Book Title: Agamoddharak Kruti Sandohasya Part 07 Author(s): Manikyasagarsuri Publisher: Mithabhai Kalyanchandji Pedhi View full book textPage 6
________________ पस तर्का सूत्र वतारः // 2 // गुणवतादीनां ग्रहणमपि नानुचित, साक्षात् पञ्चानामनुव्रतानामुक्तिस्तु तत्प्रतिपत्तिरेव विरतिरूपतामादधातीति शापनार्थ। तथा चाविरतानामपि वासुदेवादीनामष्टमपौषधिकत्वादिभिर्न विरोधः, यावज्जीविकस्य स्थूलप्राणवधादिविरमणस्याप्रतिपत्तेर्वासुदेवादीनामविरतत्वं, यावजीविकाप्रतिपत्तिचाणुवतानामितरेषां त्वितरथापि। किश्चप्रतिपन्नानामणुव्रतानां गुणायैवैतानि दिग्विरत्यादिरूपाणि व्रतानि, तत एव च शास्त्रे दिपरिमाणादीनां सप्तानामपि गुणवतत्वं शिक्षाक्तत्वं चोच्यते / श्रद्धाशब्दश्चात्र प्रतिपत्तिरुच्यर्थः नतु प्रतीत्यर्थः, प्रतीतेस्तु सम्यक्त्वावसरे एवं जातत्वात् / अष्टादशानां वधादीनां पापस्थानकत्वस्य तद्देशविरमणस्य तत्सर्वविरमणस्य च क्रमेण सम्यक्त्वदेशावरतसर्वविरतत्वेनाधिगमात् / अत एव यतिधर्मस्यासामर्थ्य देशविरतिरूपः श्रावकधर्मः, तस्याप्यसहिष्णुत्वे केवलं सम्यक्त्वं, तदभिप्रोतेरप्यभावे च 'चउहिं ठाणेहिं जीवा णेरइयाउत्ताए' इत्यादिदेशनानुवादात् मांसप्रभृतिभ्यो विरतिश्च क्रमेण कार्यतयोक्ता देशकानामिति / अन्यथादेशनायां प्रायश्चित्तस्य प्रतिपादनात् / तदेनं समीक्ष्य विद्वान् वचनं न कदापि वक्ति यद्-विना देशविरतिं न स्यान्न देया ग्राह्या वा सर्वविरतिः / किञ्च-देशवि. रतिरपि तेषामेव भवति, ये गृहस्थत्वं देशविरतिरूपं तप्तायःकटाहपदन्यासंतुल्यं गणयन्ति। ततश्चापवादपदं देशविरतिः, सर्वविरतिस्त्वौत्सर्गिकीति / भगवता वीरेण देशनायामपि प्रागनगारधर्म एवाख्यात इति / प्रतिपत्तिश्च गुरोः सकाशाच्चैत्यवन्दनादिविधिना, ग्रहणं गुरुमूळे श्रुतधर्मण इत्वरं यावत्कथिकं वा व्रतानां स्वीकारस्य भानात्। 'भावयेदेतेषां प्रकृतिसुन्दरत्व'मिति / यद्यपि भूधातोः सत्तारूपोऽर्थस्तथापि 'धातूपसर्गनिपाता अनेकार्था' इति नियमात् 'धातवोऽनेकार्था'इति न्यायात् 'तक्षः स्वार्थे वेत्यादिसूत्राश्च धातूनामनेकार्थत्वात् 'भावना वासना संस्कार'इति कोशाच वासनार्थोऽत्र भूधातुः / भू कृपौ चिन्तनेऽपीति मतान्तरेण भूश्चिन्तनार्थों भ्वादिर्गण्यते, तत्र तु न न्यायानुसरणं, परमेष विशेषो यदुत-ण्यागम एव वासनार्थः नान्यथेति / भावनं च न शास्त्रोक्तीरनुसृत्यैव किन्त्वौत्पत्त्यादिबुद्धिप्रयोगेण / समीपतरवति चैतदो रूपमितिन्यायोक्तः पुरतो वक्ष्यमाणानि स्थूलप्राणातिपातविरमणादीनि पापमित्रवर्जनादीनि वाढतच्छब्देन ग्राह्याणि / सन्ति चोभयान्यपि बहूनीति बहुवचनं। प्रकृत्या सुन्दरत्वमिति-भक्तिकृतं सहकारादिस्नेहजमौचित्योत्पादितं चेत्याद्यनेकधा सुन्दरत्वमाभासते लोकानां, वर्णयन्ति लोकानां पुरतो यावत् कविताप्रयोगात्काल्यादिवपि कुमारसम्भवादिष्विव परं तथैषामणुव्रतादीनां TRIP.AC. Gunratnasuri M.S. . Jun Gun Aaradhak Trust खा. के. क्षा ODWORK II थाPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48