Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ // 43 // अक्रियः स्वीयभावस्थो निराकारो निरञ्जनः। अनन्तज्ञानक् शुद्धो, न शब्दो न रसो गन्धो // 157 // न रूपं स्पर्शभाग न च, सत्त्वा अरूपिणोऽनित्थस्थस्थानाः निष्ठिताः सदा // 158 // अनन्नशक्तिभाजस्ते, सर्वाबाधाविवर्जिताः / सर्वथा निरपेक्षास्ते, प्रशान्ताः स्तिमिता घनाः // 159 // एषोऽसंयोगिको मोदो, मतोऽतः परमो बुधैः। अप्रमोदः परापेक्षा, संयोगो विरहान्तिमः // 160 // फलमेतस्य न फलं, विनिपातपरं हि तत्। मोहाद्बहुमतं मुग्धैः,सुख संयोगजं भवे // 161 // ततोऽनर्था अपर्यन्ता,पतद् भावरिपुः परः। नातो भगवता प्रोक्त, आकाशेनास्य सङ्गमः // 162 // स्वस्वरूपे स्थितः सिद्धो, नान्यत्राकाशसङ्गमः / न सत् सदन्तरं यायात् , तत्त्वं केवलि." वेदितम् ॥१६शानियेन मतं यस्मात् , तत्र योगो वियोगवान् / नैष योग इतो भिन्नलक्षणो नेच्छया युतः // 16 // स्वभाव एष सिद्धाना-मनन्तानन्दसङ्गतः। उपमा विद्यते नात्र, गम्यतेऽनुभवेन तत् // 165 // आक्षेषा जिनचन्द्राणां, सर्वज्ञानां यथार्थिका। एकान्तेन यतो नेषु, कारण वितथोदितेः // 166 // नानिमित्तं च कार्य स्यात् , परं दृष्टान्तमात्रतः / सर्वशत्रक्षये कश्चित् , सर्वव्याधिवियोगवान् // 16.7 // सर्वाभीष्टार्थसंयोगात्पूर्णेच्छोऽनुभवेत् सुखं / ततोड़-. नन्तगुण सिद्धौ, रागादिरिपुनाशतः // 168 // रागाद्या रिपनो भावादातंकाः कर्मवेदनाः। ज्ञानदृष्टगदिकाः स्वेष्टा, कृतार्थत्वादनीप्सता // 169 // एवं सुखमयाः सिद्धा, न गम्या इतरैर्जनः / यथा शमसुखं क्रुद्धो, रोगीवारोग्यसम्भवम् // 170 // सुखं न विन्दतेऽचिन्त्यमत एतत् स्वरूपतः। साधनन्तमपेक्ष्यक, प्रवाहेऽनाद्यनम्तकम् // 17 // तथाभव्यत्वभावादे-भगवन्तः सिद्धिमास्थिताः / चित्रं तत्फल मेदेन, नान्यथा सहकृद्भिदा ॥१७सा तथाभव्यत्वपाको हि, सहकारिण आश्रितः / इत्यनेकान्तवादोऽसौ, तत्ववादश्च : ल्वयम् // 173 // मिथ्यात्वं परथैकान्तो, व्यवस्था नात्र सम्भवेत् / सिद्धत्वं संसरतां यत्तन्नाई. कर्मयोगतः // 174 // अबद्धस्य च का मुक्ति-स्तच्छब्दार्थविनाकृता। अतीतकालवद्वन्धोऽनादिमान् स प्रवाहतः // 175 // अपद्धबन्धनेऽमुक्तिः, सदा बन्धप्रसङ्गतः। नाबद्धमुक्तयोर्मेदः, काञ्चनोपलमेदवत् // 17 // वियोगः कर्मणोऽनादेः, नदिक्षेन्द्रियविना। दिक्षात्मनि नादृष्टे, नर्ते तां विनिवर्तनम् // 177 // नानिवृत्तौ शिवप्राप्ति-न तस्यास्तिविपर्ययः। तुल्या भव्यैर्न सयुक्त्या, केवलात्ममयो न च // 18 // भावियोगानपेक्ष्येह, केवलवान साम्यता। सदा विशेषतोऽसत्यं, तथाभावत्वकल्पनम् // 179 // कल्पितत्वे च दोषोऽयं, चेदात्मा परिणामवान् / भवेत्तदा भवेद्वन्धो, नयैः सर्वस्तु सम्मतः // 180 // नारोपो भवभावेन, न कर्मात्मस्वरूपकं / न ह्येतत्कल्पितं नैवं, भवमो. HAPP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust OOOOOOOOOOOO बा. के. सा. कोचा.

Page Navigation
1 ... 45 46 47 48