा कज्जं ॥१॥ तदुपायाश्चेमे
Jain Education International
जो जेण पगारेण तुस्सइ करणविणयाणुवत्तीहिं । आराहणार मग्गो सो च्चिय अव्वाहओ तस्स ॥१॥
आयारेंगियकुसलं जइ सेयं वायसं वदे पुज्जा । तह वियसि न वि कूडे विरहंमि य कारणं पुच्छे ॥२॥ निवपुच्छिएण गुरुणा गंगा कओमुही वहइ । संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ॥३॥
For Private & Personal Use Only
www.jainelibrary.org