Page #1
--------------------------------------------------------------------------
________________ . SM-02-Mon 2 आगमोद्धारकग्रन्थमालायाः एकोनत्रिंश रत्नम् / णमोत्थु णे समणस्स भगवओ महावीरस्स। आगमोद्धारक-कृतिसन्दोहस्य Serving Jin Shasano 050416 102M29-Mgyanmandir@kobatirth.org 392 398 M2 M3988 PARAN श प्रा.श्री कानसागर सहि शान बंदिर श्री महावीर जैन बाराममा द पञ्चसंत्रतर्कावतारपञ्चसूत्रीरूपोऽयं -:सप्तमो विभागःवीरसं. 2491 वि. सं. 2021 आगमोद्धारकसं. 16 L मूल्यम्- नसागर प्रकाशक Y संशोधकः3 शान्तिचन्द्र छगनभाई झवेरी .. परमपूज्य-आगमोद्धारक-आचार्यप्रवर" गोपीपुरा . श्रीआनन्दसागरसूरिपुङ्गवपट्टधरः सुरत, W. R. आचार्यश्रीमन्माणिक्यसागरसूरिः॥ E न्य EWAN S
Page #2
--------------------------------------------------------------------------
________________ टाइटल मुद्रकः . वसन्तलाल रामलाल शाह प्रगति मुद्रणालय / खपाटिया चकला, सुरत W. R. प्राप्तिस्थानो१ श्रीजैनानन्दपुस्तकालय गोपीपुरा, सुरत 2 श्रीआगमोद्धारकग्रन्थमाला c/o शेठ मीठाभाईकल्याणचंदनी पेढी कपडवंज (जि. खेडा) प्रकाशकः शान्तिचन्द्र छगनभाई झवेरी गोपीपरा सुरत W. R. Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S.
Page #3
--------------------------------------------------------------------------
________________ प्रकाशकीयनिवेदन। // 3 // परम पूज्य गच्छाधिपति आचार्य श्रीमाणिक्यसागरसूरीश्वरजी महाराज आदि ठाणा वि. सं. 2010 ना वर्षे कपडवंज शहरमां शेठ मीठाभाई गुलालचंदना उपाश्रये चतुर्मास बीराज्या हता। आ अवसरे विद्वान् बालदीक्षित मुनिराज श्रीसूर्योदयसागरजी महाराजनी प्रेरणाथी 'आगमोद्धारकग्रन्थमालानी स्थापना थएली हती. आ ग्रन्थमालाए त्यारबाद प्रकाशनोनी ठीक ठीक प्रगति करी छे सूरीश्वरजीनी पुण्यकृपाए आ 'आगमोद्धारककृतिसंदोह'नो ७मो भाग के जेमां नानी मोटी 2 कृति छे. ते ग्रंथने आगमोद्धारकग्रंथमालाना २९मा रत्न तरीके प्रगट करतां अमने बहु हर्ष थाय छे. ... आनी प्रेसकोपी स्व. गणिवर्य श्रीचन्दनसागरजी महाराजे करेल अने आनु संशोधन प. पू गच्छाधिपति आचार्य श्री माणिक्यसागरसूरीश्वरजी म. नी पवित्र दृष्टि नीचे थयेल छे. ते बदल तेओश्रीनो तेमज जेओए आना प्रकाशनमां द्रव्य आपवानी सहाय करी छे, ते बधा महानुभावोनो आभार मानीए छीए. लि. प्रकाशक // 3 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #4
--------------------------------------------------------------------------
________________ In शुद्धिपत्रकम् 1. // 4 // पृष्ठम् पक्तिः अशुद्धम् 4 दम्यु० 4 12 भासं मं ०कयो पञ्चधनु० पज्जत रूढीतः 'पञ्चन्द्रि० प्रशप बन्धंन्ति दोल. कथश्चि० तिथि चारत्रा० प्रेशम नोण परिहणीया दीर्ध: दर्दुनयेति पृष्ठम् पक्तिः अशुद्वम् 19 17 रगृहननि० 20. 21 निग्रन्थ 22 17 चर० नाभप्य अज० 27 21 श्रेष्ठ्या० युक्तम स्त्रियां सिद्धव नेका० 35 21 धन्या . 38 11 त:-पह काय तत्था सञ्झा कस्सव न्धी नित्थ० शुद्धम् ' दं यु. भासंतो पावं कम्म कलक्षयो. पञ्चशतधनु० पज्जत रूढितः पश्चेन्द्रि० प्रशाप बध्नन्ति! दौल कथाश्चि तीर्थ चरित्रा० प्रशमरति णो णं परिहरणीया दीर्घ . दुर्दुरतयेति शुद्धम् रनिगूहन निर्ग्रन्थ चार० नामप्य अज्ज श्रेष्ठ्या० युक्ततम स्त्रिया सिद्धव 0 . नेका धान्या० त्-पहः 11 12 कार्य H45 तथ्या० सम्झा कस्यैव न्धः नित्थं० P.P. Ac Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #5
--------------------------------------------------------------------------
________________ - % 3 - तर्का 2txxx सूत्र वतारः // 1 // . ॐनमो जिनाय आगमोद्धारक-आचार्यप्रवरश्रीआनन्दसागरसरिवरनिर्मितः पञ्चसूत्रतर्कावतारः (1) अथ शेषचतुःसूत्र्यामैदम्युगीनजनोचितस्तर्कावतारः। 'जाताया'मिति-'संविग्गो गुरुमूळे सुयधम्मो इत्तर व इयरं वेतिवचनात् 'सुहगुरुजोगो तव्वयणसेवणे तिवचनाच्च तथाविधप्रवृत्तेर्गुरुजनेभ्यः सकाशादुपैचायाँ, / किञ्च-भवितुकामानामपि लघुवयोलब्धप्रव्रज्यादीनां तादृशोऽपि विद्यत एव वर्गों यो देशविरतिमप्रतिपद्यैव In सिद्धः। पठ्यते च शास्त्रेषु-सिद्धासहख्येयांशोऽप्रतिपनदेशविरतिक इति। केषाञ्चिन्न जायतेऽपि अन्तरा देशविरतेः प्रतिपत्तौ श्रद्धेति / येषां सा जायते ते त्राधिक्रियन्ते इति दर्शनार्थमुत्पत्तिप्रदर्शको जातशब्द इति / न च वाच्यं पञ्चाशके तोलयित्वाऽऽत्मानं देशविरत्या दुःषमकाळे तु वर्णाश्रमवद्विशेषेण देशविरतिं पालयित्वा सर्वविरतेरुक्ता प्रतिपत्तिः, धर्मबिन्दावपि दुःस्वप्नकथनादिमातापितृनिर्वाहसाधनकरणस्य सर्वविरतिप्रतिपत्तेरादौ प्रतिपादनात् देशविरतिमूलैव सर्वविरतिप्रतिपत्तिः स्यादिति। यतः आवश्यकादिषु क्वापि भवे अस्पृष्टदेशविरतीनामपि सिद्धत्वस्य प्रतिपादनात् , श्रीनिशीथचूादिषु गर्भाष्टमादीनामपि सर्वविरतेः प्रतिपादनाद्, भगवद्भिः श्रीहरिभद्रसूरिभिरेव श्रीपञ्चवस्तुप्रभृतिषु सप्ताधिकवर्षक्यस्कानां सर्वविरतेरहत्वस्वीकाराच। तत्त्वतस्तु प्रतिपन्नगाईस्थ्यानां पञ्चाशकादिशास्त्रोक्तः क्रमो दुषमारके आनुकूल्यतामागिति पञ्चाशकादिषु तथा प्रतिपादितमिति / ततश्च न सार्वत्रिक एष पश्चाशक्रादिप्रोक्तो नियमो, न वा तदविधाने विधिविरोध इति। स्थूलप्राणातिपातविरमणादिको धर्मः, श्रीऔपपातिकादिषु स्पष्टतया तस्यागारधर्मतयाऽऽख्यानात्। गुणाश्चात्र तत्प्रतिपत्तेरनन्तरं तत्पालनं यत्नाद्याः पापमित्रसङ्गवर्जनाद्याश्च / यद्वाऽणुव्रतानि धर्मतया दिग्विरत्यादयो गुणा गुणवतादिरूपाः स्थूलपरिग्रहविरमणोक्तेरनु 'इश्चाईति' वचनात्तेषां 00- // 5 // IMP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #6
--------------------------------------------------------------------------
________________ पस तर्का सूत्र वतारः // 2 // गुणवतादीनां ग्रहणमपि नानुचित, साक्षात् पञ्चानामनुव्रतानामुक्तिस्तु तत्प्रतिपत्तिरेव विरतिरूपतामादधातीति शापनार्थ। तथा चाविरतानामपि वासुदेवादीनामष्टमपौषधिकत्वादिभिर्न विरोधः, यावज्जीविकस्य स्थूलप्राणवधादिविरमणस्याप्रतिपत्तेर्वासुदेवादीनामविरतत्वं, यावजीविकाप्रतिपत्तिचाणुवतानामितरेषां त्वितरथापि। किश्चप्रतिपन्नानामणुव्रतानां गुणायैवैतानि दिग्विरत्यादिरूपाणि व्रतानि, तत एव च शास्त्रे दिपरिमाणादीनां सप्तानामपि गुणवतत्वं शिक्षाक्तत्वं चोच्यते / श्रद्धाशब्दश्चात्र प्रतिपत्तिरुच्यर्थः नतु प्रतीत्यर्थः, प्रतीतेस्तु सम्यक्त्वावसरे एवं जातत्वात् / अष्टादशानां वधादीनां पापस्थानकत्वस्य तद्देशविरमणस्य तत्सर्वविरमणस्य च क्रमेण सम्यक्त्वदेशावरतसर्वविरतत्वेनाधिगमात् / अत एव यतिधर्मस्यासामर्थ्य देशविरतिरूपः श्रावकधर्मः, तस्याप्यसहिष्णुत्वे केवलं सम्यक्त्वं, तदभिप्रोतेरप्यभावे च 'चउहिं ठाणेहिं जीवा णेरइयाउत्ताए' इत्यादिदेशनानुवादात् मांसप्रभृतिभ्यो विरतिश्च क्रमेण कार्यतयोक्ता देशकानामिति / अन्यथादेशनायां प्रायश्चित्तस्य प्रतिपादनात् / तदेनं समीक्ष्य विद्वान् वचनं न कदापि वक्ति यद्-विना देशविरतिं न स्यान्न देया ग्राह्या वा सर्वविरतिः / किञ्च-देशवि. रतिरपि तेषामेव भवति, ये गृहस्थत्वं देशविरतिरूपं तप्तायःकटाहपदन्यासंतुल्यं गणयन्ति। ततश्चापवादपदं देशविरतिः, सर्वविरतिस्त्वौत्सर्गिकीति / भगवता वीरेण देशनायामपि प्रागनगारधर्म एवाख्यात इति / प्रतिपत्तिश्च गुरोः सकाशाच्चैत्यवन्दनादिविधिना, ग्रहणं गुरुमूळे श्रुतधर्मण इत्वरं यावत्कथिकं वा व्रतानां स्वीकारस्य भानात्। 'भावयेदेतेषां प्रकृतिसुन्दरत्व'मिति / यद्यपि भूधातोः सत्तारूपोऽर्थस्तथापि 'धातूपसर्गनिपाता अनेकार्था' इति नियमात् 'धातवोऽनेकार्था'इति न्यायात् 'तक्षः स्वार्थे वेत्यादिसूत्राश्च धातूनामनेकार्थत्वात् 'भावना वासना संस्कार'इति कोशाच वासनार्थोऽत्र भूधातुः / भू कृपौ चिन्तनेऽपीति मतान्तरेण भूश्चिन्तनार्थों भ्वादिर्गण्यते, तत्र तु न न्यायानुसरणं, परमेष विशेषो यदुत-ण्यागम एव वासनार्थः नान्यथेति / भावनं च न शास्त्रोक्तीरनुसृत्यैव किन्त्वौत्पत्त्यादिबुद्धिप्रयोगेण / समीपतरवति चैतदो रूपमितिन्यायोक्तः पुरतो वक्ष्यमाणानि स्थूलप्राणातिपातविरमणादीनि पापमित्रवर्जनादीनि वाढतच्छब्देन ग्राह्याणि / सन्ति चोभयान्यपि बहूनीति बहुवचनं। प्रकृत्या सुन्दरत्वमिति-भक्तिकृतं सहकारादिस्नेहजमौचित्योत्पादितं चेत्याद्यनेकधा सुन्दरत्वमाभासते लोकानां, वर्णयन्ति लोकानां पुरतो यावत् कविताप्रयोगात्काल्यादिवपि कुमारसम्भवादिष्विव परं तथैषामणुव्रतादीनां TRIP.AC. Gunratnasuri M.S. . Jun Gun Aaradhak Trust खा. के. क्षा ODWORK II था
Page #7
--------------------------------------------------------------------------
________________ तर्का वतारः STOD.CO.D न तद्भावनं सूत्रकारैरादिश्यते किन्तु स्वभावनपैतानि स्थूलप्राणवधविरमणादीनि सुन्दराणि / यतः प्राक्तावत् विहायाहतान् न कोऽप्यन्यः दर्शनाश्रितः पृथिव्यादीन् षट्कायानेव जीवतया जानाति। अन्ये तु लोकोक्तिप्रधानास्त्रसकायमेव जीव वदन्ति, वदन्ति च तत एव चलमाना जीवा इति / ततश्चानन्ताः पृथ्व्यादय एकेन्द्रियास्तैआता एव न, कुतस्तर्हि तेषामुपदेशनं / अत एवोच्यते आवश्यकादावणुव्रताद्यधिकार उपक्रम एव 'इत्थ उ समणोवासगधम्म' इत्यादि. उच्यते च "नियमेण उ छक्काये' इत्यादि। ततस्तत्त्वतस्तदेव जैन शासनं, यतः पृथ्व्यादीनां षण्णां जीवनिकायानां श्रद्धानमिति / एतदेव चादावुत्कृष्टत्वं जैनशासनस्य यत्-पण्णां जीवनिकायानां शानं श्रद्धानं प्ररूपणं स्वीकारो यथायथं पालनं च / अत एव च कषशुद्धमिदमेव शासन, षण्णामपि पृथ्व्यादीनां कायानां हिंसादिपापस्य वर्जनायोपदेशदानोद्यतत्वात् / तथाच षड्जीवनिकायानां दयायाः सम्भवः पालना उपाय इत्यादयोऽप्याहत एव दर्शने, अन्यत्र तथाविधाया हिंसाया दयायाश्च सम्भवाद्यभावात् सुखदुःखाद्यतिशयादितत्फलदर्शकदृष्टान्ताभावाञ्च। किञ्च-अपरे हि सृष्टिवादकुहेवाके मग्नतया करिमेकरूपं नित्यमभ्युपगच्छन्तः प्रतिपदमनुभूयमानमपि पदार्थानां नित्यानित्यसदसत्सामान्यविशेषादिविविधधर्मवत्तया स्याद्वादमुद्राङ्कितत्व नाभ्युपगच्छन्ति / ततश्च परतीर्थ्याः सर्वेऽपि तापशुद्ध्या धर्म शुद्धमाख्यातुमलं न भवन्तीति त्रिकोटीशुद्ध जैन शासनमिति, तदुक्तस्यैव श्रमणोपासकधर्मस्य प्रकृत्यैव सुन्दरत्वं स्यात् / अन्यच्च परे हि धर्मा वीतरागेभ्य श्रादधतोऽसूर्या वीतरागगुणमेवाप्रसन्नात् कथं फलं प्राप्यमित्याद्युक्त्वा दोषतयोगिरन्ति, स्वयं क्रोधाद्याध्मातास्तिष्ठन्ति / तत एव वैरमुद्वहन्त्यप्रोतेषु प्रतीकारं च तेषां कुर्वन्तस्तदेव न्याय्यमित्युद्घोषयन्ति, तत एव चाम्नायन्ति 'दुष्टानां शिक्षणं चैत्वेत्यादि / जैनानां तु शासन'मा कार्षीकोऽपि पापानी'त्यादिना मैत्र्यादिभावनाचतुष्कं सम्यक्त्वानुगततया मैत्रीप्रमोदेत्यादितत्त्वार्थाद्युक्तेराविर्भावयति, द्विसन्ध्यं क्रियमाणे आवश्यके च 'मित्ती मे सव्वभूपसु वेरं मझं न केणईत्यादि 'सव्वस्स जीवरासिस्से'त्यादि प्रतिपादयित्वा क्षमां ग्राहयति / ततश्च भवति तेषां षण्णां जीवनिकायानां दयायाः करणीयताविषये प्रज्ञापनं चाहत्येव तदिति, जैनशासनोक्तानि स्थूलप्राणवधविरमणादीनि प्रकृतिसुन्दराण्येवेति / अवधेयं तावदिदमत्र यदुत-श्रमणोपासकधर्ममभ्युपयन् श्राद्धः 'तत्त्वार्थश्रद्धानं सम्यग्दर्शन मिति 'जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षास्तत्त्व'मित्याद्यवधारयन् पृथ्व्यादीनां OOoC // 3 // PPP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #8
--------------------------------------------------------------------------
________________ ता वतारः षण्णामपि जीवनिकायानां श्रद्धायुक्त एव भवति। अत एवोच्यते 'सत्येव न्याय्यमणुव्रतादीनां ग्रहण मित्यादि, युक्तं चेदमेव, यतो यः श्रद्धत्ते जीवान असतया स्थावरतया च स एव क्षित्यादीनां स्थावराणां वधस्य वर्जनमशक्यं मत्वा तं परिजिहीर्षुः सन् त्रसकायस्य वधं वर्जयन् स्थूलां प्राणातिपाताद्विरतिं करोति / यस्य तु सम्यक्त्वेन. शून्यस्य त्रसस्थावरभेदेन श्रद्धानमेव जीवानां नास्ति, स कथं तां तथाविधां कुर्यात् , तदभावे च:शेषाणामपि तवृत्तिप्रायत्वादभाव एव तत्त्वतः स्यात् / ततो युक्तमुक्तं 'सत्येव सम्यक्त्वे न्याय्यमणुव्रतादीनां ग्रहणं किञ्च-श्रमणोपासको लोकव्यवहारार्थमावेणिकान् आचारान् कुर्वाणोऽपि न तत्करणं धर्मत्वेन मन्यते / अत एव च 'निरर्थिकां न कुर्वीत, जीवेषु स्थावरेष्वपि / हिंसामहिंसाधर्मज्ञ' इत्याद्युपपद्यते। ततश्च सर्वप्राणिवयवर्जनरूपां सर्वविरतिमभीप्सन स्थूलप्राणवधविरतिरूपां देशविरतिं कुर्वन्नपि श्रमणोपासकः अणुव्रतादीनां प्रकृतिसुन्दरत्वमाम्नाति श्रद्दधाति च। न च वाच्यमनन्तानां वनस्पत्यादीनां स्थवराणां वधस्य न वर्जनं कृतं तर्हि परिमितानामितरेषां वधादेवर्जनेन किं हि व्रतत्वमिति / यतस्त्रसवधो वर्जितुं शक्यः, सतयैव चैषां जीवानां वोऽतिसरळेशकरः, सिद्धान्तश्चष यदुत-हिंस्यकर्मविपाकेनापि जायमानायांहिंसायां हिंसकानां सक्लिष्टत्वानिमित्तभावादविग्तेश्च भवत्यघवृन्दस्य बन्धः। अभावे तु सक्लेशादीनां 'जयं भुजंतो' भासत में न बंधईत्यादिवचनान्नास्त्येव बन्धळेशोऽप्यधवृन्दस्य। अत एव चाप्रमत्तानां हिंसाया अभावाभावेऽपि अनात्मारम्भकत्वादि गीतमागमे इति / किञ्च-स्थूलवधविग्त्यादीनामेव प्रकृतिसुन्दरत्वात् कश्चिदशः प्रत्यनीको वा बिहायानाद्याहारं मांसाद्याहारतया नियमयति, यावत् षष्ठे त्यक्त्वा च दिनभोजनं निशाभोजन नियमयति, तदा शासनरसिकः प्रत्याख्यापकस्तं तथाविदधतं निषेधति, न च तथा व्रतयति कथमपि, तथाप्रत्याख्यानस्थ प्रकृत्यैवासुन्दरत्वात्। एवं स्थूलाणुमृषावादविरमणादिष्वपि स्थूलमृषावादादिविरमणादीनामेव प्रकृतिसुन्दरत्वं ज्ञेयमिति। ननु स्थूलप्राणवधविरमणमित्यत्र कस्य स्थूलत्वं ?, यतो विरमणं वधश्च क्रियारूपो, क्रियायाश्च द्रव्याधितत्वान्न स्थूलत्वं न चाणुत्वं / यदि च प्राणानां स्थूलत्वमाम्नायते, तदपि न योग्य। यतो यथाभूताः एव हि सूक्ष्मशब्दवाच्यानां स्थावराणां स्पर्शनादयः प्राणास्तथाभूता पव च स्थूलशब्दवाच्यानां सानामपि / यतो KUL नात्र स्थूलशब्देन. बादरकर्मोदयनिष्पाद्यशरीरवत्त्वं विवक्षित, . तदितरत्र च सूक्ष्मनामकार्मोदयनिष्पन्नत्वं, P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trus बकाया - - - B UNAM A A OOL .. .......................... S a masyrint- famittariatim ATit
Page #9
--------------------------------------------------------------------------
________________ ता नतार किन्तु स्थूलशब्देन स्थूलमनिधारिभिरपि जीवतया प्रतीयमानत्वात् त्रसा एव वक्तुमिष्टाः / एवमेव च श्रीजैनशासनलब्धसूक्ष्ममतीनामेव जीवतया ग्राह्यत्वात् सूक्ष्मशब्देनात्र पृथ्व्यादय एकेन्द्रिया वक्तुमिष्टा इति। प्राणानां स्थूलत्वं वा सूक्ष्मत्वं वा नात्र वक्तुमिष्ट, प्राणास्त्विन्द्रियादयः शरीरमानाधीनाः, शरीरमानेन च यावन् महत्त्वं वनस्पतीनामेकेन्द्रियाणां तावन्न कस्याप्यन्यस्य, 'जोयणसहस्समहिअं नवरं पत्तअरुकवाण' तिवचनात् / यद्यपि पञ्चेन्द्रियाणां वैक्रिय साधिकयोजनं भवति, परं न तत्स्वाभाविकमुत्तरवैक्रियं हि नत्, स्वाभाविक. तु तत् सप्तहस्तमानमेवोत्कृष्टं पदं भवति नाधिकं देवानपेक्ष्य, नारकाणामपि स्वाभाविकं वैक्रिय पञ्चधनुर्मानमेव भवतीति। न द्वीन्द्रियादीनां शरीरप्राणादिमहत्त्वं, येन ते उच्यन्ते स्थूला इति। जीवास्तु एकेन्द्रियादयः समारिणः सिद्धाश्च संसारमुक्ताः सर्वेऽप्यमूर्ता इति जीवापेक्षया स्थूलत्वमणुत्वं च नैव सम्भवति, तत्कथं स्थूलप्राणवधविरमणं किं स्थूलत्व चापेक्ष्येति चेत् / सत्य, यद्यपि सूक्ष्मबुद्धय एव जैना एकेन्द्रियादीन् पृथ्व्यादीन् जीवतयाऽवगच्छन्ति, परं न ते सूक्ष्मबुद्धयः केवलानेकेन्द्रियान् अवगम्य जीवतया द्वीन्द्रियादीन् प्रसान् नावगच्छन्ति जीवतया। तथाच जिनेन्द्रोपदेशाप्तसूक्ष्मबुद्धयों जैना द्विविधानपि तान् जीवतया अवगच्छन्त्येव / तत्वतस्तु स्थूलत्वं अत्र विवक्षित शेय. याप्यत्रापुढे प्रसेभ्य एव तद्वधनिषेधाद्विरमणं, परं तत्र सानां वधाद्विरमणं सङ्कल्पान्न त्वारम्भजात् , पचनाद्यर्थमन्यादीनां समारम्भे अग्न्यादीनां सर्वकायशस्त्रत्वात् असानामपि विराधनाया अनिवार्यत्वात् / ततश्च क्लिष्टतमाभिसन्धिजन्यस्य वधस्य दुस्तरविपाकत्वात् तत्कारण त्रसवधं वर्जयति। तत्रापि यः प्रत्यनीकादीन् सापेश्नतया सङ्कल्पेनाभिननातिचरति व्रतमिति निरपराधत्रसविषयं / सङ्कल्पज वधं वर्जयति, तत्र.ये व्याघ्रादयो हिंसा कर्तुमुद्यता, व्रतधारिणस्तान् अद्याप्यकृतापराधत्वानिरपराधानपि सापेक्षतया प्रन् न विराधको भवति व्रतस्य / तथाच स्थूलत्वमापेक्षिकमनुमत्यापि सङ्कल्पादिजनितस्यैव प्रसवधस्य वर्जनात् स्थुलत्वमनिवार्य, तद्वदेव च गृहस्थानां प्रसानां प्राणिनां कुटुम्बादिगतप्रतिबन्धयुक्तत्वात्तैः सम्बन्ध्यादिभिः संसर्गात् तत्कृतानामपि प्राणवधादीनामपलापरक्षणादिप्रसङ्गात्केवलात्स्वयोगकरणमात्राद्विरमणाच्च न स्यादेव त्रिविधत्रिविधेन विरतिः विहाय व .कांश्चिदेकादशी प्रतिमा प्रतिपन्नान , सर्वेषामपि श्राद्धानां द्विविधत्रिविधादिभिर्भनेरेव प्रसवधादपि विवक्षित| रूपाद्विरतेः सम्भवात्तेषां या विरतिः, सा स्थूलप्राणवधविरमणमित्याख्याय स्थूलत्वमुदगीर्यते इति / ननु 'जीवा सङ्कल्पज वधं वर्जयः प्रत्यनीकादीन सामाभिसन्धिजन्यस्य / oull HIP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #10
--------------------------------------------------------------------------
________________ तर्का वतारः सुहमा शूले'ति 'तसबायरपजतं'तिशास्त्रवचनात्तीर्थान्तरीयैश्च स्थूलदृष्टिभिरपि जीवतया शायमानत्वाद्वा कथञ्चि-. जीवेषु स्थूलत्वं प्रोक्तयुक्त्या चा प्राणवधविरमणस्य विवक्षितं स्थूलत्वं सद्भिरभिमन्तव्यं स्यात्, परमत्र जीवशब्दस्तत्पर्यायो वा प्राण्यादिशब्दो न स्थूलत्वेनादिष्टः, अत्र तु स्थूलप्राणवधविरमणमित्यादिष्टं / शास्त्रेष्वपि च सर्वस्मात् प्राणातिपाताद्विरमणमिति। लक्षणेऽपि हिंसायाः 'प्रमत्तयोगात् प्राणव्यपरोपण'मिति। प्राणाश्च वनस्पत्या-. दीनां महान्त इति प्रागुक्तमेव / न चात्र रूढिस्नुसतच्याऽस्ति, रूढितस्तु विकळेन्द्रियाः प्राणा इत्युच्यन्ते।। अत्र सामान्येन यावत्वसं वधस्य वर्जनमस्तीति चेत् सत्यं, प्रथमं तावत् जीवानां स्वरूपतः स्थूलत्वं. सूक्ष्मत्वं चामूर्तत्वान्नास्ति, प्राणा अपि न प्रसानामेव स्थूला इति / स्थूलप्राणवधविरमणमिति किंवाच्यमिति स्यात् सन्देहः / कोशकाराम्तु 'जीवेऽसुजीवितप्राणा' इतिवाक्येन प्राणशब्द आयुर्मात्रवाचक इत्याहुस्तदत्रावश्यं विचार्य 'तत्त्वं / अत्र हि स्थूलपाणवधविरमणमिति वाच्ये मध्यगतं प्राणिशब्दं विलापन संशूलप्राणवधविरमणमित्युक्तं / प्राणपर्यन्तानुधावनं च प्रथमं तावजोवानां स्वरूपतोऽजरामरत्वान्न वधी मरणं वास्ति / तत एव चौन्यते 'पञ्चन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिःश्वासमथान्यदायुः। आणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा' // 1 // इति / 'एपहिं विप्पओगो जीवाणं भन्नए मरण मित्यादि च, ततश्च प्राणातिपातविरमणमित्यादि. सर्व प्राणशब्देनोपलक्षितमुक्तं / किञ्चाणुव्रतानां यत् प्रकृतिसुन्दरत्वमुद्गीर्यते, तदशुभाश्रवनिरोधात् / अशुभाऽऽश्रवाः श्व न प्राणसङ्ख्यामनुसरन्ति, न दशप्राणधरपश्चेन्द्रियविनाशेन सममेकेन्द्रियादिदशप्राणविनाशनं, किन्तु HEREHTHE DC Ocाल नेन्द्रियकायबलादिगतं सामर्थ्य ततोऽनन्तगुणविशुद्धं क्रमशो द्वीन्द्रियादीनां, तत एव च पञ्चेन्द्रियवधादिभिर्नरकायुष आश्रवः / किञ्च-ऋषिहत्याकारकाणां यन्महावैरत्वं श्रीभगवत्यादिषु प्रतिपादित 'चेइयदश्वविणासे इसिघाए इत्यादिना दुर्लभबोधित्वं च ग्रन्थेषु यदुक्तं, तत्क्षयोपशमादिजन्यस्य जीवगुणसमुदायरूपभावप्राणस्य सामर्थ्यम.प्रेक्ष्य। एवं च प्राणिप्राणरक्षाविषये ओघनियुक्त्यादिशात्रषु प्रतिपादितावुत्सर्गापवादावपि सुखोनेयौ भविष्यतः। स्पष्टीभविष्यत्येतस्मादधिकारात् सचित्तानामप्यन्नानां भक्ष्यत्व मांसादीनामभक्ष्यत्वं च कथमायः कृतमित्यस्य तत्वमिति। अनादिका क्रमः पूष रूढीतः स्थूलप्राणवधविरमणाद्रिकोऽणुवतादिषु, परमेष विशेषः यदुत:-द्वाविंशतिमध्यमजिनतीर्थ THPLAC GunratnasuriM.S. Mod Jun Gun Aaradhak Trust
Page #11
--------------------------------------------------------------------------
________________ तर्काः प वतारः // 7 // साधूनां महाविदेहसाधूनां च महावतेषु चतुर्थे महावते 'बहिद्धादाणाओ विरमणमित्येवंप्रत्याख्यानेन चतुर्महावत. त्वं भवति, परं श्रावकाणां तु सर्वेष्वपि शासनेषु पंचैवाणुव्रतानि / तत एवं ज्ञातधर्मकथादिषु श्रोनेमिजिनशासनादिगतानामपि सम्यक्त्वमूलानां द्वादशानां व्रतानामुक्तः स्वीकारःश्राद्धानां सङ्गच्छते इति / यद्यपि चागमधुरन्धराः जो हेउवायपक्खमि हेउओ आगमे य आगमिओ'त्ति धृत्वा प्रतीकं सम्यग्दर्शनादिभिः साध्या मोक्षाद्या हेतवादरूपाः भव्यत्वजीवत्वादयश्च साध्या न केनापि इति ते आगमिका इति व्याख्याय आगमिकेष्वर्थेषु युक्तीनामुपल्यासमेव निषेधयन्ति केचित केचित 'आणागिज्झो अत्थो आणाय चेव सो कहेयन्वो / दितिअ दिटुंता सिद्धंतविराहणा इहरे'त्युक्त्वा सर्वेषामर्थानामाज्ञाग्राह्यत्वमादौ व्यवस्थापयन्तु, पश्चाच्च यत्रार्थसाधने दृष्टान्तशब्दोपलक्ष्याण्यनुमानादीनीतराणि मानानि स्युस्तत्र तान्यप्यवश्यं प्रयोक्तव्यान्येव / तथा च श्रद्धानुसारिणां जीवानामाशयैवागमोक्तपदार्थानां श्रद्धानेऽपि तर्कानुसारिणामपि सिद्धान्तोक्तानां प्रदार्थानां श्रद्धानं सुकरं भवतीतिब्याख्यानयन्तीति. द्वितीयपक्षमाश्रित्य युक्तिळेशोऽत्र दर्शाते-अष्टादशसु पापस्थानेषु आश्रवस्थानेऽवतेषु चादात्रेव पठ्यते प्राणवधः, अतस्तत्सर्वदेशविरतिरूपेषु महाव्रताणुव्रतेषु युक्तमेवादो तस्य पठनं / किश्च-प्राणानां जातो घातो, नहिंसकेन च हिंस्येन प्रतिकर्तुं शक्यः, आभवमुपार्जितानां तद्भवजानां सकलानां शक्तीनामक्षायिकाणां नांशी जायते, नचेक्मन्यपापस्थानकविपाकः। विदुषामंविदुषां व्यवहारिणामयवहारिणां यथा वधोऽप्रियो, न तथानुतादीमि, सर्वे प्रवादाश्चात्मघातापातभियापि वधवर्जनस्वावश्यकतामभिदधति, वैरानुर्वन्धिवरकारणं च प्राणवधाए, नारकस्यायुषो बन्धोऽपि प्राणवधादिमयेन मांसाहारपञ्चन्द्रियवधाद्विनेत्यादिभिर्युक्तिभिर्युक्तसेव प्राणवधस्य प्रापस्थामादिषु तद्विरमणस्य महावतादिषु चादौ स्थापनमितिः। तत एवं चिकस्यापि जीवस्य सस्यक्त्वादिगुणामां प्रापणे सति चतुर्दशसु रज्जूष्वमायुद्घोषण जातमिति प्रतिपाद्यते इति / तदनन्तरं भाषयैव व्यवहाराणां मुलस्य बन्धनात्, विसंवादे तथाषिधे वादेच यावजीवमपि वैरफ्लेशादीनां वृद्धरवलोकनात्कुत्रचिव तथाविधेऽस्मित एकस्य सकुटुम्बस्य घातस्य दर्शनात् विसंवादरूपो मृषावादः / किञ्च-सर्वेषामपि कुपथप्रपादानामुत्पत्तौ स्थिती वृद्धौ प्रभावनायां च मृषावाद एव समेधते। जैनेऽपि :शासने नि.किञ्चिदन्यत् प्रापस्थानं तथाविधमनर्थ सूत्रयति यादृशं मुष्पवादः,यत एकभवेनापि 'पुस्मुत्तभासगाणं बोहिणासो अणतसंसारो' तिवचनाम् उत्सूत्ररूपण / T IP. Ac. Gunratnasuri M.S. : Jun Gun Aaradhak Trust
Page #12
--------------------------------------------------------------------------
________________ तर्का वतार मृषावादेनैकेन भवोऽनन्त उपाय॑ते, न ताशानन्तभवोपार्जनमन्येन वधादिनेति द्वितीयत्वं युक्तमेवमस्येति / न च वाच्यं नास्त्येवोत्सूत्रभाषकाणामनन्तसंसारभ्रमणनियमः, कुवलयप्रभादीनामप्येतावत्संसारभ्रमाभावादिति। यतः सूत्रकाराः प्रक्षपयितारश्चोपदिशेयुः प्रज्ञापन्या भाषया, तया च यथा मिथ्यात्ववमनानन्तरमनन्तसंसारभ्रमणनियमस्याभावेऽपि मिथ्यात्वाविनाभूतान् कषायान् अनन्तजन्मानुबन्धस्वभावत्वादनन्तानुबन्धि' न इति कथयन्ति / प्राणवधादिप्रवृत्ता अपि प्रदेश्यादयः स्वर्गभाजो जातास्तथापि प्राणवधादीनि नरकफलानीत्येव वर्णयेयुरिति / किञ्च-सच्चपइन्ना हु ववहात्तिवचनाद् व्यवहारिणां सर्वे व्यवहाराः सत्याधिष्ठिताः। लोकोत्तरेऽपि मार्गे सत्यस्य महाईत्वादेव धर्मविशेषणतया 'पंचमहव्वयजुत्तस्से'त्युक्तावपि 'सच्चाहिटियस्से'त्युक्तं। श्रूयते चैकस्मिन् मृषावादेऽत्यक्तें शेषपापस्थानानां त्यागोऽप्यकिश्चित्करः, सर्वेषामपि पापानां कृताया. अपि प्रतिज्ञाया मृषावादेनापलापप्रसङ्गादिति। ननु 'अनन्तान्यनुबन्धन्ति, 'यतो जन्मानि भूतये। अतोऽनन्तानुबन्धीति, सज्ञाऽऽद्येषु निवेशिते' // 1 // तिवचनात् अनन्तानुबन्धिनोऽनन्तसंसारधर्धकाः। उत्सूत्रभाषकाणां च 'पयमक्खरं च एकंपी'तिवचनानियमान्मिथ्यात्व, मिथ्यात्वं च न कदाचिदपि मिथ्यात्वोदयेन विना भवतीति / यथा समिथ्यात्वानामनन्तानुबन्धिप्रभावादनन्तो जायते संसार इति प्ररूप्यते तथोत्सूत्रभाषिणामन्यथा वेति ! / ये उत्सूत्रभाषका अपि सन्तः स्वमतपोषणमात्रतत्परास्ते तथाविधं तीर्थ नापि द्वेष्टि / यथा मरीचिः पारिवाज्यप्रवर्तकोऽपि न प्रभोरादिनाथस्य शासनाय दृह्यति / केचित् गोशालादिवदन्यथाप्ररूपकाः प्रवर्तकाश्च तीर्थाय द्रोहिणो भवन्ति, तेषु येऽन्त्यास्तेषां बोधेर्दोर्लभ्यं विशेषेण भवति / ततश्च संसारमनन्तमटतोऽपि बोध्युत्पादनसामग्रीमेव न स आप्नोतीति, पताशानाश्रित्योच्यते च नहु लब्भा तारिस दटुं'ति। अदृष्टकल्याणकरत्वमेव तथाविधोत्सूत्रभाषकाणां शेयमिति / अथ यथाहि व्यवहार्यव्यवहारिणां सर्वेषामप्रियतया वधस्यादौ स्थूलप्राणवधविरमण, तदनन्तरं च लौकिकलोकोत्तरमार्गानुगामिनामप्रियतया मृषावादस्य प्रतिभासात्तच्च स्थापितं। अथ सपौरजानपदानां सर्वव्यवहाराणां फलतया व्यापृनिहेतुतया मूलतया प्राणादिभ्योपिकथश्चिदधिकतया धनस्य ग्राहयतया तदपहारे च सकुटुम्बस्यापि विनाशस्य सम्भवाच्चधनस्यादेयताऽस्ति तत एवं च परतिथिकजनचित्तानुवृत्तये धर्ममोक्षयोश्च पुरुषार्थस्य प्रख्यापिता Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust // 8 //
Page #13
--------------------------------------------------------------------------
________________ तर्का र वतारः धनस्येत्थं लोकानां उपयोगितमत्वादन्यायतस्तदपहारस्यानिष्टत्वाच्च जानपदीमेव वृत्तिमाश्रित्यादत्तादानविरमणस्योपन्यासो नायुक्तः। अत एव चात्र परराज्यातिक्रमादेर्महादत्तादानत्वेन वर्णितेऽपि प्रश्नव्याकरणादौ सूत्रे 'उचियं मोत्तूण कला'मित्यादि 'तेणाहडप्पओगे' इत्यादि चातिचारतया देशभङ्गरूपेणाख्यायते, जानपद्यां वृत्त्यां हि तथाप्रकारस्यैव तस्य व्यवहारात्, प्राक्तनयोईयोरविशेषतयाऽऽख्यानं चक्रवादीनां रणसङ्ग्रामादेनिन्दनात्, अस्य तृतीयस्य जानपदी वृत्तिमाश्रित्योपन्यासात् योग्यमेव द्वाभ्यां ताभ्यामानन्तर्यमिति। ननु यद्येवं परमण्डलाक्रमणस्यादत्तादानरूपत्वं तदा कथं श्रीजम्बूद्वीपप्रज्ञप्त्यावश्यकादिषु चक्रवादीनां परमण्डलाक्रमणादेः प्राशस्त्येन वर्णनं कृतमिति चेत् / शृणु, प्राणातिपातमृषावादौ हि पापादुदयमागच्छतो घोरं च पापमनुबन्धयतः, न च तो केनापि प्रकारेण प्रशस्तौ, परं परमण्डलाक्रमणेन परेषां नृपाणां पराजयाजायमानस्य धनादिलाभस्यान्तरायक्षयोपशमजन्यत्वेन परिणामदारुणस्यापि पुण्यरूपतया पुण्यफलतया वाऽभिप्रेतत्वात् तथा तथा तत्र तत्र क्रियमाणं वर्णनं नृपाणामस्ति। शास्त्रकृद्भिराक्षेपिण्यादिषु धर्मकथास्वपि देवर्धिवर्णनमित्यायुक्त्वा कामभोगपरिग्रहरूपत्वेऽपि देवादीनां वर्णनमनुमतं। धर्मस्य साध्ये मोक्षफळे सत्यपि यावद्भवस्थित्यपरिपाकादेन भवति, तावन्तं कालमावश्यकस्य प्राप्यस्याभ्युदयफलस्य न स्यादेवं कथनं, तथा चाचरमशरीरिणां न स्यादेव धर्मे आश्वासः। शास्त्रवचन चापि प्रोक्तमेवानुवदति-पुब्बिं तवसंजमेणं भंते देवा देवलोपसु उववजति'त्ति व्याख्याप्रज्ञप्त्यादिषु, 'सरागसंयमसंयमासंयमत्यादि तत्वार्थे, 'अणुव्वयमहव्वर हि येत्यादि कर्मग्रन्थेषु च प्रतिपादितं / इत्यादिषु बहुषु शास्त्रेषु स्पष्टतयोक्तमेव प्राप्यमपि धर्मफलमिति। यद्यपि 'उचियं मोत्तूण कला'मित्यादिना स्तेनाहृतप्रयोगादिना च जायमानस्यार्थलाभस्य लाभान्तरायादिक्षयोपशमोद्भूतताऽस्ति, परं स लाभ इहलोकेऽपि परिणामविरस इति तस्यातिचारत्वेनोपन्यासः, परलोकापायनिबन्धनानामनिष्टत्वेऽपीहलोकापायनिबन्धनानां विशेषेणानिष्टत्वेनाभिधानात् / अत एव धर्ये ध्याने अपायचिन्तनस्य विपाकचिन्तनस्य च भेदेनोपन्यासो युक्तो भवति, अन्यथैहलौकिका अप्यपाया विपाकरूपा विपाकभवाश्चेति न स्याद्भेदेनोपन्यासः। तदेवं जानपदी वृत्तिमाश्रित्य स्थूलमदत्तादानं तत्सम्बद्धं तद्विरमणं चाभिधाय सपौरजानपदानां कुलीनानां सर्वस्वनाशेनाऽपि स्वीयकलत्राणां रक्षण // 9 // MP.AC.Gunratnasuri M.S. * Jun Gun Aaradhak Trust
Page #14
--------------------------------------------------------------------------
________________ पश्च सूत्र वतारः // 10 // ला मुपलभ्य चतुर्थे स्थाने स्थूलमैथुनविरमणरूप स्वस्त्रीसन्तोषरूपं वाऽऽहुः सूत्रकारा अणुव्रतं / दृश्यन्ते च सर्वत्र सपोरजानपदे कुलीनाः स्वस्वदारान् स्वाः स्वाः कुलवधूः सर्वप्रयत्नेन रक्षयन्तः शीलरक्षणद्वारा, श्रूयन्ते रामादयः सीतारूपस्ववनितापहारमहाव्यथाव्यथिता जाता महान् रणश्च तदर्थमेवादतः। यथाच व्यवस्थापिते सत्य एव मृषावादत्वनिर्णयः, सिद्ध एव च स्वस्वामित्वादिसम्बन्ध अदत्तादानस्यः तत्त्वेन निर्णयः, तथैवात्र सिद्ध एव परिणयनविधौ स्वपरदारनिर्णयः, युग्मिनां तु यद्यपि परकलनेष्वभिगमनस्यासम्भवः, परं परिणयनविधेरेवाभावान्न स्वपरकलत्रव्यवहार इति। ननु तियक्ष्वपि देशविरते. सत्त्वेनास्त्येव तत्र परदारेभ्यो विरतिनच तत्र कश्चित् परिणयनविधिरितिचेत् / सत्यं, नास्त्येव तिर्यक्षु परिणयनविधिः, परमस्ति परिग्रहणविधिस्तेषां प्रदपेक्ष्योच्यते तिर्यचोऽपि स्त्रीपराभवं न सहंत इति / ननु स्वदाराणां परदाराणां चाभिगमने कः प्रतिविशेषो? येन तुर्येऽणुव्रते परदारगमनं प्रतिषिध्यते, बदारसन्तोषशब्देन स्वकलत्राभिगमनं च नियम्यते, उभयत्रापि नवलक्षपञ्चेन्द्रियगर्भजासहख्यसम्मूर्छनजमनुष्यविराधनाया भावादिति चेत् / . सत्यं, नास्युभयत्रापि तादात्विकविराधनायामविशेषः, परं जैने हि शासने न केवला हिंसैव द्रव्यतो जायमाना कर्मतारतम्यहेतुः,किन्त्वध्यवसायस्थानानि, तानि च परदाराभिगमनरतस्य तादृशान्यधमाधमानि भवन्ति, येन श्रीमहानिशीथादिसूत्रेषु परदाराभिगमकारिणां 'अधमाधमपुरुषतया गणना कृता, क्लिष्टतरकर्मबन्धकारकतया च स तत्र वर्णितः / किश्चान्यत्रापि 'भक्खणे देवदव्वस्त, परइत्थीणं तु संगमे / सत्तम नरयं जंति, सत्तवाराइ गोयमे // 1 // ति स्पष्टतयाऽऽख्यायते / संयतिचतुर्थभङ्गो तु बोधिलाभस्यैव मुलेऽग्निदानं जातमित्याख्यायते / किञ्चपरदाराभिगमरतो हि तेषां रक्षणपरायणानां तदाश्रितानां तत्सम्बद्धानां च घातमन्विच्छन् कथंकारं स क्लिष्टतराध्यवसायवान स्यात् / अन्यच्च अपत्योत्पादकफलो हि कुलीनानां विवाहः, सच परदाराभिगमने समूलकाश निकष्येत / न च वाच्यं परिणयनविधिर्व्यावहारिकस्ततस्तमाश्रित्य स्वपरदारव्यवहारः, तमाश्रित्य पापबन्धस्य याच तत्त्वार्थवत्तौ पारदार्याणामधमत्वमुक्तं तत् कदाचित्तदनाचारभावमपेक्ष्य अत्र तु बहुशः पारदारिकत्वेऽधमत्वमिति / imasuRMAale Jun Gun Aaradhak Trust MadhyaNewsKaradiyodawnalorailend arasi Doge // 10 //
Page #15
--------------------------------------------------------------------------
________________ तर्का वतार Co दोषा अभिमता इति / नव निवारणीयः 1 इति च य न धर्मतामापयेत, प POOOOOOOOO सूत्र क्लिष्टतरादिव्यवहारः कथं स्यादिति ? / यतः निर्णीततरमेतद्विदुषां यदुत-कर्मणां बन्धे प्रधानतरं कारणमध्यवसायाः, बद्ध च व्यवहारे तस्मिन् प्रागङ्गीकृते च पश्चात्तद्विलोपने भवन्त्येव क्लिष्टतराध्यवसायाः, क्लिष्टतरश्च स्यात्तत्र पापबन्धस्तत्र न किमप्याश्चर्य / किञ्च-सत्यवादादिष्वपि व्यवहार एव निबन्धनं, तदतिक्रमादेव च तत्रापि मृषावादादयो दोषा अभिमता इति / नन्वेवं चतुर्थेऽणुव्रते स्वदारगमनस्य नियमनात् तुर्याणुव्रतस्य चागारधर्मत्वात् विधिना स्वदारेवभिगमो धर्मत्वमापद्यमानः कथं निवारणीयः' इति चेत् / सत्यं, तुर्य अणुव्रतमगारधर्मः, परं तत्र नाभिगमनस्याणुव्रतत्वं, येन तथाविधमपि मैथुनं धर्मतामापद्येत, किन्तु तुयें हि अणुवते स्वदारैः सन्तोषः क्रियते, तथा च तत्सन्तोषस्य परकलत्रपरिग्रहविरमणस्य धर्मत्वमणुव्रतेऽत्रेति / परतीथिकानां देवाः सस्त्रीका इति ते स्वदोषाच्छादनाय ऋतुगमनादिनाम्ना स्वदारगतस्य मैथुनस्य 'ऋतुकाले विधानेनेत्याख्याय निर्दोषतामाचख्युः। स्मृतिकारास्तु पशुप्रायाः केचिदिति स्वपरदारविभागमप्युपेक्ष्य 'न मांसभक्षणे दोषो, न मद्ये न च मैथुने' इत्याचख्युः / श्रूयन्ते चानेकेषां परतीर्थीयानां मान्यानां महर्षीणां तथाविधा गौतमाहल्यादिदृष्टान्तेषु विडम्बनोदन्ताः / भगवन्तो जिनेश्वरा एव हि क्षपक श्रेणिलाभमहिम्ना मथितमोहमाहात्म्यतया वीतरागाः, तेषां वीतरागता च तच्चरित्रागममूर्तिपरम्परावलोकनतो निश्चीयते / परतीथिका हि तथा कामासक्ता यथा विरहय्य स्त्रियं क्षणमासितुं न शक्ताः। अत एव च ते सस्त्रीकाः सन्तोऽपि परमकुलीनजनानामनुचितं स्वस्य प्रतिबिम्बमपि स्त्रीयुक्तमेव व्यधुरित्यले प्रस्तुताप्रस्तुतेनेति / ननु कामभोगमयस्य मैथुनस्य पुण्योदयलभ्यत्वं नवा!। आये, कथं निन्द्यता तस्य, तस्माद्विरमणस्य वा महाफलत्वं / अन्त्ये, पुरुषवेदस्य पुण्यत्वेन कथमुल्लेखस्तत्त्वार्थादिष्विति चेत् / सत्यं, न हि पुण्योदयलभ्यानि सर्वाणि प्रशस्यानीति नियमः, शास्त्रेषु पापानुबन्धवतामपि पुण्यानामुक्तेः अमेध्योत्करस्य देवलोकादीष्टफलप्राप्तः सनिदानधर्माचरणस्य सम्भूत्यादिवञ्चक्रवर्तिपदपर्यन्तप्राप्तेश्च सिद्धान्ते तत्र तत्र प्रसिद्धत्वात् / या चत्रि मैथुनस्य निन्द्यता सा तत् अधर्मस्यैतन्मूलं सर्वसङ्गप्रवर्धकं सर्वान्यपापप्रवृत्तिहेत. कमेतदिति कृत्वा / शास्त्रे च पुण्यानां पापानां वोदयेन जातमिति न विचार्यते, किन्तु यद्यत् पापरूपं दुःखफलं दुःखानुबन्धं च भवति तच्चिवार्यते, मैथुनं चैवंरूपमेवेति तन्निवृत्तिः शस्यते शास्त्रे इति। // 11 // // 19 // P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #16
--------------------------------------------------------------------------
________________ प पापस्थानले तो Doa सूत्र वतारः ममहावतयुग्म मध्यमजिनादीनां // 12 // तदसम्म सत्यं, यद्यप्च ननु किमिति मैथुनस्य सर्वेष्वपि जिनानां तीर्थेषु पापस्थानत्वेऽपि अणुवतेष्वपि चतुर्थे तस्मिन् स्वदारसन्तोषादेरभ्युपगमेऽपि महावतेषु मध्यमजिनादीनां तीर्थेषु व्यवस्था भिन्ना कृता', येन तत्र बहिर्धादानाद्विरमणमितिरूपं चतुर्थपञ्चममहाव्रतयुग्मरूपं महावतं गीतमिति ? चेत् / सत्यं, यद्यप्यत्र शास्त्रेषु कालविशेषेण जीवविशेषा एवाचाराणां भेदे कारणतया गीयन्ते, न च तदसम्भवि, न च तत्र वाच्यं किञ्चित् , परमेके एवं कल्पयन्ति यदुत-परे तीथिका आश्रमवादं पुरस्कृत्य मैथुनं परिहरन्तोऽपरिहरन्तो वा त्यक्तं मैथुनमिति उद्घोष्य सस्त्रीका वानप्रस्थावस्थामनुयान्ति, न चैतजैनशासनाश्रयिणां शोभत इति मूलत एव स्त्रीपरिग्रहस्यैव निषेधः कृतः। ततश्च बहिर्धादानाद्विरमणमित्याख्यात महाव्रतमिति / न चैतदयुक्तमामातीति। नन्ववधेयमिदं यत्-प्राणातिपातादीनि पापस्थानानि सापवादानि, केवलं मैथुनं निरपवाद, यत उच्यते-'तम्हा सव्वाणुना सव्वनिसेहो य पवयणे नत्थि। मोत्तुं मेहुणभावं न तं विणा रागदोसेहि // 2 // ति, अत एव द्रव्यभावः प्राणातिपातादिषु दय॑ते भेदः स्त्रीर्वजयित्वा, नात्र चतुर्थे महाव्रते द्रव्यभावभङ्गः। एवं तिरश्चां परेषां च मैथुने स्वजातीयनवलक्षगर्भजपञ्चेन्द्रियासंख्यसंमृच्छिममनुष्यविराधनाया अभावेऽपि रागद्वेषवेगपूर्णत्वाद्वयमेव मैथुनं, तत एव पापस्थानं च सर्वेषामप्येतदिति / एवमणुव्रतानां चतुष्टयं यत् प्रतिपादितं, तत् भगवद्भिस्तीर्थप्रवृत्तिकाळे, परं स तीर्थप्रवृत्तिकालो न समग्रोत्सर्पिण्यवसर्पिणीरूपः किन्तु दशकांटीकोटीसागरोपमप्रमाणायां तस्यामेक एव साधिककोटीकोटीसागरमानः. शेषस्तु सर्वोऽपि हीन एव तीर्थप्रवृत्त्या, यस्मिंश्च काळे तीर्थस्य प्रवर्तनं भवति तत्र सर्वस्मिन् क्रयविक्रयादिव्यवहारस्यावश्यं प्रवृत्तिर्भवति, स क्रयविक्रयादिव्यवहारश्च विविधजातीयसङ्ग्रहाधीन इत्यावश्यकता तत्कालीनानामर्थसङ्ग्रहे, इच्छा च तद्विषयिणी 'इच्छा हु आगाससमा अणंतियेति जनानामपरिमिता स्यादेवातस्तस्यार्थजातस्येच्छानिरोधेन परिमाणकरणं तीर्थकालीनानामावश्यकमिति तद्रूपं पञ्चममणुव्रतमथ आहुः सूत्रकाराः। दृश्यते जगति परिग्रहप्रभव एव सर्वोऽपि व्यवहारम्तद्विषयिण्या इच्छायाश्च 'दोमासकर कर्ज कोडीएवि न निट्टियं' तिवचनादपरिमितत्वं, ततस्तत्परिमाणकृतेरौचित्यात्तन्मयं पञ्चममणुव्रतमिति।' अत्रायं विशेषः-यथा प्रतिपन्नावधयो न देशविरतेः प्रतिपद्यमानाः स्युः, आनन्दादिवत् / पूर्वप्रतिपन्नास्त्ववधेरधिगमवन्तो भवन्ति यद्यपि Aणी 'इच्छा हु आगाससमा तप पञ्चममणुव्रतमथ आ नापाव न निट्टिय' // 12 // CORP. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #17
--------------------------------------------------------------------------
________________ तो घतारः ते सर्वविरतेः स्युरेव प्रतिपद्यमानकाः पूर्वप्रतिपन्नाश्चोभयेऽपि / तथा मण्डलाधिपा राजानोऽपि शासने जाता बहवः सर्वविरतेः प्रतिपद्यमानकाः, परं तेषामाऽऽकाशपातालं स्वमण्डलस्यं स्वामित्वात्तत्र स्थितस्यापि यस्य कस्यचिदर्थजातस्याशातस्याऽपि स्वामित्वात् तद्विषयकगणनाया अभावाश्च न परिमितेच्छापरिमाणकरणरूपमणुव्रतं पञ्चमं / अत एव भगवतो महावीरस्य शासनेऽपि राक्षामनेकेष| प्रवजितत्वेऽपि राक्षः श्रेणिकस्य परमभक्तत्वेऽपि श्रमणोपासकपर्षदणनावसरे शङ्खशतकादय एवोपात्ताः, तेषां सद्गृहस्थानामेवेच्छापरिमाणकरणरूपस्य पञ्चमस्याणुवतस्य सम्मवादिति / किश्च-आडतानामपि अणुक्तानी पूर्वोदितानां यावन्न स्यान्महेच्छत्वं महार्थभराक्रान्तत्वं च तावदेव रक्षण,। यतो जगति प्राप्तयेऽर्थसञ्चयस्य प्राप्तस्यास्य वा रक्षणे हिंसादीनामा. घिक्यं जायमानं दृश्यते, कथ्यते च 'परिग्रहमहत्त्वाद्धि, मर्जत्यती भवाम्बुधाविति परिमाणकरणमर्थस्योचितमिति / न च वाच्यं प्राप्तानामर्थानां सन्तोषेण नूतनस्यार्थस्योपादानेच्छा परिहियते तदा व्रतेन सन्तोष'स्योत्पादादधिकार्थग्रहणस्य निवृत्तश्च स्यादस्यानुव्रतस्य प्रकृतिसुन्दरता, परं निःस्वोऽपि स्वल्पवित्तोऽपि सन् कल्पनागतं परिग्रहं मुत्कलय्य शेषात् परिग्रहानिवृत्ति कुर्वन् विदधाति परिग्रहपरिमाणकरणरूपमणुव्रतं पञ्चमं तेन किं फलमिति ? / इच्छायाः प्रोक्तानीत्या आकाशसमत्वेनानन्त्यात् वर्तमानकालीनकल्पनानुसारेणापीच्छाया नियतत्वकरणेन परिग्रहपरिमाणकरणमपि तदधिकेच्छाया निवृत्तेः फलप्रदमेव / किञ्च-दृश्यन्ते श्रूयन्ते च शास्त्रे पूर्वावस्थायामाभोरादीनां राज्यप्राप्त्यवसाना अपि भावाः। ततोऽधिकेंच्छानिवृत्तिकरणेनापि पञ्चमस्यानुवतस्य स्वीकारः प्रकृतिसुन्दर एवेति / ननु 'थूलाओं परिग्गहाओ वेरमण' मित्यंत्राणुवते परिग्रहशब्देन पर्युपसर्गविशिष्टेन किं , यतो ग्रह एव शब्दः कार्य इति चेत्, प्राकावत् ग्रहणमात्रस्य नाश्रवत्वं, न च तनिरोधाय प्रत्याख्यानं, सम्यग्दर्शनदेवजीवादीनां ग्रहणस्योपादेयत्वात्तस्य मोक्षोपायरूपत्वात् / किञ्च-ग्राह्येषु बाह्येष्वपि न ग्रहणमात्रस्य परिग्रहत्वं, संयमादिसाधनानां तत्त्वापातेन त्यागप्रसङ्गात् / किञ्च-आद्यन्तिमंजिनतीर्थयोस्तु स्त्रियाः सत्त्वे परिग्रहत्त्वे तत्र न तदवतारोऽभिमतः, किन्तु भिन्नावतया प्रत्याख्येयतया च / अपि च ग्रह पर पञ्चमाश्रवतयाऽभिमन्यते तदा तृतीयस्यादत्तादानस्य वैयर्थ्य, आदानापरपर्यायस्य ग्रहस्यैव प्रहणात् / पतत् सर्वमाशाम्बरेणान्तरेण चेतसा चिन्त्य, यतस्ते सनमात्रस्य परिग्रहत्त्वमुदीर्य संयमसाधनानि रजोहरणादीन्याश्रवतयाऽभिमानयन्ति, जिनतीर्थ COOOOOOOOO प्रकृतिसुन्दर एवेतिज्यप्राप्त्यवाना अपि भाव वित्तेः फलमदमेव / किञ्च-दृश्य // 13 // HIP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #18
--------------------------------------------------------------------------
________________ ता वतारः // 14 // माश्रितानां तु रजोहरणादिषु धर्मसाधनत्वबुद्धेः सद्भावान्ममस्वाभावः, तस्मात्तेषां सत्यपि ग्रहे परिग्रहत्वं नेति I योग्यमवधारयन्ति संयमसाधनानां धारणं साधूनामिति / किञ्च-परिग्रहशब्देन सामान्येन ममत्वस्यैवोद्देशात् 'मूर्छा परिग्रह' इति श्रीतत्त्वार्थकारैस्तत्त्वार्थे, तथा श्रीशय्यम्भवसूरिभिः श्रीदशवैकालिकसूत्रे 'मुच्छा परिग्गहो युत्तो णायपुत्तेणे'त्युक्त / अन्यच्च मूर्छाया ग्रहणादेव प्राव्यैिः सह धार्याणामपि द्रव्यपरिग्रहतया गणनं कृतमस्तीति / एवं च 'यश्चेह जिनवरमते' इत्युपक्रम्य श्रीप्रशमप्रकरणकारैः 'संलेखनां च काले योगेनाराध्य सुविशुद्धा'मित्यन्त्येन ग्रन्थेन यत् प्रकृतिसुन्दरत्वं दर्शितं तत्सर्वमप्यनूदितमवसेयं, परं केचित् लौकिकसुन्दरव्यवहारवत् व्यवहाराः प्रकृतिसुन्दरा अपि पेहलौकिकफलंपर्यवसाना भवन्ति तद्वन्नैतान्यनुव्रतानि, किन्तु हितसुखक्षमत्वकारकाण्यपि सन्ति, तानि पारलौकिकफलसम्पादनेऽपि प्रत्यलत्वादानुगामुकानि प्रेत्य सन्तीति दर्शनायाहु:-'आणुगामियत्त'ति, अनुव्रतानामानुगामुकत्वादेव श्रीप्रशमरतिकारैः 'प्राप्तः स कल्पेष्विन्द्रत्वं वा सामामिकत्वमन्यद्वा / स्थानमुदारं तत्रानुभूय च सुख तदनुरूपम् // 307 // नरलोक मेत्य सर्वगुणसम्पदं दुर्लभां H पुनर्लब्ध्वा / शुद्धः स सिद्धिमेष्यति भवाष्टकाभ्यन्तरे नियमादिति, तथा श्रीयोगशास्त्रकारैः श्रीहेमचन्द्रसरिभिः श्रीयोगशास्त्रे 'प्राप्तः स कल्पेविन्द्रत्वमन्यद्वा स्थानमुत्तम'मित्युक्त्वा 'शुद्धात्मान्तर्भवाष्टक'मित्युक्तं, पवित्रसमे उदयने राजर्षी अत्यक्तवैरोऽप्यभीचिद्देवत्वमाप तदनुवतमाहात्म्यादेवेति / यथैव हि आश्रवनिरोधरूपत्वाद देशविरतिरूपाण्यणुव्रतानि देशविरतात्मनां नव्यकर्मागमरोधेन हितकारकत्वात् प्रकृतिसुन्दराणि, तथैव परेषामपि तदीयंजीवनेच्छापरिपूर्णताद्यैरुपकारकाणीत्युक्तं 'परोपकारित्व'मिति / न च वाच्यं तावजोवानां वधाद्विरमणं व्रतोत्सुकः स्वाश्रवरोधाय कुर्याद्यत्तत्तु वरं, परंपरेषां हिंसास्थानमापद्यमानानां जीवानां त्वविरतत्वान्न तज्जीवनादीच्छा वतिनां श्रेयस्करी, तदभावे च (न) प्रथमस्यापि व्रतस्य परोपकारित्वमिति / यतः प्राक्तावत् 'सब्वे जीवा वि इच्छंति जीविउं न मरिजिउं / तम्हा पाणवहं घोरं निग्गंथा वजयंति गं' // 1 // तिपारमर्षवचनान् मृषैवैतद्वचो, यदुत-परेषां जीवनरक्षणापेक्षया नाणुव्रतादीति / किञ्चोपकरणेषु संसक्तिजातादीनां कीटादीनामपि पारमर्षे 'नो ण संघायमावजेजेति 'पगतमवक्कम्मे त्यादि चोक्तं / अन्यच्च प्राणिनां प्राणानां रक्षणायैवं हि संसर्गमार्गगमनप्रसने पारमर्षेऽभिहितं. 'उद्धट्ट पाए रीएजे'तिः। अन्यच्च .. प्राणानां रक्षणमेब “नेष्टव्यं चेत्, बसस्थावर Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. // 14 // / JA
Page #19
--------------------------------------------------------------------------
________________ सूत्र // 15 // विराधनाप्रसने उत्सर्गापवादपथविचारणं श्रीओधनियुक्त्यादौ किं? कृतमिति / किञ्च-'भूतवत्यनुकम्प'त्यादिना / तर्कातत्त्वार्थसूत्रेण 'पाणाणुकंपयाए' इत्यादिना व्याख्याप्रज्ञप्तिसूत्रेण प्राणाद्यनुकम्पनस्यैव सातवेदनीयस्याश्रवादिषु कारणतोक्ता। न च विरतिरूपा साऽनुकम्पेति, विरतेः 'अणुव्वयेत्यादिना स्वर्गहेतुत्वाद्युक्तेः। अनुकम्पा बतार: यास्तु 'साणुक्कोसयाए' इत्यादिना मनुष्यायुःकारणताया उक्तेः, श्रीमेघकुमारेण च मनुष्यायुः शशानुकम्पयैव लब्धमिति ज्ञातधर्मकथासु प्रसिद्ध, अलब्धसम्यक्त्वाञ्च तस्य, विरतिरूपत्वं न तस्या, शतोऽपीति युक्तमाद्यस्य व्रतस्य परोपकारित्वमिति। किञ्च-जगतो दुःखनाशायैव वरवोधेर्विचारः, तत एव जिननामकर्मबन्धः, न च समयं जगद् विरतिधारकं / अन्यच्च जिननामकर्म सम्यक्त्वमूलकं, तदुदये च येऽतिशया जायन्ते, तेभ्यो दुर्भि- II क्षेतिमूषकशलभातिवृष्टयो ये उपद्रवाः शाम्यन्ति, ते किं न प्रेक्ष्यन्ते / / तथा चाविरतादीनामपि सर्वेषां मरणादिनिवारण नानिष्टं / यदि चाविरततया पापानुमतिः स्यात्तहिं तु हिंसात्यागोपदेश एव न कर्तव्यः, तनिषेधात् जीवनस्य पापानुमतेश्च स्वयंसिद्धत्वभावाद् इत्यलं निर्विचारेण सह विचारेण / तत्त्वतः प्राणातिपातविरतिः परेषामप्युपकारिण्येव, मुख्यत्वेनाहिंसालक्षणस्य केवलिप्रज्ञप्तस्यधर्मस्यैष एव डिडिमो यदुत-जीव / जीवय जीवनसाधनानि मा नाशयेति / परेषां पापानामनुमतिस्तु तान् साक्षात् पापेषु प्रवर्तनेन, अन्यथा आचार्यादीनामनादिभिः प्रतिलम्भनेन तेषां व्याध्यादीनामपगमादिना साराकरणेन नीरोगीकृतानां प्रमादादिसम्भवेन आहत्य च पातादि- 0 सम्भवेन दायकानां वैयावृत्त्यकराणां च महापापागमसम्भवात् , सरागपरमेष्ठिनां नमस्कारादिनापि रागादीनामनु | मोदनसम्भवात्तेषामपि वर्जनप्रसङ्ग इत्यलं! यदि चाविरतानां जीवनमनिष्टं स्यान्नैव सर्वस्मात् प्राणवधात् निवृत्तः करणेनाद्यस्य महाव्रतस्येष्टत्वं स्यात्, हिंसानिवृत्तरर्थापत्त्या जीवनरक्षणपरत्वात्। अपि च-परेषां पापानामनुमोइन- परेषां पापक्रियांसु प्रवर्तनादिनैव / अत एव नासंयता तास्वेत्यादिकथनस्यैव निषेधः। किश्च-श्रीआचारामादौ परतीर्थिकः सह ' भोजनग्रहणांदिव्यवहारः श्रीस्थानाक्षादौ च तेषां भयादिवारणायैव मुनिपदस्थानामप्यन्तःपुरादिषु गमनं कल्प्यतया. निर्दिष्टं। एवं नासंयतानां जीवनेन असंयतपापपोषः। एवं च जिनानां वार्षिकदानं तु न स्यादेव सम्यक्त्वप्रायजिनपदमहिमरूपं, किन्तु परमपापहेतुकं / तत्र दाममप्रतिपतितमत्यादिक्षानवन्तः निर्मलतरसम्यक्त्वाश्च जिनाः निजपदमहत्त्वार्थ दानस्य माहात्म्यख्यापनद्वारा शास- // 15 // Jun Gun Aaradhak Thu P.P.AC.Gunratnasuri M.S.
Page #20
--------------------------------------------------------------------------
________________ तको वतार 000 नप्रभावनार्थ ददते, भगवजिनानां केवल्यवस्थायां समवसरणावसरे शासनस्य प्रभावनार्थ सत्त्वांनुकम्पार्थ च 'चक्रवादयो द्वादशकोट्यादिसौवर्णिकादिदानं ददते, नच तीर्थपतयस्तेषु कश्चिदपि स्वनिमित्तन तथाकरस्य सत्वेऽपि निषेधयन्ति, तदेतेन भिखममतानुगानां दाननिषेधकानां पापिष्ठतमत्वमुद्भावितमिति। किञ्च-मृषावादादत्तादानमैथुनानि यद्यपि वर्जनीयानि कर्मागमहेतुतया, परं तेभ्यः कर्मागमो यः स परेषां जीवानां विबाधंकतयैव, परिहारश्च तेषां परजीवानां विवाधादिवर्जनद्वारा कर्मागमरोधादेव हेतोः। ततश्च विरताविरतानां सर्वेषां विबाधावर्जनं यथाऽवश्यकं तथैव स्वप्रतिक्षानां रक्षणपूर्वकं, तेषां रक्षणमप्यावश्यकमेवेति पञ्चाप्यणुवतानि यथा प्रकृतिसुन्दराण्यानुगामुकानि च तद्वदेव परोपकारकाण्यपीति / तथा तेषां भावनमत्र प्रतिपादितमिति, पतद्वचनमपि परेषामुपकारिताया आवश्यकता सूचयति / यथैवैषामणुवतादीनां प्रकृतिसुन्दरत्वादि भावयेत् तथैवान्यूनातिरिक्ततयैषां परमार्थसाधकत्वं भावयेदित्याहुः-"परमत्थसाहगत्तमिति, तथा च साध्वाचारगृहिवतयोमरुसर्षपयोरिवान्तरं श्रुत्वा नोद्रिजितव्यं, यतो 'यथा मुनिधर्माद् गृहिधर्मस्य न्यूनता, तथैव मिथ्याग्भ्यो गृहिव्रतवतां मेरुपमयोत्तमत्वश्रवणादिति / किञ्च-गृहस्था यद्यपि देशविरता पंव, तथापि कायपातिनो, न चित्तपातिनः। अत एच च श्रीसूत्रकृताले चिरताविरतानामपि तेषां स्वरूपतो धार्मिकांधार्मिकाख्यमिश्रपक्षत्वेऽपि पर्यन्ते धार्मिकपक्षतया तेऽमिमताः / अपि च-परेषां बोधिसत्त्वा जगत्यत्युत्तमतयाऽमिमतास्तथाऽत्र शासने वरबोधिसमेततया घोधिसत्त्वा अपि गृहस्थत्वेऽपि भवन्ति / अपि च यथा श्रीवीरस्य भगवतो देशनायामनगारधर्मस्य मोक्षसाध Ooooos HD 'राधनस्य फलमन्तर्भवाष्टकस्य सिद्धिप्राप्तिरूपं स्पष्टतयाऽऽख्यातं / किञ्च-आनन्दाद्याः श्रावका अगारधर्मवन्तोऽप्येकावतारिण इत्युपासकदशादिषु स्पष्टं दृश्यते / न च वाच्यमष्टादशस्वपि पापस्थानेषु प्रवृतिपरस्य कथं परमार्थसाधकत्वमणुवतधरस्येति / यतःप्राक्तावत् स पंव देशविरतो भयंते, योऽष्टादशभ्योऽपि पापस्थानकेभ्यो विरतिं कर्तुमभिलषति। अत एवोच्यते 'यतिधर्मानुरक्तानां, देशतः स्यादगारिणां' मिति। किञ्च-साधुभिः कृतामष्टादश'पापस्थानविरतिं सर्वविरतिरूपां श्रद्दधानोऽपि यदा कर्तुं न शक्नोति, सदैव देशविरतस्तदभिलाषी सन् भवति, अतो देशविरतिः सप्ताय काहपदन्यासतुल्योच्यते, श्रीस्थानाने चात एव तद्विषया ऐवं मनोरथा देशविरतानाHP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trushor // 16 // 1. hb
Page #21
--------------------------------------------------------------------------
________________ ता मुच्यते इति परमार्थसाधकत्वभावनमावश्यकतममेव, अन्यथा परमार्थसाधकत्वदृष्टिमन्तराऽनन्तशः सर्वविरतीनामिव देशविरतीनामपि प्राप्तिर्जातपूर्वा, न च ताभिः काचित्कार्यसिद्धिरिति / अत्रेदमवधेयं यदुत-परमार्थसाधकत्वदृष्ट्या गृहीता देशविरतयो या अष्टाभिः सिद्धिपदं दद्युः, ताः परमार्थसाधकत्वदृष्टिमन्तराऽनन्तशो गृहीताः बतारः >>OOOOOOONG पञ्च सूत्र // 17 // या द्रव्यता दिनेकपायानरर्थक्य ना मावश्यकतममिति / अत्र यत् कैश्चिदुच्यते यदुत-सर्वा अपि सम्यक्त्वस्य देशविरतेः सर्वविरतेश्च क्रिया अभव्यैर्भव्यैश्च जीवैरनन्तशो विहिता, न च कोऽप्यर्थस्ताभिनिष्पन्नस्ततो व्यर्थमेव तत्क्रियाकरणमिति। तैः प्राकावदेतावद्विचार्य यदुन-सम्यक्त्वादिक्रियाणामानन्त्यापेक्षया संसारे सर्वैः प्राणिभिः सह सर्वैर्जीवैः सर्वे माता-. पित्रादिसम्बन्धा अनन्तगुणा अनन्तशो लब्धा इति ते कथं न त्यज्यन्ते। किञ्च-द्रव्यतोऽपि कृता याः सम्यक्त्वादिगताः क्रियास्ताभिरवश्य सुरलोकादि तु दत्तमेव, सांसारिकक्रियाभिश्चानन्तशो नरकतिर्यग्गत्यादिषु महावेदनाः अनुभूता इति, प्रागनुभूतसांसारिकफलापेक्षयाऽपि सांसारिकीक्रिया आरम्भपरिग्रहविषयासेवनक्रोधादिकषायरूपा अवश्यं परिहणीया, द्रव्यतोऽपि अनन्तशो दत्तपूर्वसुखाः सम्यक्त्वादिक्रिया पवादरणीया इति न किं सुधीभिः पर्यालोच्यते ? / अपि च-विपिनेऽकृष्टायामनुप्तवीजायां च भूमौ सर्वदा जायमाना वृष्टिस्तृणान्येवोत्पादयति, न कणळेशमपि, दृष्ट्वा चंवं किं कर्षका वृष्टीनां नैरर्थक्यं गणयन्ति ? / यथा च ते तादृशायामपि वृष्टौ कृषेरभावाद्वीजाना वपनाभावाच्च न जाता शस्यसम्पत्तिरिति यथावद्विदित्वा कृष्टौ वापे च यतन्ते, तथा भव्यजीवा अपि जान. न्त्येवं यदुत-न उप्तमेतावत्यपि बोधिबीजं, तेन न मोक्षशस्यसम्पत्तिर्जाता, अधुना तु जिनवचनेन कृष्टायामात्मभूमौ बोधिबीजमुप्यते, तेन सम्यक्त्वादिक्रियारूपावृष्टिरनर्गलां मोक्षशस्यसम्पत्ति करिष्यतीति। ततश्चावश्यमणुवतानां क्रियारूपाणामपि प्रोक्तन्यायेन परमार्थसाधकत्वमस्ति। ततश्च तद्भावनीयमेवेति धर्मगुणप्रतिपत्तिश्रद्धाप्रभावेण। एवं प्रतिपत्स्यमानानामणुवतादीनां प्रकृत्यादिसुन्दस्वादिके भाविते शेषाणामप्युपयोगिनांभावार्ना भावनार्थमाहुः'तहादुस्णुचरतं' ति, यद्यपि महाव्रतानांतीक्ष्णतरासिधाराग्रंक्रमणतुल्यता ततश्च तेषां लोकलोकोत्तरानुमतं दुरखेंचरत्वं गीयत एव, परंतत् श्रमणसमुदायगतं महावतानां यहरनुचरत्वं,तत्सर्वसत्यागस्य दुष्करत्वात् अस्नानलोचादिकायाः श्रमणक्रियायाःदुरनुष्ठेयत्वात्।यच्चाणुवतानां दुरनुचरत्वं कथ्यते तत्संसारवासलीनानामारम्भंपरिग्रहमग्नानां विविधप्रकाराचारविचारव्यह // 27 // ATAc. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #22
--------------------------------------------------------------------------
________________ पश्च ता प्सूत्र बतारः // 18 // 50 धारककुटुम्बभारनिर्वहणोद्यतानामपि महागोपादिज्ञातसिद्धमाहात्म्यानां प्रवंचनस्वाङ्गीकरणं सर्वविरतिग्रहणप्रवणमनस्कत्वं धारयित्वा सङ्गनिमग्नस्याप्युद्धरणबुद्धच्याऽणुव्रतानां धारणं रक्षणं च, यतः समुद्रमग्नानां मकरादिभयेभ्योऽवनं यथा दुष्कर, तथैव विषयारम्भपरिग्रहमग्नानामपि त्यागपरिणामेन देशविरतेर्धरण दुष्करतरं। ततो योग्यमुक्तमणुव्रतादीनां दुरनुचरत्वं भावनीयमिति। धूयते च शास्त्रेषूपासकादिषु शतककामदेवारहन्नकादीनां श्रमणोपासकानामपि सतां देवादिकृतेषु महोपसर्गव्रजेष्वपि दुष्करतयाऽनुव्रतादीनामनुचरणमिति। सत्यप्यणुवतादोनां साधुगणोह्यमानमहाव्रतमेवपेक्षया सर्षपोपमत्वाल्लघुतरत्वे 'वयभंगे गुरुदोसो. थेवस्सवि पालणा गुणकरी उत्तिवचनाल्लघुतरस्यापि श्रमणोपासकधर्मस्य देशसर्वभङ्गरूपायां विराधनायां भङ्गसम्भवाद्दारुणत्वं, तत आहुः'भंगे दारुणतं'ति / कामदेवादिष्वध्ययनेषु स्पष्टतया देवराख्यातमेव देशविरतानामपि तेषामातरौद्रध्यानादिपातित्वादिना भने देशविरतेरपि दुर्गतिगामित्वादि / श्रूयते च द्वादशव्रतधारिणोऽनशनविधिना कृतकालस्याभीचेविहाय नियतां सम्यग्दृशामपि भाविनी वैमानिकतां भवनपतिवेवोत्पत्तिरिति योग्यमुक्तं लघुतराणामप्यणुबतादीनां भने दारुणत्वमिति / जैने हि शासने स्तोकाया अपि प्रतिज्ञाया विराधने दारुणत्वं सम्मतं, तेन मुहूर्तमात्रप्रमाणेऽपि नमस्कारसहिते प्रत्याख्याने पञ्चोच्छवासमात्रेऽपि कायोत्सर्गे साकारतोदिता, कारणं तु तत्राल्पाया अपि प्रतिज्ञाया निराबाधपालनस्यैव गुणकरत्वमेव / एवं च सत्यणुव्रतादीनां भने निर्विवादमेव दारुणत्वं, तत एव च जातायां धर्मगुणप्रतिपत्तिश्रद्धायां तेषामणुव्रतादीनां प्रतिपत्तः प्रागेव भङ्गस्य दारुणताचिन्तनं योग्यमेव / ननु प्रतिपन्नानामणुवतादीनां भड्ने कथं दारुणत्वं किं भङ्गजन्य तदन्यथा वेति / आये, ननु राजाभियोगादयो भङ्गरूपा आदित एव सम्यक्त्वादिषु अनाभोगादयश्च नमस्कारसहितादिषु उच्छ्वसितादयश्च कायोत्सर्गादिषु व्रतादिग्रहणकाल एवानिवार्यतयाऽवस्थाप्यन्त एवेति, अणुवतादीना तु प्रकृतिसुन्दरत्वादिना पालि. तानां महालाभहेतुतैव स्यादिति। कथं भनेऽणुवतादीनां दारुणत्वमिति आशङ्कयाहुः-'महामोहजनकत्व'मिति, अत्र 'भने' इति पदं पूर्वसूत्रादनुवर्तनीयमिति / तथा च न स्वरूपतो मङ्गस्य दारुणत्वं, स्वयमेवाकारादीनां क्रियमाणानां दारुणताप्रसङ्गात्, न च प्राक् पालितानामणुव्रतादीनां पश्चाद् दणित्वं जायते, प्रकृतिसुन्दरत्वादिधर्मरुपेतत्वात्तेषां, परं विश्ववैचित्र्यमेतत् स्वभावो जगत एष, यदुतै धर्म प्रतिपद्य विशुद्धतमयारीत्या पालयिAC Gunratnasuri M.S. Jun Gun Aaradcake This P
Page #23
--------------------------------------------------------------------------
________________ S0 पञ्च तर्का सूत्र वतार: // 19 // त्वाऽपि तं प्रतिपतन्तस्तस्मात्तथा दुष्टतमाध्यवसाया जायन्ते, यथा दारुणत्वमवश्यं तेषां जायते / को हेतुरिति ?, HI स उक्त एव महामोहजनकत्वं / अत एवोच्यते 'धर्मभ्रष्टो निस्त्रिंशः श्वपाकादतिरिच्यते' इति, आक्षप्तं च शाखे यदुत-पतितश्रामण्यपरिणामः कण्डरीकः पालितदीर्धकालीनसंयमोऽपि स्वल्पेनैव कालेन सडिक्लष्टतमतां गतोऽधःसप्तमावनीमापेति, मणिकारो नन्दश्च तथाप्रकारविराद्धाणुवतो जातो वाप्यां स्वकीयायां दर्दुतयेति, योग्यमेवोक्तं भने महामोहजनकत्वमिति / यथा हि श्रीसमवायाङ्गावश्यकाद्युक्तानि त्रिंशन् महामोहनीयबन्धस्थानानि सन्ति, तथेदमप्यणुव्रतादीनां भङ्गरूपं महामोहनीयस्थानमित्युक्तं महामोहजनकत्वं / सामान्येन मोहजनकानि तु साम्परायिकाणां सर्वाण्यप्यध्यवसायस्थानानि सन्ति, परमिदमणुव्रतादीनां भङ्गाजायमानमध्यवसायस्थान तीवरसस्थित्यादिमन्माहजनकमिति महामोहजनकं भने दारुणत्वमुक्तमिति / महामोहबन्धनकारणानि विदधतोऽपि केचित् चिलातिपुत्रदृढप्रहारिप्रभृतयो लघु धूयन्ते शिवपदगामितया, परं नैतेऽणुव्रतादिभञ्जकतया महामोहबन्धकाः, अणुव्रतादिभञ्जकानां तु न केवलो महामोहस्य बन्धः, किन्तु प्रेत्यापि सम्यक्त्वविरत्यादीनां दुर्लभत्वमेवेत्याहुः-भूओ दुल्लहत्त'ति, यद्यपि मरुदेव्यादिवत् केचिजोवा अनादिस्थावरात् प्रथममायाता एव प्राप्नुयुः शिवपदानां साधनानि शिवं च, परं अणुवतादिभञ्जकानां तु पुनर्मूकप्रतिबोधितादिवद्भयो धर्मस्यैव प्राप्तेर्दुर्लभताऽस्ति, ततो योग्यमुक्तं भने भूयो दुर्लभत्वमिति / एतेन 'जायाए' इत्यादिना 'दुल्लहत्त'मित्यन्त्येन ग्रन्थेनानुव्रतानां ग्रहणायं योग्या भूमिः सृष्टा / अथ कथं तान्यनुव्रतानि ग्राह्याणीत्याहुः-'एव'मित्यादि, पृथक् प्रकरणमिदं, तेन एवमित्युक्त्वाऽऽरब्ध, सम्बन्धश्चास्यैवमित्यव्ययस्य प्रतिपद्यतेत्यनेन, न तु पूर्वग्रन्थेन, पूर्वाधिकारस्य स्वायत्तत्वात / एवमित्यादिकस्य समग्रस्य वाक्यस्य तु 'थूलगपाणाइवायेत्यादिना 'इच्चाईत्यन्तेन सम्बन्धः। किञ्चवाक्यं चेदं प्रतिपत्स्यमानेष्वणुवतेषु शक्तेरगृहननिमनतिक्रमणं यथा भवति तथा यथाशक्ति स्वीकार इत्यादेदर्शनेन विधिमार्गस्य दर्शनाय / तथाच यदि स्यात् वीर्यस्य प्रकर्षस्तदा तु सर्वविरतिर्याऽष्टादशभ्यः पापस्थानेभ्यो विरमविवेकत्यागरूपा सैव प्रतिपत्तव्या, तस्या एव मोक्षसाधनस्य मुख्यमार्गत्वात् , परं गृहदारार्थविषयादीनामासक्तिगता न भवेत, ततश्च भवेदशक्तिर्ग्रहादीनां त्यागे, तदेव प्रतिपत्तव्यैषा / तत्रापि सर्वदा यथाशक्ति कार्येव वृद्धिविरतेः / ततो युक्तं विजयादीनां सर्वथा ब्रह्मधरणं, जिनदासादीनां चतुष्पदपरिग्रहत्यागो योग्य एवेति। एवं च शिषं च, पर मरुदेव्यादिवत् केचिज, किन्तु प्रत्यापि माणवतादिभञ्जकता यथा भवति तथा यथाशक्ति विरमविवेकत्यागरूपा सैव प्रातथाच यदि स्यात् वीर्यस्य // 19 // Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #24
--------------------------------------------------------------------------
________________ पञ्च तर्का सूत्र वतारः // 20 // Do०र ये निरभिष्वङ्गस्य तु यतिधर्मः श्रेयानिति द्रव्यस्तवे निरभिष्वङ्गत्वेन यतिधर्ममनाश्रितानामावश्यकप्रवृत्तेर्दर्शनाय कथितस्य प्रकरणस्य तथा वित्तीवोच्छेयंमि ये त्यादिकस्य द्रव्यस्तवमात्रस्य प्राधान्यं कृत्वा शेषव्यापाराणां निरपेक्षत्वं करणीयमेतदेव अर्थपुरुषार्थाद्धर्मपुरुषार्थस्य प्राधान्यमभिमन्वानः कार्यमिति वावदुकानां समाधानायासर्वविरतेन भावस्तवार्थ करणीयस्यापि द्रव्यस्तवस्य धर्मत्वेन प्राधान्येऽपि अकालगाईस्थ्यव्युच्छेदेना पत्तेः सम्भवात् तन्निवारणार्थ वृत्तिक्रियामनुरुध्य द्रव्यस्तवः कार्य इति।। शुद्धमार्गदर्शनार्थमुक्तं तात्पर्ययुक्त अविज्ञाय अर्थकामयोरावश्यकतां च दर्शयन्ति गृहस्थानां ते निरस्ताः। यतः निरभिष्वङ्गत्वं नायाति, आसक्तिरादिषु अशक्तिश्च तत्त्यागे यावद्यस्य च भति, स एव यावती शक्तिः स्वस्य स्यात्तां समालोच्य विद्यामानायाः स्वशक्तेरगृहनेनानतिक्रमेण चानुव्रतानि प्रतिपद्येतावश्यमिति च दर्शितं। अन्यञ्च यथाशक्तीतिवचनेनानुवतानां सहभावस्यानियमो. दर्शितः। यथाहि महावतानामष्टादशाना शीलासहस्राणां परस्परमविनाभावो, नात्र तथेति / अत एव नियुक्तौ-पण चउकं च तिगं दुगं च एवं च गिण्हइ वयाईति, अनुवतानां ग्रहणेषु विकल्पा दर्शिताः, परमत्र 16809 व्रतग्रहणभङ्गाः तत्र पञ्चकस्य विकल्पो। गृहीतः, प्रथमतया स प्रायेण देशविरतानां पञ्चाणुव्रतान्यावश्यकानीति झापनार्थ / अन्यच्च 'अहवा वि उत्तरगुणे'त्तिवचनात् दिपरिमाणादीनामुत्तरगुणत्वमाविष्कृतं / उच्यते पार्थक्येन 'पंचाणुवइयं सत्तसिक्खावइयं सम्मत्तमूलं निहत्थधम्म तिव्र वृत्तिकारा अपि देशसर्वोत्तरगुणानभिग्रहतयैव व्याख्यान्ति / तथाच मूलव्याख्यापेक्षयाऽनुव्रतानां पश्चानां पाश्चात्यव्याख्यापेक्षया तु द्वादशानामपि व्रतानां विकल्पेन ग्रहणं भवति। किञ्च पञ्चानामनुव्रतानां यावजीवकतया ग्रहो भवतीति 'पंच अणुव्वयाई जाव कहियाणी'त्युक्तं / ततश्च यत् किश्चित्काल यावत्तेषां ग्रहणे देशमूलोत्तरगुणानां च ग्रहणेऽपि नाभिमता देशविरतिमत्ता, अतो मौनैकादश्यादिवतदेवोहशिकपोषधादिवतविधायका अपि श्रीकृष्णादयः केवलसम्यग्दर्शनधरतया निर्दिष्टा आवश्यकवृत्त्यादिषु। तत्वतः पञ्चानामणुव्रतानां यावत्कथिकतया ग्रहणं देशविरतानामावश्यकं, परं पञ्चानां द्वादशानां च ग्रहणं श्रावकाणां वैकल्पिकमिति योग्यामुक्तं यथाशक्तीति। यथाशक्ति व्रतानां ग्रहणमप्युचितविधानेन, न तु यथाकथञ्चित् , ! यतः सर्वविरति प्रतिपित्लोनिग्रन्थभावमभ्युपजिगमिषोरपि व्रतस्य प्रतिपत्तावादौ श्रीवीतरागाणां . यथाविभवं OOOO0CXCxQOOOOO SEC5000 // 20 // MAc. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #25
--------------------------------------------------------------------------
________________ Si ता पञ्च वतार सूत्र // 21 // पजनं साधनां सत्कारकरणं च विधेयमस्ति / यत उक्तं श्रीपञ्चवस्तुप्रकरणे श्रीहरिभद्रसूरिभिः सर्वविरतिग्रहणविधौअहसोरिज पूअं जहविभवं वीयरागाण | साहूगं य उवउत्तो' त्ति, यदि सर्वग्रन्थत्यागमयीं सर्वविरतिं प्रतिपिरसुर्यथाविभवं वीतरागाणां पूजादि कुर्यात्तर्हि गृहदारार्थमग्नतया देशविरतिं प्रतिपित्सुना त्ववश्यमेव नदीतरागपूजादि कार्यमेव / विधिश्चायमत्रोचितः, न केवलं वीतरागसाधूनां वीतरागसाधवः क्षेत्राणीतिवचनात भगवदईच्चैत्यमूर्तिसाधुसाध्वीरूपाणि सत्कार्याणि, किन्त्वन्यानि, यत आहुः धर्मविन्दुकाराः-देवगुरुसार्मिकस्वजनदीनानाथादीनामुपचारार्हाणां यो यस्य योग्य उपचारः धूपपुष्पवस्त्रविळेपनासनदानादिगौरवात्मकः कार्यः स विधिरिति / किञ्च-श्रूयते प्रव्रजन्तो नृपादयो दीनानाथादीनां महादानं दत्त्वैव प्रव्रजन्ति, भगवतोऽर्हन्तः सर्वेऽपि यादृच्छिकं सांवत्सरिकं महादानं परकोटीशतमानं दत्त्वैव प्रवजन्ति, ततोऽत्रोचितविधाने यथाईदानादिकरणमप्यावश्यकमेव। एष हि अणुवतानां प्रतिपत्तेरवसरे उपचारार्हाणां उचित उपचारविधिः। व्रतानां विषयस्तूचितो विधिरयं-प्रथमं तावदणुव्रतानि ग्रहीतुमुद्यतेनात्मनो मनोवाकाययोगानां व्रतोच्चारणविषये शोधन कार्य, ततश्च मनसाऽणुव्रतविषयं सुप्रणिधान कार्य, वचसा सद्गुणप्रशंसादि, कायेन च यथाई तद्वतामादरसन्मानादि कार्यमत्र, एवं च योगानां शुद्धिः कृता भवति। जाते चैतस्मिन् द्वये बाह्यानां शङ्खशब्दाकर्णनादीनां निमित्ता. नामान्तराणां चात्मोत्साहप्रतिपालनप्रतिदिनवर्धनसर्व विरत्यध्वानुसरणादीनां शुद्धिः व्रतोच्चारकाळे पश्चाचावश्यं कार्या। एवं च कृत्वा यानि प्रतिपद्यन्तेऽणुव्रतानि तान्यपि लघूनि तथापि यथावत्पालितानि सर्वविरतिवदेवापवर्गसिद्धिं शीघ्र समानयन्ति, परंवानि निरतिचायणि शुद्धानि च प्रतिपाल्यानि भवन्ति। तथापालनं च स्तोकतराया अपि विरतेः पालना गुणकरी, भडस्तु तस्या लक्ष्व्या अपि दारुण इत्युक्तप्राय समालोच्याकाराणां राजाभियोगादीनां शुद्धिः कार्या, अर्थात् पते मम नाचरितुं योग्याः, परं कदाचित् तथाप्रसनः स्यात्तदा तमलो मा भूदित्याकारान् करोति, न त्वाचरणबुद्ध्या, यद्वा तेषां आवश्यकत्वमवधार्यत्येषाकारशुद्धिः। यद्यप्यतासां शुद्धोनामिव दिशा शुद्धिरावश्यकी, परं पूर्वकाळे श्रीजिनवराणां परेषां च समवसरणानि पूर्वोत्तरस्य जायमानान्यासमिति पूर्वस्या उत्तरस्या वाभिमुखमवस्थानं व्रतं प्रतिषित्सूनामवश्यं भवति, लोकेपि च पूर्वस्या उत्तरस्याच पुज्यत्वमाथितं, ततो दिशः शुद्धौ स्थिरतया पूर्वस्या उत्तरस्याश्चेति द्वयोर्दिशोहणं, परं यदा पुर XOXOXOXO: // 21 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak
Page #26
--------------------------------------------------------------------------
________________ पञ्च नर्का सूत्र वतार // 22 // था. के. सा कोचा नगरादीमामभ्यन्तरे बहिर्वा जिनश्चैत्यानि अन्यो या कोऽपि पूज्यवर्गो भवेदासीनस्तदा तां दिशमाश्रित्य सर्वेषां धर्मानुष्ठानानां विधेयत्वमस्ति, क्वचिदतस्तासां चरहिकत्वेनापि व्यवहारो, विशेषावश्यकादिष्वपि 'जाए जिणचेइयाई वेत्यादि दिशमधिकृत्य, क्षेत्रमधिकृत्य 'जिणहरे वे'त्युक्तं, ततो यथाईमणुवतप्रतिपित्सुभिरवश्यं प्रशस्ता दिशोऽप्याश्रयितव्या इति। तत्र दिकशुद्धिरप्युचितविधितयैवावधार्येति / विहिबहुमाणी धण्णा विहिपक्खाराहगा सया धण्णा। जम्हा विहिअप्पओसो न होइ दूरभन्चऽभवाण // 1 // ति पञ्चाशकवचनं, 'जह भोयणमविहिकयमित्यादिप्रकरणान्तरगतं च वचनमनुस्मरतां भव्यानामुचितविधानेनैवानुवतानां प्रतिपत्तिः कर्तव्येत्येवं विधामे न कदाचनापि भाविन्युपेक्षेति / एवमात्मनः शक्तिमनतिक्रम्य तामनिगृह्य च यथोचितविधानेनानुवतानां प्रतिपत्तिविधेयतया याभिहिता सा भावसारमेव कार्या, यतो हि जीवक्षेत्रे उप्तं धर्मबीजं यत्फलमर्पयति तद् | भावानुसारेणैव क्रियायाः शुभाभ्याससंस्कारादिद्वाराऽऽवश्यकत्वेपि धर्मस्य फलं प्राप्यते / यतः सर्वमप्यनुष्ठान तीर्थस्य प्रवृत्यादौ जीवानां धर्मस्य प्राप्त्यादौ चात्यन्तमुपयोग्यपि सत् इच्छाशास्त्रयोगयुग्मपर्यन्तमनुधावति, परं भावस्तु तत्र सर्वत्र प्रवृत्यादौ व्याप्यापि सामर्थ्ययोगमनुरुणद्धि। किश्च-श्रूयते भगवतो नेमिनाथस्य श्रीकृष्णवासुदेवप्रेरितेन पालकेन पूर्वमेव प्रातर्वन्दनं कृतं, परं तत्र भावशून्यत्वादश्वप्राप्तिरूपं लौकिकं फलमपि नाप्तं, शाम्बेन भावतो गृहेऽवस्थायापि कृतस्य वन्दनस्य फलं लौकिकमश्वरूपं प्राप्तं, भगवता च तस्यैव वन्दनमुपबृंहितं / किञ्च-'उकोसं दव्यथर्य आराहिय जाइ अच्चुयं सड्ढो। भावथपणं पावइ अंतमुहुत्तेणं निव्वाण // // मितिगाथयाऽपि भावस्यैव सारतमत्वमाख्यातं, 'इक्को वि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स। संसारसागराओ तारेइ नरं व नारिं वा // 1 // इत्यपि सिद्धस्तवोक्तं माहात्म्यं भावस्यैव सारतमत्वमभिव्यनक्ति। किंचरण्य सम्यग्दर्शनात् शैळेशीमपवर्ग च यावत् या याऽऽत्मगुणानामाप्तयस्ताः सर्वा अपि तथाविधभावप्रभवा एव / किञ्च-वैचिच्याद्भावस्य सर्वज्ञानामध्यप्राप्यः सिद्धर्योग्यत्वमापादयन् सामर्थ्ययोगस्य पर्यन्तः शास्त्रकृद्भियोsभिमतः सोऽपि भावसारतापक्षमेव पोषयति, ततो युक्तमुक्तं 'भावसार मिति / यात्रात्यन्तमिति भावसारस्यापि विशेषणं तत अणुवतानां दीर्घविचारपूर्वकं ग्रहणं ज्ञापयति / अत एव सर्वविरतेः प्रतिपत्तिकालः समयमात्रमभिप्रेतः, परं देशविरतेस्त्वान्तमाहूर्तिक एव कालो व्याख्यातः / युक्तिश्चात्र सर्वविरताना सर्वथा निरभिष्व P.P.Ac, Gunratnasuri M.S. Jun Gun Aaradhak // 22 // HAT
Page #27
--------------------------------------------------------------------------
________________ सर्का पश्च वतार CE // 23 // नत्वं, तेन च समनसावद्यत्यागः, सच न तथाविधं विचारमपेक्षते, यादृशो गृहस्थानां परिणामतो. निरभिष्वक्राणां हेतुस्वरूपाभ्यां साभिष्याणां त्यागो निरभिष्वनेतरद्वयमाश्रित्य तस्य प्रवृत्तत्वात् / अत उक्तमणुव्रतप्रतिपत्त्यधिकारे 'अत्यन्तं भावसार'मिति। अत्र 'पडिवजेजे ति यदुक्तं, तत् प्रतिपत्त्यर्हाणां विधाय प्रतिपत्तिमेव ग्रहणं कार्यमणुव्रतानामिति सूचनाय / यथा हि शास्त्रेषु दानार्थस्य समानत्वेऽपि सामान्येन दीनानाथकार्पटिकानां दानावसरे 'दलेमाणे इत्याधुच्यते, परं प्रतिपत्तेरहभ्यो यदा सत्कारपूर्वकं सभक्तिकं दानं दातव्यं भवति, तदा 'पडिलामेमाणे' इत्यादयः शब्दाः प्रयुज्यन्ते। अत एव च श्रीभगवत्यां यदसंयतेभ्यो दाने एकान्तपापं फलमुक्तं तत् सतच्छते / तत्र प्रासुकादिविशेषणं यस्मात् संयतानामुचितं दाने तदुक्तं, तथा 'पडिलामेमाणे' इत्यादि चोक्नं, तथा च नानुकम्पादिदानानां व्युच्छेदप्रसङ्ग एकान्तपापानुबन्धिता वा, ततश्च भगवद्भिरर्हद्भिः क्षायिकादिसम्यपत्वलभ्यजिननामकर्मण उदयात् यत् प्रवर्तितं सांवत्सरिकं दानं तस्य शासनप्रभावकताऽनुकम्पाहेतुता च न विरुध्यते इति / आगमेष्वपि च परिव्रज्याप्रतिपस्यादिषु 'पडिवजाइ'त्ति 'पडिवजिऊणे'त्याद्यवोच्यते। किश्चात्र पञ्चानामणुक्तानां द्वादशानां वा व्रतानामुद्देशाभावात् 'तंजहे ति, तद्यथेत्यर्थकमखण्डमव्ययमन्यत्र प्रोक्तक्रमोपदर्शकतया पठ्यमानमप्यत्र तद्यथेत्यखण्डमव्ययं प्रतिपत्तिरीतेः प्रदर्शनार्थमवसेयं, तथाचाणुवतानां वक्ष्यमाणरीत्या प्रतिपत्तिः कार्या, तथा च स्थूलप्राणातिपातविरमणोदीनां यथाक्रमत्वं ज्ञापित। अत एव पञ्चानामणुव्रतानां द्वादशानां व्रतानां वा भडकसळ्यायां न क्रमोत्क्रमजनिता भङ्गाः, प्रथमादित्वं चैवमेव स्थूलप्राणातिपातविरमणादीनां तत एव साधितं मन्तव्यं / किञ्च- 'थूलगपाणाइवायवेरमण'मित्यत्र स्थूलानां प्रसानां प्राणातिणताद्विरमणे सत्यपि यत् ..कप्रत्ययं समानीय : स्थूलकमित्युच्यते, तत् स्थूलप्राणातिपातविरमणस्याप्यल्पार्थत्वबोधनाय, यतस्त्रसानां वधाद्विरमणमपि सङ्कल्पादिजनितात् कृतं, नारम्भादिजनितात्, न च त्रिविधत्रिविधादिभिर्भनेरपि, किन्तु द्विविधत्रिविधादिना तद्विरमणं विधायानुमतिस्तु नैव प्रत्याख्याता, न च तद्विरमणमिष्टं गृहस्थावासान्मतमिति स्वल्पार्थे कप्रत्ययः समानीतः। किञ्च-स्थूलप्राणिनोऽत्र स्थूलप्राणशब्देन वाच्याः, यतः न प्राणिनां तारतम्येन हिंसकानामघस्य तारतम्यं, न च प्राणानां सख्यायास्तारतम्येनापि, किन्तु प्राणानां माहात्म्यानुसारेणैव पापानां तारतम्य, तत एव नान्नभोजननिवृत्तिमाधाय मांसभोजनकरणमुचितं, म च ऋषीणामाबाधामुपेक्ष्य समस्तस्यापि // 23 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhakti
Page #28
--------------------------------------------------------------------------
________________ तर्का सूत्र वतारः // 24 // जगत आबाधायाः परिहरण लाभायेति / तत्राल्पत्वं सङ्कल्पादिजस्य वधस्य करणात् विरमणस्याल्पत्वं, त्रिविर्धात्रविधत्वेनाकरणात / अत एवात्र सर्वस्मात् प्राणातिपाताद्विरमणमितिवन्नासमासः, किन्तु सर्वत्राल्पत्वस्य विवक्षणात् स्थूलकप्राणातिपातविरमणमिति समस्तनिर्देशः। ननु श्रमणोपासकानां केषाश्चिदेकादशीप्रतिमा प्रतिपन्नानां प्राणातिपातात् त्रिविधत्रिविधेनापि विरतिर्भवतीति नियुक्तिकारादिवचनात् किं ताशानां तेषां सर्वस्मात् प्राणातिपाताद्विरमणं भवतीति चेत्। सत्यं, नियुक्तिकारादिवचनात् तेषां तादृशानां केषाश्चिद्भवतु त्रिविधत्रिविधेन प्राणातिपातानिवृत्तिः, परं सर्वस्मात् प्राणातिपाताद्विरमणस्य प्रत्याख्यानं तु अगारानिष्कम्यानगारिता प्रतिपन्नानामेव भवति, देशविरतिहि अप्रत्याख्यानकषायक्षयोपशमजन्या, सर्वविरतिस्तु प्रत्याख्यानावरणक्षयोपशमादिजन्या। अत एव समुत्पन्नकेवला असम्भाव्यमानपापबन्धा अपि न प्रतिपन्नाश्चत् सर्वविरतिं प्राग पश्चादपि प्रतिपद्यन्ते चिरायुष्का. स्वलिङ्गसिद्धा एव भवन्तीति / तथाच सावधप्रत्याख्यानाय करोमि भदन्त ! सामायिकमित्यादेरुश्चारणाभावेऽपि करणं, गृह्यादिलिङ्गत्यागेन स्वलिङ्गस्य स्वीकरणं न रागद्वेषस्वरूप, पान वा रागवषयोः कार्य तत्, निरभिष्वतरूपत्वात्। एवमेव यावज्जीवं देवगुरुधर्मेषु दृढ आन्तरः प्रतिबन्धो न K कषायरूपस्तेन तस्य यावज्जीवमवस्थानेऽपि नानन्तानुबन्धित्वमिति। अन्यथा हि वीतरागाणां सर्वशानां HI मोक्षमार्गस्योपदेशोऽन्येषां तत्स्वीकारण नव युक्तं स्यात्, न च तीर्थस्थापनादि स्यात् , तत्वतो विषयसुखGULसाधनानामेव रागद्वेष्मोहकार्यत्वमिनि ध्येयमिति / ननु श्रमणोपासकाः स्वशक्तिमनतिक्रम्यानिगृह्य च यथाशक्ती तिवचनानुसारेण प्रतिपद्यरन् अणुवतानि, परं प्रतिपत्तिशम्देन तेषामणुवतानां प्रतिपत्तिस्तु गुरोः समीप पव कर्तव्या। कथ्यते च-गुरुमूळे सुयधम्मो पडिवजेजा इत्तरं इयरं वेति, परं गुरवः कथं तेषां तानि तथाविध. तया प्रत्याख्यापयन्ति यतो गुरषो हि त्रिविधत्रिविधेन प्राणातिपातादिभ्यो निवृत्ताः, तथानिवृत्तानां च तेषां प्राणवधादीनामनुमतेः स्पष्टतयाऽस्ति निषेधः, अनुमतिश्च सहवासानिषेधप्रशंसेति त्रिविधतया गीयते, तथा मुत्कलय्यानुमति श्रावकाणां प्रत्याख्यापयितॄणां गुरूणां कथं नानुमतिदोषदुष्टत्वमिति चेत् / सत्य, पर गुरुणामेष पर्व घों यदूत-पाक सपापस्थानेभ्यखिविधत्रिविधानवृत्तिरूपां सर्वविरतिमेव देशयन्ति, परं श्रोतारो यदितां प्रतिपत्तमसहा अनुद्यताश्च, तहि ते श्रोतारः सर्वथा पापस्थाननिवृत्तिरहिता मा भूवनिति देशविरतिं पश्चा: OOO00CC // // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhal
Page #29
--------------------------------------------------------------------------
________________ ता बतार सूत्र // 25 // FICE कथयन्ति, तथा च गृहिपुत्रमोक्षज्ञातेन त्रिविधादिना पापस्थानान्यमुंचतां श्रावकाणां द्विविधत्रिविधादिनापि प्रत्याख्यापयन्तीति। साधूनां तथा प्रत्याख्यापयतां तथाविधं प्रवृत्तत्वात् न कणिकापि दोषस्य। यद्यप्यणुवताना प्रतिपत्तिद्विविधत्रिविधादिना श्रावकाणां भवति, परं मिथ्यात्वस्य तु त्रिविधत्रिविधेनापि भवति प्रत्याख्यानं, परं तत् प्रत्याख्यानं मिथ्यात्विसहवासनिषेधादिना न भवति, नगरादिनिवासिनां नृपादीनां मिथ्याक्त्वस्याभाषस्य नियमाभावात् / अत एव सम्यक्त्वे राजाभियोगाद्या आकाराः षडभिधीयन्ते, परं श्रद्धारूपस्य. सम्यक्त्वस्य स्वीकाराविपरीतश्रद्धारूपं मिथ्यात्वं विवक्ष्य तस्य त्रिषिधत्रिविधेनापि स्यादेव प्रत्याख्यानं, राजाभियोगादयस्त्वाकारा 'नो मे कप्पड अञ्जप्पभिई अन्नउत्थिये त्यादिरूपतया स्वीकृतस्य तथाविधश्रद्धापूर्वकस्यान्यतीर्थीयदानादिक्रियानिषेधरूपस्य सम्यक्त्वस्य / अत एव राजाभियोगाद्याकारप्रसन्ने तथाक्रियाविषया एव दृष्टान्ता आवश्यकवृत्त्यादिषु कथ्यन्ते इति / ननु 'मूलं द्वारं प्रतिष्ठान-माधारी भाजनं निधिः। द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वमिदमुच्यते।' // 1 // इति वचनात् 'सम्मत्तमूलं पंचाणुष्वइयमित्यादिवचनाञ्च श्रमणोपासकैरादौ सम्यक्त्वमेव स्वीकार्य भवति, अन तु कथं सत्प्रतिपत्तिोंक्तेति / प्रथमेन पापप्रतिघातगुणवीजाधानसूत्रेणैव सम्यक्त्वस्यार्थतो महता प्रबन्धेनोक्तत्वादत्र नोक्तमिति, परं सम्यक्त्वस्य स्वीकारोऽणुक्तानामादावावश्यक एव / अत पवोच्यते-'इन्ध उ समणोवासगधम्मे' इत्यत्रात्रशब्देनाहतधर्मे इत्येव कथ्यते, युक्तमेव च तस्, यतः स्थूलजीववधाद्विरतिं कुर्वद्भिरवश्यं पृटव्यादीनां सूक्ष्माणां जीवतया स्वीकारः कार्यः, स च जैनशासनश्रद्धानरूपे सम्यक्त्व एव,, अत एवाच्यते 'सत्येव सम्यक्त्वे न्याय्यमणुवतादीनां ग्रहण'मिति / प्राणातिपातेत्यत्र अतिपातशब्देन प्रयन्तेन झाप्यते इदं यदुत-हिंस्यैर्यद्यपि तथाविधमायुकमसातं च प्राकृतं यस्योदयेन तथाविधमसातं स आसाद्य वियोज्यते प्राणेभ्यः, परं हिंसकानां तत्प्राणात्यये यत् प्रेरणं निमित्तभावः सक्लेशाचं तेषां वर्जनीयतास्ति, ततो जायमा नस्य प्राणवियोगस्य व्यापारणमतिपातनं तस्य प्रचुरपापबन्धहेतुत्वावर्जनमत्र / श्रीतत्त्वार्थादावपि 'प्रमत्तयोगात् प्राणव्यपरोपण मित्युक्त्वा णित पत्र प्रयोग उपन्यस्तः। तथा च हिंस्यानां तथाविधकर्मोदयादेव जायते. हिंसन, तत्र के वयमित्यधार्मिकाणां प्रलापो न श्रोतुमपि योग्य इति / ननु प्रतिपत्राणुव्रतानां मांसभक्षणं कल्पते न वा, / यतो मांसाथै प्राणिनां वर्ष वन्ये कुर्वन्ति, न च मांसे मृताना जीवानां अशोपि विद्यते, निरंशतया तदाश्रितानां . // 25 // -Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #30
--------------------------------------------------------------------------
________________ . तर्का वतार // 26 // प्रेत्य गते तत्वात् , दृष्टे श्रुते सङ्कल्पिते च मांसोत्पादने दोषो भवतु, परमदृष्टादिविशिष्टस्य तस्य भक्षणं कथं दुष्टमिति चेत् / शृणु, प्राक्तावत् नरकस्यावन्ध्यं कारण मांसभक्षणं, यतः श्रीऔपपातिकश्रीस्थानाङ्गभगवत्यादिषु नारकायुर्वन्धकारकेषु चतुर्षु कारणेषु 'कुणिमाहारेण ति वचनेन स्पष्टतया मांसस्य यादृशतादृशस्यापि नारकायुकहेतुतया निर्दिष्टं। किञ्च-सर्वविरत्यादिप्रतिपत्तरसहिष्णोर्यावत् सम्यक्त्वमप्यनङ्गीकुर्वतामपि जनानां मांस| भक्षणादेरवश्यपरिहारो देशनीयतयोक्तः। किश्वाकृतादिविशेषणस्यापि परिभोगे तदुत्थदोषस्यापातः, अत पवाकृतादिविशिष्टस्याप्याधाकर्मणो भोगे साधूनामष्टकर्मबन्धादिदोषः स्पष्टतया शास्त्रे उक्नः, तस्मात् अप्रतिपन्नसम्यक्त्वादिभिरपि नरकभीरुभिर्वज्यं चेन्मांस, तहि प्रतिपन्नानुव्रतानां तु स्वप्नान्तरेऽपि तद्भक्षणस्य स्यादयोग्यत्वमिति / आद्यत्वं च स्थूलप्राणातिपातविरमणस्य महावतेषु सर्वस्मात् प्राणातिपाताद्विरमणस्याद्यत्वात् , तस्य तत्राद्यत्वं पृथ्व्यादिषड्जीवनिकायानामर्हद्भिरेव तद्दयार्थ , प्रकपणात् , तत्वतः षट्कायश्रद्धानस्यैव जैनमतस्वरूपत्वाद, 'अहिंसालवणस्से तिववनाद्धर्मस्यैवाहतस्थाहिंसालझणत्वात्। अत एव 'अहिंसैषा मता मुख्या, स्वर्गमोक्षपसा| धनी / एतत्संरक्षणार्थ च, न्याय्यं सत्यादिपालन // 1 // मि' त्युक्त्वा सत्यादीनामहिंसारक्षणसाधनत्वमुक्तं / अत एव-च धर्मपरीक्षात्रिकोट्यां कषच्छेदतापा जीवदयाविषयतयैव मुख्यत्वेन गदिताः गदिता च धर्मभेदेषु 'अहिंसा संजमो तवो' इत्यत्राद्यतया सैवेति योग्यमेवास्याद्यत्वं, न चात्र क्रमो विवक्षामात्राधीन इति तु प्रागुक्तमेवेति, प्राणातिपातविरमणस्य प्राधान्यादेवेर्यालमित्यादयोऽष्टौ प्रवचनमातृतयाभिधीयन्ते, तास्वेव सकलं प्रवचनं मातं, प्रवचनस्य समग्रस्य जननात् परिपालनाच्छोधनाच्चैषां गीयते ईर्यासमित्यादीनां प्रवचनमातृता, वधविरमणध्येयप्रधा. नाश्चैता अष्टावपीति स्पष्ट / वधविरमणस्य प्राधान्यादेव तद्विषयकश्रुतस्य प्रामाण्यं प्रचुरं, सद्रक्षणायैव केवलष्टयाऽशुद्धस्यापि पिण्डस्य शुद्धत्वोक्तिः केवलिनोऽपि। किञ्च-अयोगिनं यावद् द्रव्यप्राणातिपातविचार सयोगिनो यावत् सावता च वधस्य शास्त्रेषु प्रतिपादिता, प्रवचने प्राधान्यं प्राणातिपातविरमणस्य, उच्यते चास्य प्राणातिपातविरमणस्य प्राधान्यादेव 'पिंड असोहयंतो अचरित्ती पत्थ नत्थि संदेहोति / किञ्च-साध्वाचारनिरूपणचणे श्रीआचाराने प्रथममध्येयतया शस्त्रपरिज्ञाध्ययनमाविष्कृतं श्रीमद्भिर्गणधरैः, श्रीमद्भिः शय्यभवसूरिभिरपि श्रीदशवैकालिके प्राणातिपातविरमणस्य प्राधान्यमाश्रित्यवाद्याध्ययनं दुमपुष्पिकाख्यमाख्यातं। किञ्च-प्राकाळे श्रीआ Jun Gun Aaradhak Trus REP.AC. Gunratnasuri M.S.
Page #31
--------------------------------------------------------------------------
________________ SOC वतार चारालाद्यध्ययनस्याधुना श्रीदशकालिकश्रुतगतषड्जीवनिकायस्य चाध्ययनानन्तरं षडजीवनिकायवधकर्मबन्धश्रद्धावधपरिहारतत्परीक्षादिसद्भाव एव साधुसाध्वीनामुपस्थापनादि जायते, एवं च सति श्रीजैनशासने प्राणातिपातधिरमणस्यासाधारण्येन प्राधान्यमस्ति, तत्र को विवदितुं शक्नोति प्राधान्ये च तस्यादाघुपन्यासो पक्तियक्त एवेति / श्रीजैने शासने यद्यपि सर्वेऽपि हिंसादय आश्रवाः कर्मागमकारणभताशभयोगनिरोधायैष प्रतिपादिताः, परं पृथक पृथक् तेषामवान्तरकारणान्यपि सन्ति / यथा प्रथमवते हिंस्यादीनां रक्षण प्रधानतया वैरानबन्धाद्याश्च गौणतया, तथा द्वितीयस्मिन्नपि कमोगमकारणाशुभयोगनिरोधवत मृषा वादयितर्यत जिह्वाछेदादयोऽनर्था नृपादिभ्यो भवन्ति तद्वारणं मुख्यतयाऽस्ति, अत एवाणुवतस्यास्योञ्चारणे स्थूलस्य मृषावादस्य लक्षणमेतदेवाच्यते-यो जिह्वाछेदादिकरो मृषावादस्तं द्वितीयेऽणुवते प्रत्याख्याति श्रमणोपासक इति / अत्रेदमवधेयं यदत-यथा वधविरतौ जगवर्तिनां सर्वेषामसुमतां रक्षणं तद्विषयकाशुभकर्मागमनिरोधाय वधस्य निषेधद्वारा रक्षणमभिमतं, न च जीवनेच्छायामसंयतानामसंयमविषयाऽनुमोदनीयताऽऽसज्यते, ईर्यासमित्यादीनां तद्रक्षणप्रधानानां प्रवचनमातृणां पापसाधनापत्तेः। तथा द्वितीये त्वणुवते स्पष्टमेव मृषा वदतामसंयतानां जिलाछेदादि. डण्डविषयताया वारणमेव फलं, तथा चासंयतानामपि जिह्वाछेदाद्यनों मा भूदितिकृत्वैव स्थूलमृषावादानिरम तदनर्थहेततामाविर्भाव्यैव कार्यते, स्थूलमृषावादाद्विरमणं यथा पापागमनिरोधवत् जिह्वाच्छेदाद्यनर्थहेततया वार्यते तथा स्थूलप्राणविषयतया स्थूलप्राणातिपातविरमणवत् मृषावादोऽचित्तद्विपदचतुष्पदविषयतया निवार्यते इति, अपदविषयमृषावादोपलक्षणतया द्विपदचतुष्पदकन्यागोभूमीना द्विपदचतुष्पदानां मृषावादो यो जिहाच्छेदादि. राजदण्डकारणीभूतः स प्रत्याख्यायते, एवं प्राचीन मृषावादत्रयमवसेयं, शेषद्वयविचारस्त्वेवं-यद्यपि न्यासापहारोयो मावाटे स्थले प्रत्याख्यायमाने प्रत्याख्यायते, स स्थूलदृष्ट्या न्यासस्य परार्पितस्य सौवर्णिकादेरपलपनात स्तेयापतामेवानुधावति, अस्ति च तत्र फलरूपता स्तेयस्य, परं तत्रेदमवधेयं यदुत-आदो तावत यः कश्चिन्न्यासमर्पयितमिच्छति स तावत्तत्र नगरादो यस्मै न्यासमयितुमिच्छति तस्य प्रामाण्यं यथायोग्यमवश्यमन्वेषयति. अन्वेषयंश्च यथायोग्यं पृच्छति जनान् यथाऽमुकः कीदृशः सत्यवाक् प्रामाणिकश्चेति, तत्र च यदा जनेभ्यः स / | भ्यासार्पकः समाकर्णयति यत् त्वया पृच्छयमानः स श्रेष्ठयादिः प्राणान्तेऽपि नासत्यं वक्ति, न चापढतोऽपि धविरतौ जगदिकरो मृषावादस्त अत एवाणवानरोधवत मृषापा जीवनेच्छायामसमतमतां रक्षणं तयवते प्रत्याख्याति प्रोचारणे स्थूलस्य व शिखाछेवा CSS - OOOO // 27 // MP.P.AC.Gunratnasuri M.S: Jun Gun Aaradhak Trus101
Page #32
--------------------------------------------------------------------------
________________ यात्वादि चयन न्यासं तव व निषेध, पान, एकं तावदेवमहतो अपलपतिकव्यवहार तर्कावतारः तस्वीकारं षषसा न्यासार्पणादिकं स्मारयतितालापप्रधानत्वात् सत्यप्रतिशाया व शक्यो न्यासापहारः कृतवचनप्राधान्येन न्यासापहारसनीयता च भवति, यथा मृषा धक्सुमेश जाधतिनवकपर्दिकामात्रायापि पदव्याय स्पृहयति, न च कपर्दिकात आरभ्य यावद कोट्यवधिसौवर्णिकेभ्यः स्पृहा तस्यास्ति, येनाप्रामाणिकत्वं स्यात् / इत्यादि, तस्य श्रेष्ठ्यादेः सत्यवक्तृत्वादि सत्यप्रतिक्षत्वादि च श्रुत्वैव तस्मै स्वप्राणाधिकमपि न्यासं समर्पयति, समर्पयंश्चापि वारं वारं वक्तिच यथाश्रेष्ठिन् यदाऽहं मार्गयाम्येनं न्यासं सदा निर्विलम्बं मह्यं समर्पणीयोऽयमिति तदा। प्राक्तु तावत् स श्रेष्ठ्यादिस्तस्य न्यासस्य ग्रहणविषये विधत्ते एव निषेधं, पश्चान्यासार्पको धनं लगित्वा विज्ञप्तिपारम्पर्य चाहत्य तो सत्स्वीकारं बसा स्वीकारवति पश्चाबार्पयति तं न्यासं, पकं तावदेवमादौ, द्वितीयं पश्चादागतश्च देशान्तरात श्रेष्ठ्यादिकमन्विष्य तत्सर्व न्यासार्पणादिकं स्मारयति, अत्र.च न्यासापहर्ता अपलपति. मत्सर्व पूर्वव्याविकाळ तं विगोप्यैव शक्यो न्यासापहारः कर्तु, ततोऽपलापपूर्वकत्वादपलापप्रधानत्वात् सत्यप्रतिक्षापूर्वकव्यवहारस्य विलोपाचैव भवति न्यासापहार इतिवचनप्राधान्येन न्यासापहारस्य मृषावादता। किञ्च-ग्यासार्पणं स्वीकृत्य तं पश्चादर्पयितुमशक्तस्य न तथाविधो नृपादेर्निग्रहो जनेऽविश्वसनीयता च भवति, यथाऽपलपितुस्तस्मात्तस्य, समावेशोऽनेति / कूटसाक्यं च यद्ययपदद्विपदचतुष्पदभूमिकन्यागवादिविषयमेव भवति, परं तत्र स्वयं निःस्पृहत्वं दर्शयितुं शक्यं / किञ्च-नृपकुलादौ स्वार्थ गवादिविषयेऽलीकवादिनः कथञ्चित् निर्धनत्वादिकारणैः क्षम्यताऽपि भवति, परं कूटसाक्ष्यं कृतवतस्तु नरस्य प्रामाणिकत्वमेव समूलनाशं नश्यति / राजकुले च यादृशो गोभूम्यान दिविषये स्वार्थमलीकं वदनाप्नोति ततोऽनेकगुणं दण्डं प्राप्नोति जने च धिक्कारपात्रं जायते। किच-साक्षित्वमेव तावत् तहातारं सत्यवादप्रतिज्ञापूर्वकमेव कार्यते इति कूटसाक्षिको जनः प्रतिक्षालोपकत्वेनान्यानृतवादिभ्यो दण्डमासादति / अन्यश्चानार्यवेदानामुत्पत्तिः प्रचारादि च वसुराजस्य * कूटसाक्ष्यमूलमेव जातमस्ति, तद्विदन् को नरः कूटसाक्ष्यं गवालीकादिभ्योऽनर्थकरमिति न गणयेत / ततश्चास्य पृथगुपन्यासो योग्य पवेति / यथा कन्यादिविषयमलीकं वदतां निग्रहं नृपादयो जिलाछेदादिद्वारा दण्डयित्वा कुर्वन्ति, तथैव स्वयं तद्विषय मृषावादमवदन्नपि परेभ्यस्तत्कन्यादिविषये तथा मृषायुक्तौ मतिं दद्यात्, स यद्यपि वृद्धZषा वादयामीति कारापणस्यैव दोषवत्तयोक्तः, परं राज्यव्यवहारे यथा कन्यादिविषयं महानर्थकरं मृषावाद वदतां दण्डन्यता तथव कन्यादिविषयं तथाविधं मृषावाद वादयतामपरेषामपि दण्डो ऽस्ति / श्रूयते. च तथाविधं वादयतामपि नृपाछः श्रीकादिभ्यो मलात्तिः प्रचारात वटसाच धिकारण JIRen TOP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #33
--------------------------------------------------------------------------
________________ वतार: लेखक्रियायाः परावर्तमानतया स्था दानादानादिमूलं साक्षात् वचनरूप कृतो. दण्डः, ततस्तथाविधजिहाछेदादिकारणत्वादेव तथाविधमृषावादवक्तुस्तथाविधमृषावदनोपदेशदातुरपि दुष्टताऽभिमता, तत एव तथाविधमृषावादवदनोपदेशदानमपि स्थूलमृषावादतामानीतं अतिचारताख्यानेन प्रत्याख्यापितं चेति / कूटलेखस्य करणं च यद्यपि न साक्षात् वचनरूपं, न च साक्षान्मृषावादरूपं, परं वचनरूप पव व्यवहारो दानादानादिमूलं कालान्तरेऽपि तस्य व्यवहारस्य नियतत्वार्थमविसंवादित्वार्थमपरावर्तमानतया स्थापनार्थ प्राक्तनवचनव्यवहारस्य जगति लेखक्रियायाः करणो व्यवहार इति कूटळेखक्रियायाः क्रियारूपत्वेऽपि मृषावादस्ततो दण्डोऽपि मृषा वक्तुरिव कूटलेखकारकस्य जिह्वाहस्तादिच्छेदादिरूपो भवति, ततस्तस्य मषावादविरमणस्यातिवारता प्रत्याख्येयता चेति / यद्यपि कूटलेखस्य करणं परस्य गवादीनामपहागयैव स्यात्, स्याच्च तस्मात्तस्यादत्तादानरूपता, परं खस्य तत्वमेव तद् यदुतवचनविन्यासस्य स्थैर्याद्यर्थ लिपीकरणमिति, वचनविन्यासस्य विपर्ययरूपेण विन्यासात्तस्य कूटळेखकरणस्थापि मृषावादाणुव्रत पवातिचारता प्रत्याख्येयता च। अत्र च यथाऽऽद्याणुव्रते वधबन्धादयो न स्थूलप्राणातिपातरूपास्तथापि वधबन्धादिभ्य एव परेषां प्राणानामपरोपो भवति द्विपदादीनामिति, ते वधबन्धाद्या अतिचारतया तत्रो. फ्ताः, तथाऽत्रापि स्थूलमृषावादविरमणे सहसाऽभ्याख्यानरहोऽभ्याख्यानस्वदारमन्त्रभेदा अपि स्थूलस्यैव मृषावा. दस्य हेतुतामाश्रयेयुरिति सहसाऽभ्याख्यानादीनामप्याख्याताऽतिचारतेति / यथाऽऽद्याणुव्रते हिंस्यानां तदतिपातस्य तद्विरमणस्य च द्वीन्द्रियादित्रसविषयत्वात् सङ्कल्पादिरूपत्वाद् द्विविधत्रिषिधादिभखैरुपेतत्वात् स्थूलता, द्वितीये च तस्मिन् राजदण्डनायकपुरश्रेठ्यादिजनाधीशनिर्वर्तितस्य जिह्वाछेदादिरूपस्य दण्डस्य योग्यो यो मृषावादो गोभूम्यादिविषयस्तस्य तथादण्डकारणत्वेन स्थूलत्वं, तथा तृतीयेऽस्मिन् विषयदण्डादीनपेक्ष्यापि पौरजनपदादिषु चौरंकारकरं यत्तत् स्थूलमदत्तादानं गण्यते, तद्विषयमेव चात्र प्रत्याख्यानं क्रियमाणं तृतीयं स्थूलादत्तादानविरमणमिति गण्यते। अत एवात्र स्तेनाहृतादयोऽतिचाराः, यतो लोके ये स्तेनतया शाता जातास्तैरानीतं योग्येन महताऽल्पेन वाऽपि मूल्येन गृहणतोऽतिचारो गण्यते, स्तेनातिरिक्तेभ्योऽल्पमूल्यादिना ग्रहणेऽपि वस्तूनां नातिचारता, राजादयोऽषि मूल्यादेरल्पत्वादिविचाराद्विशेषेण कैः कीदृशश्चानीतं गृहीतमेतेनेति न्यायावसरे विचारयन्ति, तदनुसारेणैव च दण्डं निर्वतयन्ति, ततश्च क्वचिन् महति मलिम्लुचि अल्पव्यवहारकारकोऽपि ति सहलामाविषयत्वात् सङ्कल्पातितस्य जिताछेदाविदण्डादीनपेक्ष्यापि मूल्यादिना ग्रहणेऽपि वा विचाराद्विशेषेण कैः पान्त, तदनुसारेणैव च // 29 // TRIP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #34
--------------------------------------------------------------------------
________________ तर्का toi 22kg सूत्र वतार: // 30 // = सेन सह महता दण्डेन दण्ड्यते, क्वचिकादाचित्केऽल्पे चौरे महामपि गृहणानोऽल्पार्धन तथा दण्ड्यते इति, स्तेनाहृतं गृहणतोऽतिचारता, स्तेनस्य महत्त्वाल्पत्वमाश्रित्य दण्डस्याल्पमहत्तयोर्भावादिति / स्तेनप्रयोगातिचारेऽपि स्तेनस्य तथाविधां प्रसिद्धि तथाविर्धा क्रियां च व्यवहारगतामवलोक्य पश्चात् सत्प्रयोगस्य स्वरूपं साभिप्रायेतररूपमल्पमहालोभलाभादिरूपं च समाश्रित्य निर्वय॑ते नृपादिभिर्दण्ड इति, तस्कृतेराम्नातात्तिचारता। कूटतुलाकूटमानकरणानि च स्पष्टतया व्यवहारिणामप्रामाणिकत्वविधायकानि नृपत्यादिशामादिषु चावश्यं दण्डहेतवो भवन्तीति तेषामाख्याताऽतिचारता। तत्प्रतिरूपकवस्तुव्यवहारोऽपि कूटतुलादिया--प्रतीति माशको. दण्डाविहेतुश्चेति सोऽध्यत्रातिचारत्वेनाख्यायमानो नानुचितिमञ्चति / विरुद्धराज्यातिक्रमस्तु यद्यपि सैनया रूपो व्यवहारिकाणां नास्ति, परं राशामाशासारत्वात्तत्खण्डनविराधने महतोऽपराधस्य कारणतयाऽभिमते इति तस्यातिक्रमस्यातिचारता, बहुधा च तथाविधलोभप्रस्सतया सोऽतिक्रमो भवति, भवति च तत्र बहुधा तथाविधक्रयविक्रयायेव हेतुरित्यदत्तादानविरमणस्यातिचारतातस्योदितेति। यद्यप्यत्र स्तेनाहृतादानादीनामेवातिचारतोक्ता परं सर्वाङ्गिरक्षामूलत्वाजैनधर्मस्योचितां प्रति शतं रूप्यकान् रूप्यकपञ्चकादिरूपामधिककलाऽऽदानमपि नोचितं / तथा धान्यादीनां क्षयादौ दुर्भिक्षादिषु च स्वकीयानामपि धान्यादीनां मर्यादाधिकद्रव्यादिना विक्रयणमपि एतद्वतवतामनुचिततयैव श्रावकप्राप्तिवृत्त्यादावानात। अत्र चाधिककलाग्रहणादिषु नृपत्यादिभिर्यद्यपि दण्ड्यत्वं नास्ति, तथापि आपत्तिपतितेषु परेषु दयाशून्यत्वं निश्शूकत्वमंचमत्वं चावश्यं सामान्यलोकेनापि गण्यते इति परिहार्यमवश्यं। तृतीयाणुवतविषयताऽनुचितकलाग्रहणादीनां साक्षाद्धिंसालीकरूपत्वाभावात् चौरादिवसथाविधानुचितकलादीनामादाने लोके खिसापात्रत्वाच्च / यद्यपि कलादानादिरूपः स्ववस्तूनां यथेच्छ मूल्यादानादिरूपो व्यवहारोऽस्ति व्यापाररूपतया, परं लौकिकगतस्य व्यवहारस्य तत्र तथाविधाधमत्वात् चौर्यादिवदयोग्यस्वात् स्थूलादत्तादानतेति / यद्यप्यत्र चतुर्थेऽणुवते स्थूलकमैथुनविरमणमित्येवोक्तं, तथापि आदौ तावत् स्थूलं मैथुनं द्विधा-पकं तावत् विद्यमानपरिणीतदारेभ्यः परेषां सर्वेषां दाराणां वर्जनात् , यथाऽऽनन्दादिभिर्दशभिः श्रावकैरुपासकदशाङ्गवर्णितः कृतं सत्, अपरं च परदारगमनवर्जनात् / परदारत्वं च यद्यपि शास्त्रेषु परपरिणीतपरिगृहीतानामाम्बायते, ततधापरिगृहीतागमनादीनामतिचारता कथ्यसे, पर चरित्रादिषुः सामान्येन सर्जAc.Gunratnasuri M.S. Jun Gun Aaradhak Trust तथा धान्यादीनां भयानमेस्योचितां प्रति शतस्योदितेति। यद्यप्यत्र स्वाति च तत्र बहुधा तथाil === // 30 // OM
Page #35
--------------------------------------------------------------------------
________________ ता घतारः // 31 // नमाख्याय वेश्यानाथपरापरिणीतपरिगृहीतानां परवारत्वं मनीषिभिराम्नायते। अत्र च विद्यमानाः स्वदासः कालान्तरेऽपि परिणीयाऽऽदत्ता दासः स्वदारत्वेनाख्याय स्वदारसम्तोष एव परदारगमनविस्मणतयाऽऽम्नात इति। यद्यपि श्रावकप्रज्ञप्त्यादिषु तुर्येऽणुवते स्वदारसन्तोषिणोऽतिचारत्रयं अनलक्रीडादिरूपं, परदारवर्जिनां चातिचाएपञ्चकमित्वरणममादिरूपमिति भिन्नत्वेनाख्यातं, तथापि श्रीउपासकदशाले तु "सदारसंतोसिए पंच अझ्यारे तिवचनेन स्वदारसन्तोषिणामपि पञ्चकमप्यतिचाराणामाम्नातं, शायते च तेन यत् परिणयनकाळे परिणेतृश्रेष्ठयादिकन्यानां सख्यो भवन्ति यास्ताभिः सवयआदिगुणविशिष्टा यावत् समानभर्तृकत्वादिप्रतिक्षावल्यः तासां दासत्वादिना परिणयनाद्यभावेऽपि स्यात् गृहिणीतया ग्रहः, तासु चेत्वरापरिगृहीतास्वरूपावतिचारौ नासम्भविनाविति / भगवतां श्रीहरिभद्रसूर्यादीनां काळे च तथाविधव्यवहारस्याभावात् अतिचाराणां भिग्यधिकारितया व्याख्या कृतेति। ननु पुरुषाणां स्वदारसन्तोषे भेदद्धयमाख्यायते, आद्यस्तु तत्र वतप्रतिपत्तिकाळे याः परिणीताः परिग्रहीताश्च ता विमुच्य परेषां दागणां यावजीवं त्यागं विधाय क्रियते। द्वितीयस्तु कालान्तरेऽपि याः परिणीयन्से परिगृह्यन्ते च ता अपि स्वकीयदारत्वात् स्वदारा गण्यम्ते, ततश्चान्येषां दाराणां परिणयन पहिणं / चास्वादास्सन्लोषिणामपिः मुत्फलं भवति, न च तमने शोऽप्यतिचारस्य गण्यते, तहि स्त्रीणां परिणीतस्य परिगृहीतस्य वा भर्तुर्मरणे परस्य भर्तुर्वरणं कथन-व्रतमर्यादायामानीयते? इति चेत् / सत्यं, स्त्रीणामेकश एव परिणयनविधानस्य लौकिकलोकोत्तरैः शास्त्रलोकव्यवहारेण च सिद्धत्वात् , समग्राणामपि व्रतानां शास्त्रलोकव्यवहाराणामनुसारेण भावादितिः। किंच-व्यवहारमाश्रित्यैव शास्त्रेष्वपि व्यवस्था निबध्यते, तेन पानीयादीनां पेयत्वं न तु मूत्रादीनां, अनादीनां भक्ष्यस्व न त्वमेध्यादीनां, पश्वादीनां तिरश्चां घातका व्याधादयोऽधमा अस्पृश्या अशाचतेयाश्च गण्यन्ते, सदपेक्षया प्रत्यहं मैथुनोपसेवनपरा नरा ये एकादिन्यूननवलक्षगर्भजासंख्य सम्मूर्छिममनुष्यान् प्रन्ति तैः किं स्याद् व्यवहर्तव्यं ?, परं व्यवहारमपेक्ष्यैव व्यवस्थेयमिति / किञ्च-जनपदादिभिः सत्यत्वेनाभिमताना वचनानां सत्यत्वं श्रीप्रक्षापनादिषु 'जणवयसंमयेत्यादिना प्रतिपादितं, तथाविधवचने च न तत्त्वतोऽसत्यत्वेऽप्यसत्यत्वं, न च तथावचने द्वितीयव्रतस्यातिचारोऽपि। तृतीये तु स्वत्वपरत्वव्यवहारो लोकसिद्ध एव गृहीतः, तक्षपेक्षयवादत्तादानादयो दोषाः स्तेनाहृताव्यिवहाराश्च / विचार्यतत् सर्व कल्याणकामैः // 3 // H Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #36
--------------------------------------------------------------------------
________________ नर्का वतार: स्वीकर्तव्यमेतत् व्यवहारपतितं यत्-पुरुषाः पूर्वेषां कलत्राणां परिणीतानां सद्भावेऽसद्भावे वाऽपरस्त्रीपरिणयनं कर्तुमधिकारिणो, न तु स्त्रियः, तासां त्वेकश एव परिणयनं व्यवहारपतितं शास्त्रसिद्धं च / किञ्च-स्त्रियो हि वीर्यसक्रमद्वारेण गर्भस्य धारिकाः, ताला चानेकभर्तृकत्वेऽनेकपुरुषवीर्यसाडूर्येण सङ्करवर्णप्रजोत्पत्त्यादि भवति, कामातुरत्वाच्च पूर्वभर्तुर्मरणमप्याचरेत, अन्यत्राभिरन्तुमनसः पूर्वसन्तानादिमारणमपि कुर्यात् / कुलपरिगृहीता तु स्त्री विधवावस्थां गता अपि भर्तुकुलं रक्षेत्, स्तनपायिनामपि स्वापत्यानां पालनं कुर्यात् , युक्तमं चातः स्त्रियां पुनर्विवाहस्याकरणं / तथा च तासां सकृत् परिणयनं, परिणीतं विहाय च सर्वेभ्योऽन्येभ्यः पुरुषेभ्यो विरमणमिति। किञ्च-कुलीनानां स्त्रियः पतिव्रतिका एवेति, लोकलोकोत्तरमार्गयोर्यत् प्रशंसापात्रत्वं तदणि स्त्रीणां पतिव्रतप्रभावजमेव / अन्यञ्चोपाापि स्वदेशे परदेशेऽप्यनेकविधान विधाय व्यवसायान् यद् धनमुपाय॑ते. तद्गृहे समानीय गृहिण्यै यद्दीयते तत् परिपूर्णबिश्वासकार्य, तच्च तदैव यथार्थतया जायते यदा सा. गृहस्वामिनी स्थात् , तथात्वं च तस्या एकपतिव्रतत्वे एव भवति। अन्यच्च लोकानुभावतोऽपि पतिशय्यामततिक्रामिणीनां विधवानामपि प्रशस्ततरात्वमस्ति / तत एव श्रीऔपपातिकसूत्रे जीवोपपाताधिकारे तथाविधानां पतिशय्यामल. कूर्वतीनां स्त्रीणां परः सहस्राणि वर्षाणां देवलोके आयुषि निबन्धनं नियमितं / महतां च स्त्रीशीलरक्षाप्रधानव कुलीनता। अत एव गीयते 'पिता रक्षति कौमार्ये' इत्यादि, भूयते च मृगावत्या स्वशीलरक्षायै चण्डशासनश्चतुर्दशभूपतिसेवितपादश्चण्डप्रद्योतः प्रतारितस्तथापि तत्रैव समवसृतेन भगवता महावीरेण विश्वासघातिन्यपि प्रशंसिता, न च शतोऽपि मृगावत्याः ससुरासुरेऽपि लोके निन्दा जाता। सर्वमेतत् स्त्रीणां पतिशय्यालङ्करणफलमिति / न चात्र जैने धर्मेऽपरधर्माणामिव दाराणां धर्मे व्रतेषु नाधिकार इति / स्त्रियोपि सधवा विधवा वा सम्यक्त्वमूलस्य पञ्चाणुवतिकस्य सप्तशिक्षावतिकस्य प्रतिपत्तिविधातुमा एव / सधवा यथा आनन्दादिश्रावकाणां गृहिण्यो द्वादशव्रतधारिण्योऽभूवन् / विधवा अपि जयन्त्याद्याः श्राविकाः सम्यक्त्वादिरूपस्य धर्मस्य प्रतिपलयो जाताः, पूर्वशय्यातरीत्वेन च प्रसिद्धव जयन्तीति। स्वकृतभुक्वं हि जैने धर्म इति पुरुषाणां स्त्रीणां च सुखकामनया समानां समान एव धर्माचरणाधिकारः। तुर्य चाणुव्रतमपि तासा विधवानां सर्वथा ब्रह्मचर्येण, सधवानां खपतिव्यतिरिक्तसर्वपुरुषत्यागेनैव भवति। अत एव सप्तक्षेञ्यामपि श्राविकायाः श्रावकेभ्योऽन्यूनातिAc Gunratnasuri M.S. Jun Gun Aaradhak Trust // 32 //
Page #37
--------------------------------------------------------------------------
________________ रिक्तभक्तिपात्रता सङ्गीयते इति / येऽपि च नग्नाटाः संयमसाधनस्थापि रजोहग्णादिरूपस्य स्वलिङ्गस्योज्झनात् ता % b6CD वतार सूत्र // 33 // --0 णेऽपि स्त्रियोऽनुपहतलिङ्गा न तासामवश्यं वखैरावेष्टितत्वादित्याधुद्भाव्य चारित्रं मकवलं तासां निषेधयामा: सुस्तेऽपि सधवानां विधवानां वा तासां श्रमणोपासकधर्मस्य साधनं तु स्वीचवरवति। यश्च निषेधो जिनकल्पादीनां वनितानां क्रियते, स तेषां जघन्यतो नवमपूर्वतृतीयवस्तुधारित्वे एव भावात् , स्त्रीणां च. बहुधा तुच्छत्वादिस्वभावत्वाद् दृष्टिवादपाठस्य निषेधेन पूर्वाणामध्ययनस्य निषेधात् / यथा च नीचजातीयानां गच्छाचारादिमर्यादामाश्रित्य प्रव्रज्यादानादीनां निषेधेऽपि न केवलोत्पत्तिमोक्षप्राप्त्यादेनिषेधः, भावप्राप्यत्वात्तम्य / तथाऽत्रापि व्यवहारेण स्त्रीणां तथाविधानां श्रुतानां दानविषये सत्यपि निषेधे भावप्राप्याणां केवलादीनां न प्रतिषेधो युक्तः, विशेषतश्च जैनानां / यतस्ते हि द्रव्यं समवलम्बमाना अपि तस्यानेकान्तिकतां फलमपेक्ष्य स्वीकुर्वन्ति, भावं चैकान्तिकेन फलदानप्रत्यलमिति स्वीकुर्वन्ति / अत एव श्रीतत्त्वार्थादिषु भावनिम्रन्थत्वं प्रति सिद्धादीनां न भाज्यता, किन्तु द्रव्यनिर्ग्रन्थत्वं प्रत्येवेति प्रोक्तं / जैनशासनानुसारिणां च तस्ववादपरायणानां युक्त्तमेव चेदमिति / परदारसेविनां चंडप्रधोतरावणादीनां वेश्यागामिनां च सत्यस्यादीनां श्रुताऽनर्थपरम्परा कस्य विवेकिनः सर्वथा परदारगमनानिवृत्ति कारयितुं नोत्साहयेत् / / किञ्च-अनङ्गक्रीड़ा न स्थूलमैथुनरूपा, न च तेन तया कश्चिदपि साक्षादस्ति सम्बन्धः, परं यः स्वस्त्रीसेवनेन सन्तोषं न गच्छति, असन्तुष्टकामचानक्रीडाकरणे धत्ते उत्साहं, सोऽवश्यं तथाविधे स्वाभाविके संयोगे कदात्रिश्च तस्या अतिप्रसङ्गेनोत्पाद्य तथाविधं संयोग तजन्यकुतूहलादिना वा परदारगमनायोद्यतो भवेदिति तस्या अनङ्गकोडाया उक्त्वातिचारतां मूलत एव तस्याः प्रवृत्तिनिरुद्धा। किश्च-यारशः स्त्रीसेवनया कामप्रादुर्भावादिर्भवति, ततो बहुतरः कामादरोइनक्रीडायां जायते, स च कर्मणामाश्रवानिवर्तितुमनसा न लेशतोऽप्युचितः, धात्वादिक्षयश्चानङ्गक्रीडया ताशो जायते, येन ये राजयक्ष्मादयो दोषाः स्त्रीसेवनेन नोत्पद्यन्ते, ते तस्या अनङ्गक्रीडायाः सकाशात् जायन्ते / अत एव वैद्यकेऽपि हस्तकर्मादीनां दुष्टतरत्वं वर्णित, राज्यव्यवहारेऽपि तादृशान क्रियाणां दण्डपात्रता साधिता, अत योग्यमेवोक्तमनाङ्गक्रीडा या साऽतिचार इति / यद्यपि स्थूलकमैथुनविरमणवते परस्त्रीसेवनस्य परिहारः, GGC -20Cre Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #38
--------------------------------------------------------------------------
________________ - 0 तर्का स्त्र वतार // 34 // विवाहश्च न तद्प इति कथं तस्यातिचारतेति स्यादाशङ्का, पर विषयभोगापत्योत्पत्तिफलो हि विवाह इति विवाहयोजनं समालोचयतां तन्निवारणं सुशकं न च विवाहकरणस्थ कथमतिचारता, विद्यमानानां भविष्यतां चा परिणीतपरिगृहीतदाराणां स्वदारत्वेन अपरविवाहविवाहितपरिगृहीतानां तेषां गमनस्याप्यनियन्त्रितत्वादिति / यतो हि सर्वविरति प्रतिपत्तुमना एव श्रमणोपासकः कामासक्त्यत्यागादिकारणेन देशविरति प्रतिपद्यमानः स्वदारसन्तोषव्रतं प्रतिपद्यते / कस्यचिच्च श्रमणोपासकस्य तथाभूतव्रतस्य प्रतिपत्तरवसरे सथाविध उपयोग एवं न भवेत् , विद्यमानानां दाराणां मरणादौ तथाविधे विशिष्टेऽपरस्मिन् परेषां दाराणां परिणयनं परिग्रहो वा कर्तव्यो भविष्यति, इति भाविनियोगेन च तस्य तथाविधः संयोगः समुपस्थितो, यत्र परेषां दाराणां परिणयनं जातमावश्यक, स च तदा तथा कुर्वन् गृहीतनियमवचनमपेक्ष्य मुत्कलोऽपि मनसा तथाकरणं परितापकरं मन्येतं, ततश्च स्यादेवापरविवाहकरणमतिचार इति / अपरे तु सुधियोऽन्यथाप्येनं मिथ्यादृशामपि मार्गप्रवेशाय स्याद् व्रतवितरणं, अभावितावस्थो वा श्रावकः कथञ्चिद् व्रतप्रतिपत्तियुतो वा स्यात् , स च कन्याफललिप्सयाऽन्येषां विवाहकर्म कुर्याद , ततश्च तादृशं परविवाहकरणमत्रातिचारतया सम्मतमिति कथयन्ति / तत्त्वं त्वागमविदो विदन्तीति / पञ्चमश्चात्रातिचारः तीव्रकामाभिनिवेशाख्य इति कथ्यते / तत्रेदं तत्त्वं-जैनो हि धर्मः सप्ततत्त्व्याख्यानादिरूपोऽपि सन् प्रवृत्तिनिवृत्तिक्रियापेक्षयाऽऽश्रवनिरोधसंवरादानरूपः / तत्रापि संवराणां सिद्धिराश्रवद्वाराणामवरोधेन, आश्रवद्वारेषु च यद्यपीर्यापथस्याप्यस्त्याश्रवः, परं न हातुं शक्यो न वा तं तथा कर्तुं यत्नळेशोऽपि विदुषां, किन्तु योऽसौ यत्नो यत्यादीनां स सर्वोऽपि साम्परायिकाणामाश्रवाणां निरोधं कर्तु, साम्परायिकाणां च तेषां मूलं 'सकषायाकषाययो रितिवचनात् कषाया एव मूलं / अत एव वधादीनां समानेऽपि पापस्थानत्वे 'न तं विणा रागदांसेहिति वचनान्मैथुनमेकान्तेन त्यजनीयमुच्यते / अत्र च परैः घोष्याऽऽदृतेरदुष्टतेति दुर्जननीतिमनुवर्तमानः 'ऋतौ भार्यामुपेयादित्यादिकैर्मन्मथप्रयोगप्रधानैर्वा वाक्यलोकान् व्युदग्राहयद्भिः 'न मद्ये न च मैथुने' इत्यादिकं प्रलपद्भिरन्यैरदुष्टं मैथुनमित्युघुष्टं, परं कर्मागमनिरोधनाशनिष्णातानां जैनानां त्वेकान्तेनासक्तिमूलत्वात्तद्वय॑मेव / तथा च विषयाणामासक्तरेव गृहवासत्यागे गृहमेधिनामशक्तिः। तथा च नासक्तिहीनं मैथुनं, परं स्वदारसन्तोषिणो नौचिताऽत्यन्तासक्तिर्महाकर्मनिबन्धनमहारागरूपत्वादिति तीवाभिनिवेशस्यातिचारतो // 34 // IMP.AC.Gunratnasuri M.S. . Jun Gun Aaradhak, Trust
Page #39
--------------------------------------------------------------------------
________________ तर्का वतारः सुत्र // 35 // क्तिर्युक्तैवेति / यद्यपि 'नासक्त्या सेवनीया हि, स्वदारा अप्युपासकै रितिवचनेनाभियुक्ताः स्वदाराणामप्युपसेवनं नासक्तिभाग् भवति श्रमणोपासकानामित्युपदिशन्ति। परं तत्रासक्तिशब्दो न रागापरपर्यायाया आसक्तेर्वारकः, तामासक्तिमन्तरेण मैथुनस्यैवाभावात् / अत एव च तनिरपवादं। न च प्राणातिपातादिवत्तत्र द्रव्यभावविकल्पभवा पुरुषाणां चतुर्भङ्गी, कथश्चनापि न निर्दोषता। अत एव चात्र कामाभिलाषस्य नातिचारतोक्ता किन्तु तीवकामाभिनिवेशस्य / श्रूयते च महाव्रतानि प्रतिपत्तुमसमर्था देशविरतिं प्रतिपद्यमानाः स्वेषां कामभोगासक्तत्वं शापयित्वा तां प्रतिपद्यन्ते इति / 'अहण्णं अहण्णं अकयपुण्णे रजे जावः अंतेउरे माणुस्सपसु य कामभोगेसु मुन्छिए जाव अझोववण्णे नो संचापमि जाव पव्वइत्तपत्ति श्रीज्ञातधर्मकथासु एकोनविंशतितमेऽध्ययने श्रीपुण्डरीकनृपवचनं चैतदेव ज्ञापयति / एवं च त्यक्तुमशक्तानां गृहवासो नाऽऽसक्तानां देशविरतिमतामितिवचः प्रलापमात्र, अशक्तेरपि विषयासक्तिमूलत्वादेवेति योग्यमेवोक्तं तीवकामाभिनिवेश इति / पञ्चमं चाणुव्रतं यद्यप्यत्र स्थूलकपरिग्रहविरमणमित्युक्तं, परं वस्तुवृत्त्या धनधान्यादीनां पग्मिाणस्य करणमित्येव पञ्चममणुवतं मन्तव्यं, परं यदत्र विरमणशब्देनोच्यते पञ्चममणुव्रतं, तत्र प्रथमं तु 'हिंसानृतस्तेयमैथुनपरिग्रहेभ्यो विरतिव्रत'मिति 'देशसर्वतोऽणुमहती' इति तत्वार्थसूत्रं 'सव्वाओ परिग्गहाओ वेरमणमिति पञ्चममहावतपाठं चानुकृत्योच्यते, परं अविद्यमानस्याप्राप्यस्य गतमानस्य वा लोकातिरिक्तस्य षट्खण्डाधिकभूमिपतित्वस्यादृष्टाकल्पितम्य वा निवृत्ति विधाय माभूत पञ्चमाणुव्रतधर इति। अत एवातिचारेषु न परमण्डलभूम्याद्यतिक्रमाद्या अतिचारा उक्ताः / यद्यपि समुदायेन परिगृहीतसर्ववस्तुमूल्यं नियतीकृत्य तदधिकऋद्धिधिरतिमतां नैतेऽतिचारा भवन्ति पृथक्तया, परं विवेकिनः श्रमणोपासकस्य धनधान्यादिांवभागेनैव परिग्रहस्य परिमाणनियमनमुचितं। तथैव चानन्दादिभिः परिग्रहपरिमाणकरणवते विभज्य स्वीकृतं, परैरपि / विवेकिभिस्तस्य तथैव स्वीकार्यत्वमिति धनधान्यादयोऽतिचाराः सामान्यतोऽत्र स्थूलपरिग्रहविरमणतयोक्तस्याणुव्रतस्य निबद्धा इति। श्रावकप्रज्ञप्त्यादिषु श्रावकधर्मप्रतिद्धेषु प्रन्येषु तु परिग्रहपरिमाणस्यैवाणुव्रततोक्ताऽस्तीति / यद्यपि पञ्चमेऽणुव्रते धनधान्यादीनां नवविधानां पृथक् पृथक् . परिमाणकरणं सूत्रेष्वादिष्टं, कृतस्य च परिमाणस्यातिक्रमेणातिचारभावादतिचाराणामपि नवविधतैव युक्ता, परं धन्यादीनां केषाश्चित् धनादिभिः COOOOOOOOOO इति। श्रावकाशप्त्यादिषु प्रावधान पृथक् पृथक् परिमाण . केषाञ्चित् धनादिमिः 35 // Ac Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #40
--------------------------------------------------------------------------
________________ // 36 // सह मेलयित्वा पञ्चवातिचारा अत्र गणिताः। तत्र केचित् कोविदाः प्रतिव्रतमतिचाराणां पञ्चत्वनियम कारणतयाऽऽचक्षते, गदन्ति च यदुतात एव परिगण्यमानेष्वप्यतिचारेषु श्रीतत्त्वार्थकारैः वतशीलेषु पञ्च पञ्चेति सूत्र सूत्रितमिति / केचित्त्वाहुः-धनधान्यादीनां नवविधानां पृथक् पृथक परिमाणकरणं तु पृथक् पृथक् धायग्राह्यत्वात् अतिचारेषु धनधान्यादीनामेकत्रीकरणं यत्तत्रेदं कारणं भूरिषु विषयेषु मूल्येन धान्यादीनां विक्रयस्य स्थाने परस्परं वस्तूनां विक्रया, यथाऽधुनापि प्रामादिषु शाकादीनां धान्येन विक्रयणं, ततश्च धनस्य धान्यादीनां परस्परं विक्रयभावाद् द्वयोरतिक्रमोऽतिचारतया धनधान्ययोरुक्तः। एवं क्षेत्रेषु वास्तूनां करणं दृश्यते बहुषु देशेषु, तथा प्रतिक्षेत्रं यथोचितवास्तुकरणस्यावश्यकत्वात् क्षेत्रवास्तुपरिमाणातिक्रम. एकत्र सुवर्णरूष्ययोस्तुपरस्परमर्धकरणं स्पष्टमेव, द्विपदचतुष्पदानामेकत्रीकरणं दायादिषु सह दानादानव्यवहारात्, यद्वा राजकीयनियमानां तथा तथैकत्रीभावेन भावादिति। इतिआगमोद्धारक-आचार्यप्रवरश्रीआनन्दसागरसूरिपुङ्गवसंहब्धः पञ्चसूत्रतर्कावतारः॥ पृथक पृथक पातत्त्वार्थकारैः वा पञ्चत्वनियम दिषु शाकादीनां विषयेषु मूल्यन र पृथक धार्या --05 - पञ्चसूत्री (2) (संस्कृतपद्यमयी छाया) नमः श्रीवीतरागेभ्यः, सर्वशेभ्यो नमः सदा। देवेन्द्रपूजितांहिभ्यो. वादिभ्यः स्थितवम्तूनाम् // 1 // नमस्त्रैः लोक्यनाथेभ्योऽर्हद्भ्यो भगवद्भय इमे। य आख्यान्तीह खल्वात्मा. ऽनादिरस्य भवोऽपि च // 2 // अनादिकर्मसंयोगनिवृत्तो दुःखरूपभाक् / दुःखं फळेऽनुबन्धेऽस्यारूपी छास्थितो यतः // 3 // शुद्धधर्मात् छिदा तस्य, पापकर्मलयात्तु सः। तथाभव्यत्वभावादेः, सेमे तस्य विपाचकाः // 4 // चतुर्णा शरणं गच्छेद , गर्तेत दुष्कृतं निज। सुकृत सेवयेदित्य, नित्यं कार्य मुमुक्षुभिः // 5 // भव्यैः प्रणिधानमिदं, संक्लेशे तत्पुनः पुनः। असंक्लेशेऽप्यवश्यं त्रिः, दृष्टिः शुद्धा भवेदतः // 6 // .. यावज्जीवं भगवन्तोऽईन्तत्रिलोकबान्धवाः। श्रेष्ठपुण्यभराः क्षीण-रागद्वेषमुखारयः // 7 // अचिन्त्यचिन्तामणयः, पोता इव भवोदधौ / शरण्याः सर्वथा सन्तु, शरणं मम सर्वदा // 8 // हीनजन्मजरामृत्यु IRPAC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #41
--------------------------------------------------------------------------
________________ पञ्च सूत्री // 37 // - बाधा गतकर्मपांसुकाः। निष्पीडाः केवलज्ञान-दर्शनाः सिद्धिपूर्गताः // 9 // अनन्यसुखसंयुक्ताः, कृतकृत्याश्च | सर्वथा। शाश्वताः सन्तु सिद्धा मे, शरण्याः शरणं सदा // 10 // शान्तगम्भीरचेतस्का, विरताः पापतः सदा। आचारपश्चकोयुक्ता, उपकारे रताः सदा // 11 // पनादिवत्सुवृत्तान्ता, ध्यानाध्ययनसंगताः। विशुद्ध्यमानसद्भावाः, साधवः शरणं मम // 12 // सुरासुरनरैः पूज्यो, मोहान्धतिमिरेशुमान् / रागद्वेषविषे मन्त्रः, सर्वकल्याणसाधनम् // 13 // विभावसुः कर्मवने, सिद्धभावस्य साधकः। यः केवलिभिः प्रज्ञप्तो, धर्मोऽस्तु शरणं मम // 14 // स्थितः शरण एतेषां, जगत्रितयशासिनाम्। अनन्यशरणार्हाणां, निन्दामि निजदुष्कृतम् // 15 // मान्येषु पूजनीयेषु, धर्मस्थानेषु केष्वपि / मातृपितृसखिबन्धु - धूपकार्येषु वा पुनः // 16 // मार्गस्थेषु तथाऽन्येषु, पुस्तकादिषु यत् पुनः / आचीर्ण वितथं किञ्चित्, पापं पापानुबन्धि च // 17 // सूक्ष्म वा बादरं चेतो, वाकायैः कारितं कृतं। शंसितं रोगद्विइमोह-रत्रामुत्र भवेऽपि वा ॥१८॥गी दुष्टं प्रोज्झनीयं, ज्ञातमेतन्मया समे। कल्याणमित्रभगवदुक्तेः श्रद्धाय रोचितम् // 19 // सिद्धार्हत्साक्षिक गहें प्रोज्झनीयं च दुष्कृतम् / मिथ्या मे दुष्कृतं भूया-दत्र त्रिधा पुनः पुनः // 20 // भूयाद् गर्दा सदैषा मे, सम्यक् तदकृतौ पणः / वाञ्छाम्यनुशास्तिमह-महतां भगताजुषाम् // 21 // कल्याणमित्रसाधूनामेभिर्मेलः सदाऽस्तु मे। बहुमानोऽत्र मे भूयान् मोक्षबीजमितोऽस्तु च // 22 // प्राप्तेष्वेतेषु सेवाह, आशाहः परिचारकः। पारगोऽनतिचारः स्या, शक्त्या सुकृतमाद्रिये // 23 // सर्वेषामर्हतां मन्ये, आईन्त्यं सिद्धभावतां / सिद्धानां सूरीणां शंसाम्याचाराणां प्रवर्तनम् // 24 // वाचकानां सूत्रदानं, साधूनां मोक्षचेष्टितं / मोक्षसाधनयोग च, श्रावकाणां दिवौकसाम् // 2 // जीवानां मोक्तुकामानां, कल्याणाशयिनां सदा। मार्गसाधनयोगोऽस्तु, ममैषाऽस्त्वनुमोदना // 26 // सम्यगविधियुता शुद्धा-शया प्रवृत्तिसंयुता। गुणयुक्ताऽनतीचारा, सामर्थ्यादईदादिकात् // 27 // अचिन्त्यशक्तियुक्तास्ते, भगवन्तो गतद्विषः। सर्वज्ञाः पूर्णकल्याणाः, सत्त्वानां सिद्धिहेतवः // 28 // मूढः पापोऽनादिमोह-वासितोऽझो हिताहिते / स्यां शोऽहितानिवृत्तः सन् , प्रवृत्तो हितवमनि // 29 // उचितप्रतिपत्त्या स्या-माराधकः समात्मसु / इच्छामि सुकृतं सम्यक, पठतः शृण्वतस्त्विदम् // 30 // भावयतः श्लथा बग्धा, अशुभा निर्गतास्ततेः। विष मन्त्राद्युपहत-मिव सामर्थ्यवञ्चिताः // 31 // अल्पफलाः स्वपनेया, अपुनर्भाविनः पुनः। आक्षिप्यन्ते सत्कृतानि, पोष्यन्ते पूर्तिमियति COOCOOOOOOOOOOO // 37 // HIP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #42
--------------------------------------------------------------------------
________________ सूत्री // 38 // // 32 // सानुबन्धानि चातः स्युर्वराणि श्रेष्ठभावतः। फळेन्नियमतः सम्यक्, प्रयुक्तमिव चौषधम् // 32 // पुण्यं शुभफलं च स्यादतो हित्वा निदानकम् / एतत्कार्य निरोधोऽतः, शुभानां बीजमुत्तमम् // 34 // प्रणिधानं सदा पाठ्यं, श्रोतव्यं भाव्यमेव च। नमो नतनतेभ्योऽहंद्वीतरागेभ्य आईताः // 35 // शेषेभ्यो नमनीयेभ्यो, जीयात् सर्वज्ञशासनं / परबोध्या समे सन्तु, जीवाः सौख्ययुजोऽनिशम् // 36 // एवं पापप्रतीघातो. गुणाधानं च जायते। जातायां धर्मसम्पत्तेः, श्रद्धायां तद्गुणान् स्मरेत् // 37 // प्रकृत्या सुन्दरः प्रेत्य-फलः परोपकारकः / परमार्थकरो धर्मों, दुःसेव्योम नदारुणः // 38 // महामोहकरो भूयो, दुर्लभस्तेन शक्तितः / विधानेनोचितेनाशु, प्रतिपद्यत तं सुधीः // 39 // निरागसा प्रसानां या, निरपेक्षं बुद्धिपूर्विका / हिंसाऽस्या विरति कन्या-द्यलीकानां च वर्जनम // 40 // चौरंकारकरोऽन्यस्वा-पहारो लोभतस्त्यजेत् / भवेत् स्वदारसन्तुष्टोऽन्यदारान् वा विवर्जयेत् // 41 // परिग्रह मितं कुर्यादेवं सप्तवती परां। स्वीकृत्य पालयेद् यत्नात् , सदाऽऽझाग्राहको भवेत् // 42 // आवाया भावकस्तस्या, अधीनः सा हि कामधुक् / आशा मोहविषे मन्त्री रोषादिज्वलने जलम् // 43 // कर्मव्याधिचिकित्सा, कल्पद्रुः शिवसाधने / त्यजेदधर्ममित्राणां योग, ध्यायेद् नवान् गुणान् // 44 // पापे उदग्रसहकृत् : पापो लोकद्वयापह / अनीतौ वर्तनाद्योगोऽशुभोऽस्मादनुबन्धयुक // 45 // त्यजेल्लोकविरुद्धानि, स्याजनानां कृपापरः। न जातु निन्दयेद धर्म स्वस्याबोधिफलं विदन् // 46 // परेषां दुर्लभो बोधि-रतोऽन्येषां विबाधनं / इत्थमालोचयेन्नातोऽपरोऽनों भवोदधौ // 47 // संसारविपिनेऽन्धत्वं, दुर्वारापायकारणं। दारुणं च स्वरूपेणाशुभानुबन्धसंयुतम् // 48 // सेवेत विधिना धर्मचित्तानन्ध इवेशकान् / वैद्यान् रुग्णो निःस्व ईशान्, भीतश्च नायकं यथा // 49 // नातोऽन्यत्सु. न्दरतर-मित्यन्तः प्रीतियुग्भवेत् / आशायाः कासको ग्राही, अविराद्धा च कारकः // 50 // प्रतिपन्नगुणाईः स्यादाचारे तु गृहोचिते / शुद्धं कुर्यादनुष्ठान, मनो वचश्व शुद्धिकृत // 51 // उपघातकर जह्याद् . गद्य क्लिष्टमनायति / सरम्म चिन्नयनान्य-पीडां जल्पेन दीनताम् // 52 // न स्याद् धृष्टो न सेवेता-भिनिवेशं शुभोदयं / मनः प्रवर्त्तयेमिथ्या, न भाषेत न पैशुनम् // 53 // परुषं नानिबद्धं च, हितमितवाग्वधोज्झितः। न गृहणीयाददत्तं स्वं, नेक्षेत परयोषितः // 54 // अनर्थदण्डविरतः, शुभकायप्रवर्तकः। दाने भोगे परिवारे, निधाने लाभमानतः // 55 // अबाधकः कुटुम्बस्य, गुणकृत्तस्य शक्तितः। भावेन निर्ममः साश्चेद् धमों ज्ञातिपालने // 56 // सर्वे जीवा पृथक् BOOOOOOOOOOOO नया, न भाषेत न पैशुनम् शुभकायप्रवर्तकः / दाने भागालने // 56 // सर्वे जी // 38 // NTPAG, GunratnasuriM.S... Jun Gun Aaradhak Trust
Page #43
--------------------------------------------------------------------------
________________ सूत्री // 39 // बन्ध-कारणं ममतांहसां / समाचारेषु सर्वेषु, स्यात् स्मृत्या संयतो गृही // 57 // अमुकोऽहं कुलं मेऽदः, शिष्योऽमुष्याश्रितो वृष / अमुं विराधनामाऽस्यारम्भोऽस्यामाऽस्तु मे कदा // 58 // वर्धतामत्र सारोऽयं, धर्म आत्मोपमो मम / धर्मो हितोऽपरं तुच्छं. विशेषेणाविधिग्रहात् // 59 // एवमाह त्रिलोकीशः, करुणाकर आप्तराई। स्वयंसंबुद्धो भगवान् , अहस्त्रिलोकबान्धवः // 60 // एवमालोच्य धर्मेणाविरुद्ध वर्तते सुधीः / भावमङ्गलमेतद्यनिष्पत्तिः सुकतावळे // 6 // जागरेद्धर्मजागर्या, कः कालोऽस्य क्षमं किमु / असारा विषया एते, गन्तुका विरसान्तकाः // 62 // सर्वाभावकरो मृत्युीषणोऽज्ञातसङ्गमः / भूयोऽनुबन्ध्यवार्योऽयं, धर्म एतस्य भेषजम् // 63 // सिद्धश्चिरंजी: विताया, दानादार्यनिषेवितः। सर्वसत्वहितोयुक्तोऽनघः सिद्धिसुखावहः // 64 // नमोऽस्त्वस्मै सुधर्माय, तभृद्भयश्च नमो नमः / नमस्तत्ख्यापकेभ्यस्तत्स्वीकर्तृभ्यो नमो नमः // 65 // इच्छाम्यहममुं धर्म, प्रतिपत्तुं त्रिधा त्रिधा। ममैतदस्तु कल्याणं, जिनानामनुभावतः // 66 // प्रबं पुनः पुनायेत , प्रणिधानं शुभोदयम्। पतधर्मजुषां सेवा-कृत्स्यान् मोहभिदा ततः // 67 // एवं विशुद्धभावेन, कर्मापगमतो. व्रजेत् / योग्यता स्याञ्च संविग्नोऽममोऽन्यानुतापकः // 6 // विशुद्धः शुध्यमानान्तः-करणी मुनिधर्मधीः। यथोदितगुणे साधोधर्मेऽस्मिनू परिभाविते // 69 // यतेतैनं ग्रहीतुं द्राक, सम्यगन्यानुतापहृत् / विनं तत्प्रतिपत्तौ स, नोपायोऽस्यास्तु: बाधनम् // 7 // हितो नाकुशलारम्भो, नाग्नेः पङ्कजसम्भवः / मातापिता न बुद्धौ चेद. बोधयेत्तौ कथञ्चन // 79 // धर्मिणः सत्फलाः प्राणा, लोकद्वयहितोदुराः समुदायकृतं कर्म, समुदायफलं ध्रुवम् // 72 // शिवेऽस्माकं सदा योगोऽत्रैकवृक्षस्थपक्षिवत् / यमश्चण्डोऽनिश पावें, दुर्लभो मानुषो भवः // 73 // सागरे पतितं रत्नं, यथाप्तुं दुष्करं तथा / बहवोऽन्ये भवा अस्मात्, बहुदुःखफलाधमाः / / 74 // मोहान्धाः पापबन्धाच्या, अयोग्याः शुद्धसत्कृतौ। योग्यं नृत्वं पोतभूतं भवाब्धौ योजयेद् हिते // 75 // छिद्रं संवृणुते शान-कर्णधार तपःप्लवत् / सर्वकार्योपमातीतः क्षणोऽत्र दुर्लभो यतः // 76 सिद्धिसाधकसद्धर्मसाधको नरजन्मनः। उपादेयैषाऽसुमता, सिद्धिर्नास्यां यतो जनुः // 77 // न जरा न मृतिनेष्ट-वियोगो न क्षुधा तृषा। नान्योऽस्यां कोऽपि दोषोऽस्ति, जीवावस्थानमनिमम् // 7 // नाशुभा. अत्र रागावाः, स्थानं शान्त शिवं सुखं / संसारो विपरीतोऽतो, भावाः सर्वेऽत्र चञ्चलाः // 79 // सुख्यपि स्यान्महादुःखी, सदसत्स्वप्नवत् सम। तदलं प्रतिबन्धेन, कुरुत. मय्यनुग्रहम् // 80 // उद्यच्छत् समुच्छित्त्यै, भवस्य दुःखकपिणः। भवतोरनुमत्याऽहं, अवर Bee9C90 // 39 // MP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #44
--------------------------------------------------------------------------
________________ // 4 // साधयाम्येतदप्यलम् // 81 // निविण्णो जन्ममृत्युभ्यां, वाञ्छितं मे समृध्यति / सद्गुरूणां प्रसादेन, शेषानपि च बोधयेत् // 8 // सममेमिस्ततो धर्म, श्रयेत् कुर्याच्च सर्वदा / निराशंसः करणीय, योग्यं तन्मुनिशासनम् // 83 // | पतेष्वबुध्यमानेषु. कर्मणामपरिक्षयात् / आयोपायविशुद्ध तदु-पकार सुधीः सृजेत् // 84 // एषा कृतज्ञता धर्मजननी करुणा जने / कृत्वैवं तदनुज्ञातः, सम्यग्धर्म प्रसाधयेत् // 85 // अन्यथाऽनुपधो मायी, स्याद्यद्धर्मो हितः सदा। तत्थातथ्यैरसौ साध्यो- स्वीकृतौ सर्वथा त्यजेत् // 86 // अस्थानग्लानभैषज्यार्थत्यागज्ञाततो यथा। कश्चिन्ना विपिने माता-पितृयुक्तस्तदाश्रितः // 87 // गच्छेत्तयोराशुधाती, नृमात्रासाध्य उद्भवेत् / संभवद्भषजो रोगस्तत्र तत्प्रतिवन्धतः // 88 // एवमालोचयेत् कश्चिद् . नूनं भैषजमन्तरा। जीविष्यत इमौ प्राप्तेऽगदे संशय ईश्यते // 89 // एतौ कालसहौ ज्ञात्वा, संस्थाप्यागदहेतवे / वृत्त्यै स्वस्य त्यजन् साधुस्त्यागश्चात्याग एव च // 90 // अत्यागस्तु भवेत्त्यागः, प्रधानं विदुषां फलं। धीराः फलं विलोकन्ते, सम्भवादगदाश्रयात् // 91 // जीवयेत्तो सतामेतदुचितं तद्वदत्र च। मातापितृयुतः शुक्ल-पाक्षिकः पुरुषोत्तमः // 12 // भवकान्तारपतितो, विहरेद धर्मसङ्गतः / तयोविनाशकस्तत्राप्राप्तबीजाद्यसाध्यकः // 93 // सम्भवत्सम्यक्त्वादि-भैषजो मरणादिदः। कमरोगः समुद्भवेत् // 94 // धर्मस्य प्रतिबन्धेन, शुक्लपक्षः पुमांस्ततः। एवमालोचयेदेतो. सम्यक्त्वाद्यगदं विना // 15 // ध्रुवं विनंक्ष्यतः प्राप्तौ, विकल्पः तस्य विद्यते / एतौ कालसही ज्ञात्वा, संस्थाप्यहिकचिन्तया // 26 // सम्यक्त्वाद्यगदार्थ सगुर्वादयोगभावतः। कृत्यकरणेन स्वां वृत्ति, कर्तुं संयममाश्रयन् // 17 // त्यजन् सिद्ध्यं भवेत् साधुस्त्यागोऽत्यागश्च तत्त्वतः / मिथ्याभावनयाऽत्यागो, त्यागोऽत्र फलमुत्तमम् // 98 // तत्वनैतदृशो धीरा, जीवे दृष्टगदियोगतः। आत्यन्तिकं बीजमेत-दवन्ध्यं मरणोज्झितौ // 99 // सद्भावाद्योग्यमेतन्नुरप्रतिकारौ जनिः पिता। धर्म एष सतामत्र, शातं पित्रोस्त्यजन् शुचम् // 100 // वीरोऽकुशलसम्बद्धां, परोपतापवर्जितः। सर्वथा सुगुरोः पाऽभ्यर्च्य भगवजिनेश्वरान् // 10 // साधूंश्च यथा विभवं, सन्तोष्य कृपणादिकान् / प्रयुक्तावश्यकः शुद्धनिमित्तो ह्यधिवासतः // 102 // विशुध्यमानौ महता, प्रमोदेन परिव्रजेत् / उज्झित्वा लौकिकाः सञ्जा, मार्ग लोकोत्तरं श्रयेत् // 103 // एतद्रूपं हि दीक्षायाः कल्याणाक्षा जिनेशितुः। न विराध्या बुधेनेषाऽनर्थभीतेः शिवेप्सुना / 104 // विराद्धाऽऽक्षा भवायैव, स्यादाराद्धा शिवाप्तये। क्रियाफलेन युज्येत, मुविधिःक्षितः स // 105 // IMP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust बा. के. सा. कोषा // 40 //
Page #45
--------------------------------------------------------------------------
________________ 20 // 41 // सात्त्विकः शुद्धचरणो, न विपर्ययमेति यत् / न चेद्विपर्ययः सिद्धिरभिप्रेतस्य निश्चिता // 106 // सदुपाये प्रवृत्तत्वान्नानुपायेऽविपर्ययः। उपेयसाधकोऽवश्य, स्यादुपायप्रवृत्तिमान् // 107 // तस्य संसारतः क्रोन्तिस्तात्त्विकीतरथा वृथा। निश्चयेन मतं ह्येतदन्यथाऽपीतराश्रयात् // 108 // स लेष्टुस्वर्णयोः शत्रु-मित्रयोः समभावभा। अनाग्रहः शमे रक्तः, सम्यक् शिक्षा गुरोः श्रयेत् // 109 // वासी गुरुकुळे सूरौ, प्रतिबद्धः सदर्थदृक् / विनीती मन्यते नातो, हितमन्यदिति स्थिरः // 10 // शुश्रूषादिगुणैर्युक्तस्तत्त्वेवभिनिवेशवान्। विधौ परः पठेत् सूत्रं, परो मंत्र इति स्मृतेः // 111 // बद्धलक्षो ह्यनाशंस, आयतार्थी लभेत तं / सम्यक् प्रवर्तते साधुर्धाराणां शासनं ह्यदः // 112 // अनियोगोऽन्यथाऽविधिना गृहीतो यथा। ध्रुवं च तदनारम्भान् , न किञ्चिच्चेद् विराधना // 113 // देशनायामत्र दुःखं, मार्गस्य त्ववधीरणा। स्याच्चास्याप्रतिपत्तिस्तन्नाधीतं ह्यर्थवर्जितम् // 114 // मार्गानुसारिणां नैषा, हेतुरर्थस्य विप्लवे। सूत्रारम्भाद् भुवं मार्गदेशनेऽभिनिवेशयुक् // 115 // सामान्येन क्रियारम्भः, प्रतिपत्तिस्तदा फलं / शेनावगमो बीज-युक्तोऽयं मार्गगामिनः // 116 // आपातेऽपायबहुलो, निरपायः श्रुतोक्तकृत् / समितः पञ्चभिर्गुप्तस्त्रिभिस्ता अष्टमातरः // 117 // प्रवचनस्य तत्त्यागोऽव्यक्तस्यानर्थवन्मतः। जनन्या वियुतो बालो, यथाऽनर्थपदं तथा // 118 // व्यक्तोऽत्र केवली साम्य-फलभूत इति सुधीः। परिशया द्विविधया, सम्यगेतद्विलोकयेत् // 119 // दीपं द्वीपं च स्यन्दन्त-मस्थिरं प्रोझ्य शक्तितः। यतेतास्यन्दनस्थेमार्थमभ्रान्तमनुत्सुकः // 120 // अतिचाररसंसक्तं, योगमाराधयेत्ततः / सिद्धरुत्तरयोगाना, मुच्यते पापकर्मभिः // 121 // आभवं शुध्यमानः सन्नारोहति शुभां क्रियां / शमसौख्यं लभेत द्रागपीडस्तु तपोयमैः॥१२॥ | व्याधिप्रतिक्रियान्यायान्न व्यथाऽस्य मनः श्रयेत् / परीषहोपसर्गाणा, भवरोगप्रमाथिनी // 123 // महाव्याधियुतः कश्चिद्वेदनातः स्वरूपवित् / निविण्णस्तत्वतस्तस्मात्सुवैद्यवचनेन तम् // 12 // अवगम्य विधानेन, प्रतिपद्यत तत्क्रियां / वृत्तिं यादृच्छिकी रुद्ध्वा, तुच्छं पथ्यं च खादति // 125 // स व्याधिना मुच्यमानो, निवQमानवेदनः। लब्ध्वारोग्यं वर्धमान तद्भावो लाभनिवृतः // 126 / / बोधाव्याधिशमारोग्ये, सिरावेधेऽपि निय॑थः। अनाकुलोऽभीष्टसिद्धः, क्रियायामुपयोगभाक् // 127 // यमे तपस्यगणयन् , पीडामुपसर्जनेऽव्यथः / वर्तत शुभळेश्यायां, वैद्य च बहुमन्यते // 128 // यथा तथा कर्मव्याधि-युतो जन्मादिवेदनः / शातदुःस्वस्वरूपत्वान् , निर्विण्णस्तत्त्वतस्ततः // 129 // गुरुक्तक्रियया कर्म-व्याधिं बुद्ध्वा विधानतः। प्रपन्नः सक्रियां दीक्षा, प्रमादाचाररोधकः // 13 // न्या // 41 // H Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #46
--------------------------------------------------------------------------
________________ सशिरसफलं दुःखा-नुबन्धी ताटा-वथेष्टा गर्हिता वि भगवद्वहुमानतः / तदा गुरु च बहु मन्यते / निय असारशुद्धभोजी सन् , कर्मव्याधिमुपद्रवन्। ध्यानं हीनं तनूकुर्वेश्वरणारोग्यमानयन् // 131 // वर्धमानोऽमधे / भावे, तल्लामे जातनिर्वृतिः। सरिक्रयाप्रतिबन्धेन, परीषहोपसर्गयोः // 132 // भावेऽपि तत्वसंवित्तः, कुशलाशय- TI.. वृद्धियुक / स्थिराशयस्वेन धर्मोपयोगात स्तिमितः सदा // 13 // वर्धते शुभळेश्यासु, गुरुं च बहु मन्यते / निसर्गभावतोऽसङ्ग-प्रवृत्तमहती क्रिया // 134 // भावसारा विशेषेण, भगवद्बहुमानतः। तदाशा.मन्यते यो मां, स गुरूं बहु मन्यते // 135 // अन्यथा पुंश्चलीचेष्टा-वचेष्टा गर्हिता विदां / विषानतृप्तिफलवन्न योगोऽस्य फलेन वै // 136 // संसारस्तत्फलं दुःखा-नुबन्धी तद्गुरुं श्रयेत् / अवन्ध्यकारणत्वेन, गुरुभक्तिर्महोदया // 137 // अतः परमसंवेगस्ततः सिद्धिरसंशया। शुभादेयः प्रकृष्टोऽसावेषा तदनुबन्धिनी // 138 // चिकित्सैवं-भवव्याधेर्न सुन्दरमित. परं। न विद्यतेऽत्रोपमान-मेवं प्रज्ञा च भावना // 139 // परिणामेन यस्त्वेवमपातिना विवर्धयन् / मासदिशभिः सर्वदेवळेश्या व्यतिव्रजेत् // 140 // एवं जिनेश्वराः प्राहुः, सर्वशुक्लयुतस्ततः / कर्मानुबन्धभित् प्रायो, लोकसझाविनाशकः // 141 // प्रतिश्रोतो गमः शश्वत्सुखयोगः स योगिराट् / श्रामण्यस्याराधकोऽसौ, प्रतिज्ञापूर्वृषोपमः // 142 / / एवं सर्वोपधाशुद्धः, सन्धत्ते शुभभावनां / निर्वाणसाधनी सम्यक्, सुरूपादिरतौ यथा // 143 // प्रादुष्पत्यविकलस्व-भा.. वाद क्लिष्टरूपतः / अननुतापिभाषाच, सौन्दर्यमनुबन्धतः // 144 // तत्तत्त्वखण्डनान्नान्या, प्रव्रज्या पूर्णतान्विता।पतज्ज्ञानमिति प्रोक्तं, शुभोऽस्मिन् योग आश्रितः // 145 // प्रतिपत्तिप्रधानोऽत्र (सत्ता अरूपिणी) योग्यो भावःप्रवर्तकः / प्रायो विघ्नं भवेन्नात्राशुभ यन्नानुबन्धयुक् // 146 // भावाराधनयाऽऽक्षिप्ता, योगाः सर्वे शिवावहाः। ततः प्रवर्तते सम्यग्निष्पादयत्यनाकुलः // 147 // एकान्तनिष्कलदैवं, क्रिया शुद्धार्थसाधनी। उत्तरोत्तरयोगाना, सिद्ध्या सदनुबन्धिनी // 148 // परार्थ साधयेत्सोऽतः, परं तत्कुशलस्सदा / सानुबन्ध प्रकारेस्तै/जवीजादिरोपणात् // 149 // क्रियावीर्यादियुक्तोऽसाववन्ध्यसुखचेष्टितः / समन्तभद्रः ,सद्ध्यान-हेतुर्मोहतमोरविः // 150 // रागरो-. गागदङ्कारो, द्वेषानलमहोदधिः। संवेगसिद्धिकृश्चिन्ता-मणिकल्पोऽयमिष्टकृत् // 151 // परार्थसाधकस्सैव, तथा कारुण्यभावतः / प्रभूतेषु भवेषु नाग घियुज्यन् पापकर्मतः // 152 // वर्धमानानेकशुद्ध-भावैराराधनाऽनघा। प्राप्यतेऽनेन चरमे, भवेऽचरमजन्मभूः // 153 / / पूर्णपरार्थनिमित्तं, तत्राधाय समां. क्रियां / रजो मलं च मि—य, क्षायिकं शानमाश्रितः // 15 // सिध्येद खुध्येत निर्वायात्सर्वक्लेशान्तकृद्भवेत् / एवं दीक्षा प्रपाल्यासौ, सिद्धो ब्रह्म 42 परं दधस् // 155 // क्षीणजन्मजरामृत्यु-दुःखश्च मङ्गलालयः / झीणानुबन्धशक्तिः स, सम्पूर्णात्मस्वरूपभाक् // 156 // . IN Jun Gun Aaradhak Irusel
Page #47
--------------------------------------------------------------------------
________________ // 43 // अक्रियः स्वीयभावस्थो निराकारो निरञ्जनः। अनन्तज्ञानक् शुद्धो, न शब्दो न रसो गन्धो // 157 // न रूपं स्पर्शभाग न च, सत्त्वा अरूपिणोऽनित्थस्थस्थानाः निष्ठिताः सदा // 158 // अनन्नशक्तिभाजस्ते, सर्वाबाधाविवर्जिताः / सर्वथा निरपेक्षास्ते, प्रशान्ताः स्तिमिता घनाः // 159 // एषोऽसंयोगिको मोदो, मतोऽतः परमो बुधैः। अप्रमोदः परापेक्षा, संयोगो विरहान्तिमः // 160 // फलमेतस्य न फलं, विनिपातपरं हि तत्। मोहाद्बहुमतं मुग्धैः,सुख संयोगजं भवे // 161 // ततोऽनर्था अपर्यन्ता,पतद् भावरिपुः परः। नातो भगवता प्रोक्त, आकाशेनास्य सङ्गमः // 162 // स्वस्वरूपे स्थितः सिद्धो, नान्यत्राकाशसङ्गमः / न सत् सदन्तरं यायात् , तत्त्वं केवलि." वेदितम् ॥१६शानियेन मतं यस्मात् , तत्र योगो वियोगवान् / नैष योग इतो भिन्नलक्षणो नेच्छया युतः // 16 // स्वभाव एष सिद्धाना-मनन्तानन्दसङ्गतः। उपमा विद्यते नात्र, गम्यतेऽनुभवेन तत् // 165 // आक्षेषा जिनचन्द्राणां, सर्वज्ञानां यथार्थिका। एकान्तेन यतो नेषु, कारण वितथोदितेः // 166 // नानिमित्तं च कार्य स्यात् , परं दृष्टान्तमात्रतः / सर्वशत्रक्षये कश्चित् , सर्वव्याधिवियोगवान् // 16.7 // सर्वाभीष्टार्थसंयोगात्पूर्णेच्छोऽनुभवेत् सुखं / ततोड़-. नन्तगुण सिद्धौ, रागादिरिपुनाशतः // 168 // रागाद्या रिपनो भावादातंकाः कर्मवेदनाः। ज्ञानदृष्टगदिकाः स्वेष्टा, कृतार्थत्वादनीप्सता // 169 // एवं सुखमयाः सिद्धा, न गम्या इतरैर्जनः / यथा शमसुखं क्रुद्धो, रोगीवारोग्यसम्भवम् // 170 // सुखं न विन्दतेऽचिन्त्यमत एतत् स्वरूपतः। साधनन्तमपेक्ष्यक, प्रवाहेऽनाद्यनम्तकम् // 17 // तथाभव्यत्वभावादे-भगवन्तः सिद्धिमास्थिताः / चित्रं तत्फल मेदेन, नान्यथा सहकृद्भिदा ॥१७सा तथाभव्यत्वपाको हि, सहकारिण आश्रितः / इत्यनेकान्तवादोऽसौ, तत्ववादश्च : ल्वयम् // 173 // मिथ्यात्वं परथैकान्तो, व्यवस्था नात्र सम्भवेत् / सिद्धत्वं संसरतां यत्तन्नाई. कर्मयोगतः // 174 // अबद्धस्य च का मुक्ति-स्तच्छब्दार्थविनाकृता। अतीतकालवद्वन्धोऽनादिमान् स प्रवाहतः // 175 // अपद्धबन्धनेऽमुक्तिः, सदा बन्धप्रसङ्गतः। नाबद्धमुक्तयोर्मेदः, काञ्चनोपलमेदवत् // 17 // वियोगः कर्मणोऽनादेः, नदिक्षेन्द्रियविना। दिक्षात्मनि नादृष्टे, नर्ते तां विनिवर्तनम् // 177 // नानिवृत्तौ शिवप्राप्ति-न तस्यास्तिविपर्ययः। तुल्या भव्यैर्न सयुक्त्या, केवलात्ममयो न च // 18 // भावियोगानपेक्ष्येह, केवलवान साम्यता। सदा विशेषतोऽसत्यं, तथाभावत्वकल्पनम् // 179 // कल्पितत्वे च दोषोऽयं, चेदात्मा परिणामवान् / भवेत्तदा भवेद्वन्धो, नयैः सर्वस्तु सम्मतः // 180 // नारोपो भवभावेन, न कर्मात्मस्वरूपकं / न ह्येतत्कल्पितं नैवं, भवमो. HAPP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust OOOOOOOOOOOO बा. के. सा. कोचा.
Page #48
--------------------------------------------------------------------------
________________ यचा 44 // शादिभिन्नता // 181 // भवाभावमया सिद्धि-न नोच्छेदे च जन्मिता // सामञ्जस्यं न त्वानादि-भत्ताहेतुः फलं / चन // 18 // स्वभावकल्पनाऽयुक्ता-निराधारोऽन्वयः कुतः / जीवस्यैव तथाभावे, सर्व युज्येत तत्खलु // 18 // सूक्ष्ममर्थपद विक्षरेतश्चिन्त्य मनीषया / अपर्यन्तं शिवे सौख्यं यत्ततोऽदः परं पदम् // 14 // सर्वथाऽनुत्सुकत्वेन, मा नाभावः सिद्धिमीयुषां / लोकान्तवासिनः सिद्धा, अनन्ता एकसंस्थितौ // 185 // अकर्मणां गतिः पूर्व-प्रयोगाविषुवत तथा। कर्मपविनाशेना-सङ्गादलाबुवत्पुनः // 186 // नासदस्पृशदत्या, गमनं लोकमूर्धनि / साऽप्युत्कविशेषेणो-च्छेदो भव्याङ्गिना नहि // 187 // ये सिद्धाः सेत्स्यन्ति तेऽमी, निगोदानन्तभागगाः॥ अलइण्या गोलका लोके, गोळेऽसंख्यावगाहनाः // 188 // एकावगाहनेऽसंख्या, निगोदा अंशमेदतः॥ एककस्मिन् निगोदेवासवोऽनन्ता जिनः स्मृताः // 189 // भव्यत्वं योग्यतारूप, योग्याः सर्वे ने कार्यगाः / मूर्तयोऽखिलदारुणांन कुम्भाः सर्वसन्मृदाम् // 190 // व्यवहारनयेनेदं, तत्त्वानोऽप्येष वर्तने / विशुद्धेस्तदनेकान्त-सिद्धिनिश्चयतोऽमलः // 193 // आझषा सर्वतो भद्रा, सर्वज्ञानां तु शासने / आद्यान्तमध्यकल्याणा, कपच्छेदातपर्युता // 192 // परिशुद्धिः पुनबन्धा-भावादिभ्योऽस्ति योग्यता / लिङ्कमेतप्रियत्वाख्यं, गम्यं योग्यप्रवृत्तितः // 193 // संवेगसाधकं नित्यं, नैषान्येभ्यो वितीर्यते / विस्खलिङ्गतो ज्ञेया-स्ततस्तदनुकम्पया // 194 // अदानमामकुम्भोद-झातेन हितकारकं, निन्दया दुर्लभो बोधि-स्वेिषामित्यनुप्राहुः // 195|| आक्षाविशुद्धतेकान्तात्, फलं, तदविरोधतः / महोदयफला शास्तु-बहुमानात् शिवप्रदा // 196 // प्रत्लेः पूर्वधरोजिनागमसुधासिन्धोः समुद्धत्य या, हुब्धा सङ्घहितावहा सुखकरी सत्पश्चसूत्री शुमा। व्याख्याता हरिभद्रसूरिचरणैः सद्धेतुवाक्यालया, सा परिचिताऽऽशु संस्कृत गिरा भव्यबजानवदा // 1 // मेवाते शुचिमण्डळेऽनघनुपे राज्य सदा शासति, सद्धर्मेण फतेहसिंहनृपतौ श्रीआदिनाथाचके / प्रामे सायरसदिक्षतेत्र मकभूनकट्यमाजि प्रभोः, प्रासादेन पवित्रिते द्विदशमाधीशस्य दृब्धा मुदा // 2 // वहिवस्वळूचन्द्राब्देष्वतीतेषु च विक्रमात् / सुखबोधाय संहब्धा, संस्कृते पञ्चसूत्रिका // 3 // पापं हत्वा गुणान् धृत्वा , श्रामण्यं परिभाव्य च 2 गृहीत्वा तत् 3 प्रपाल्यालं 4, मोक्षं तत्फलमाश्रयेत् 5 // 4 // इत्यस्यां पञ्चसध्या मो। अधिकासन निरीक्षतां / आत्मनाश्रयतां सम्यक् महानन्दं यतोऽवताम् / // 5 // इति आगमोद्धारकआचार्यप्रवर-श्रीआनन्दसागरसूरिपुङ्गवसंदृधा संस्कृतपञ्चसूत्री // PISOACSOKOOKONG Pau Co हा .के.