Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 38
________________ - 0 तर्का स्त्र वतार // 34 // विवाहश्च न तद्प इति कथं तस्यातिचारतेति स्यादाशङ्का, पर विषयभोगापत्योत्पत्तिफलो हि विवाह इति विवाहयोजनं समालोचयतां तन्निवारणं सुशकं न च विवाहकरणस्थ कथमतिचारता, विद्यमानानां भविष्यतां चा परिणीतपरिगृहीतदाराणां स्वदारत्वेन अपरविवाहविवाहितपरिगृहीतानां तेषां गमनस्याप्यनियन्त्रितत्वादिति / यतो हि सर्वविरति प्रतिपत्तुमना एव श्रमणोपासकः कामासक्त्यत्यागादिकारणेन देशविरति प्रतिपद्यमानः स्वदारसन्तोषव्रतं प्रतिपद्यते / कस्यचिच्च श्रमणोपासकस्य तथाभूतव्रतस्य प्रतिपत्तरवसरे सथाविध उपयोग एवं न भवेत् , विद्यमानानां दाराणां मरणादौ तथाविधे विशिष्टेऽपरस्मिन् परेषां दाराणां परिणयनं परिग्रहो वा कर्तव्यो भविष्यति, इति भाविनियोगेन च तस्य तथाविधः संयोगः समुपस्थितो, यत्र परेषां दाराणां परिणयनं जातमावश्यक, स च तदा तथा कुर्वन् गृहीतनियमवचनमपेक्ष्य मुत्कलोऽपि मनसा तथाकरणं परितापकरं मन्येतं, ततश्च स्यादेवापरविवाहकरणमतिचार इति / अपरे तु सुधियोऽन्यथाप्येनं मिथ्यादृशामपि मार्गप्रवेशाय स्याद् व्रतवितरणं, अभावितावस्थो वा श्रावकः कथञ्चिद् व्रतप्रतिपत्तियुतो वा स्यात् , स च कन्याफललिप्सयाऽन्येषां विवाहकर्म कुर्याद , ततश्च तादृशं परविवाहकरणमत्रातिचारतया सम्मतमिति कथयन्ति / तत्त्वं त्वागमविदो विदन्तीति / पञ्चमश्चात्रातिचारः तीव्रकामाभिनिवेशाख्य इति कथ्यते / तत्रेदं तत्त्वं-जैनो हि धर्मः सप्ततत्त्व्याख्यानादिरूपोऽपि सन् प्रवृत्तिनिवृत्तिक्रियापेक्षयाऽऽश्रवनिरोधसंवरादानरूपः / तत्रापि संवराणां सिद्धिराश्रवद्वाराणामवरोधेन, आश्रवद्वारेषु च यद्यपीर्यापथस्याप्यस्त्याश्रवः, परं न हातुं शक्यो न वा तं तथा कर्तुं यत्नळेशोऽपि विदुषां, किन्तु योऽसौ यत्नो यत्यादीनां स सर्वोऽपि साम्परायिकाणामाश्रवाणां निरोधं कर्तु, साम्परायिकाणां च तेषां मूलं 'सकषायाकषाययो रितिवचनात् कषाया एव मूलं / अत एव वधादीनां समानेऽपि पापस्थानत्वे 'न तं विणा रागदांसेहिति वचनान्मैथुनमेकान्तेन त्यजनीयमुच्यते / अत्र च परैः घोष्याऽऽदृतेरदुष्टतेति दुर्जननीतिमनुवर्तमानः 'ऋतौ भार्यामुपेयादित्यादिकैर्मन्मथप्रयोगप्रधानैर्वा वाक्यलोकान् व्युदग्राहयद्भिः 'न मद्ये न च मैथुने' इत्यादिकं प्रलपद्भिरन्यैरदुष्टं मैथुनमित्युघुष्टं, परं कर्मागमनिरोधनाशनिष्णातानां जैनानां त्वेकान्तेनासक्तिमूलत्वात्तद्वय॑मेव / तथा च विषयाणामासक्तरेव गृहवासत्यागे गृहमेधिनामशक्तिः। तथा च नासक्तिहीनं मैथुनं, परं स्वदारसन्तोषिणो नौचिताऽत्यन्तासक्तिर्महाकर्मनिबन्धनमहारागरूपत्वादिति तीवाभिनिवेशस्यातिचारतो // 34 // IMP.AC.Gunratnasuri M.S. . Jun Gun Aaradhak, Trust

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48