Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 40
________________ // 36 // सह मेलयित्वा पञ्चवातिचारा अत्र गणिताः। तत्र केचित् कोविदाः प्रतिव्रतमतिचाराणां पञ्चत्वनियम कारणतयाऽऽचक्षते, गदन्ति च यदुतात एव परिगण्यमानेष्वप्यतिचारेषु श्रीतत्त्वार्थकारैः वतशीलेषु पञ्च पञ्चेति सूत्र सूत्रितमिति / केचित्त्वाहुः-धनधान्यादीनां नवविधानां पृथक् पृथक परिमाणकरणं तु पृथक् पृथक् धायग्राह्यत्वात् अतिचारेषु धनधान्यादीनामेकत्रीकरणं यत्तत्रेदं कारणं भूरिषु विषयेषु मूल्येन धान्यादीनां विक्रयस्य स्थाने परस्परं वस्तूनां विक्रया, यथाऽधुनापि प्रामादिषु शाकादीनां धान्येन विक्रयणं, ततश्च धनस्य धान्यादीनां परस्परं विक्रयभावाद् द्वयोरतिक्रमोऽतिचारतया धनधान्ययोरुक्तः। एवं क्षेत्रेषु वास्तूनां करणं दृश्यते बहुषु देशेषु, तथा प्रतिक्षेत्रं यथोचितवास्तुकरणस्यावश्यकत्वात् क्षेत्रवास्तुपरिमाणातिक्रम. एकत्र सुवर्णरूष्ययोस्तुपरस्परमर्धकरणं स्पष्टमेव, द्विपदचतुष्पदानामेकत्रीकरणं दायादिषु सह दानादानव्यवहारात्, यद्वा राजकीयनियमानां तथा तथैकत्रीभावेन भावादिति। इतिआगमोद्धारक-आचार्यप्रवरश्रीआनन्दसागरसूरिपुङ्गवसंहब्धः पञ्चसूत्रतर्कावतारः॥ पृथक पृथक पातत्त्वार्थकारैः वा पञ्चत्वनियम दिषु शाकादीनां विषयेषु मूल्यन र पृथक धार्या --05 - पञ्चसूत्री (2) (संस्कृतपद्यमयी छाया) नमः श्रीवीतरागेभ्यः, सर्वशेभ्यो नमः सदा। देवेन्द्रपूजितांहिभ्यो. वादिभ्यः स्थितवम्तूनाम् // 1 // नमस्त्रैः लोक्यनाथेभ्योऽर्हद्भ्यो भगवद्भय इमे। य आख्यान्तीह खल्वात्मा. ऽनादिरस्य भवोऽपि च // 2 // अनादिकर्मसंयोगनिवृत्तो दुःखरूपभाक् / दुःखं फळेऽनुबन्धेऽस्यारूपी छास्थितो यतः // 3 // शुद्धधर्मात् छिदा तस्य, पापकर्मलयात्तु सः। तथाभव्यत्वभावादेः, सेमे तस्य विपाचकाः // 4 // चतुर्णा शरणं गच्छेद , गर्तेत दुष्कृतं निज। सुकृत सेवयेदित्य, नित्यं कार्य मुमुक्षुभिः // 5 // भव्यैः प्रणिधानमिदं, संक्लेशे तत्पुनः पुनः। असंक्लेशेऽप्यवश्यं त्रिः, दृष्टिः शुद्धा भवेदतः // 6 // .. यावज्जीवं भगवन्तोऽईन्तत्रिलोकबान्धवाः। श्रेष्ठपुण्यभराः क्षीण-रागद्वेषमुखारयः // 7 // अचिन्त्यचिन्तामणयः, पोता इव भवोदधौ / शरण्याः सर्वथा सन्तु, शरणं मम सर्वदा // 8 // हीनजन्मजरामृत्यु IRPAC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48