Book Title: Anekant 1974 Book 27 Ank 01 to 02
Author(s): A N Upadhye
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 8
________________ तानि चतुविधो विनयः । दश वैयावृत्यानि पंच विधः स्वाध्यायः । चत्वारि ध्यानानि द्विविधोः पुत्सर्ग। इत्यत् प्रवचने द्वितीयोध्यायः' । 1 तत्वार्थ सूत्र का लघु संस्करण । त्रिविधकालः विध काल समय त्रिविधो लोक षड् तृतीया द्वीप समुद्रा' पंच दश क्षेत्राणि चतुस्त्रिंशत् वर्ष घर पर्वताः पंच दम कर्म भूमयः त्रिशद् भोग भूमया मना' भूमय व महा नरका चतुईश कुलकरा. । चतुविशति तीर्थकरा | नव कुलदेवा नव वासुदेवाः नव प्रतिवासुदेवा । एकादश रुद्रा । द्वादशचक्रवर्तिनः । नव निधयः । चतुर्दश रत्नानि द्विविधा पुद्गला । मप्ताधो । । ॥ इत्यत् प्रवचने तृतीयोध्याय ' ॥ I देवाश्चतुणिकाया । भवन वासिनो दश विया व्यंतरा अष्ट विधा ज्योति पचविधा द्विविध वैमानिका । द्विविधा' कल्प स्थिति अहमिन्द्रश्चति । पचजीव गतयः । अष्ट विध प्रात्म सद्भाव । पच विधं शरीर । श्रष्ट" गुणाद्धि पंचेन्द्रियाणि षट् लेश्या । द्विविधशील" । १. (ख) इति तत्वार्थ तु प्रवचने द्वितीयोध्यायः ॥ २. ( ख ) विशेष पाठ -- त्रिविध काल प्रमाण । ३. (ख) विशेष पाठ --- मनुष क्षेत्र । ४. (स) त्रिगत भागानुम । ५. (स) विशेष पाठ सप्नधानुत्तयः । ६. (ख) सप्ताघोघा सप्त महा नरका । - ७. (ख) द्विविध पुस । ८. इति तत्वार्थाधिगमे मोक्ष शास्त्रे तृतीयोध्यायः । ६. (ख) ग्राम सद्भाव: (द्विविधा.......२ चेति के स्थान पर) । १०. (क) भ्रष्ट गुण सिद्धा । ११. (ख) द्विविधशील वैराग्यानि । || इस्वत् प्रवचने चतुर्योध्याय. " ॥ :1 त्रिविधो योगः । चत्वारि कषायाः । त्रयो दोषाः । पंचाश्रव । त्रिविध" संवरा । द्विविध निर्जरा पंच लब्धयः । चतुविधो बंध | पंच लब्धयः। चतुविधो वंघः । पंच । विध बंध हेत" विविधो" मोक्षमार्ग"। पंचविध नियं विविध सिया राजेति । थाः । द्वादश सिद्धस्यानुयोग" द्वाराणि प्रष्टा सिद्धगुणाः । । ॥ इत्यर्हत् प्रवचने पचमोध्याय " ॥ + इति लघु तत्वार्थ मूत्र समाप्त । ५ १२. ( ख ) इति तत्वार्थं श्रहंत् प्रवचने चतुर्थोऽध्यायः । १३. (स) द्विविध सवरा १४. (क) विशेषपाठ पंचविणे बंध हेतव । १५. (क) (ख) विशेष पाठ घण्टो क्रमणि, द्विविधो मोक्ष | १६. (क) विशेष पाठ चत्वारि मोक्ष हेतवे । १७. (प) द्वादशसिद्धानुयोगनामानि । १८. ( ख ) यह सूत्र ही नही है । १९. ( प ) इति तत्वार्थ महंतु प्रवचने पंचमोध्यायः ॥ (ख) प्रति मे निम्न प्रतिम पाठ विशेष है । माक्षमार्गस्य नेतारं भेत्तारं कर्म भूभूतां ज्ञातारं विश्व तत्वानां वंदे तद्गुण लब्धये ॥ पूर्वाणिक पूर्वाचार्यानुक्रमेण सकल कर्म क्षयार्थ भाव पूजा वंदना स्तव समेत श्री भक्ति कायोत्सर्ग करोम्यहं । णमो अरिहंताणं इत्यादि पठत । कोटिशत द्वादस चैव कोटया । अरहंत मा० गुरुवः पातुवः ॥ इति श्री लघु पंच सूत्र जी संपूर्ण ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 116