________________ SOC वतार चारालाद्यध्ययनस्याधुना श्रीदशकालिकश्रुतगतषड्जीवनिकायस्य चाध्ययनानन्तरं षडजीवनिकायवधकर्मबन्धश्रद्धावधपरिहारतत्परीक्षादिसद्भाव एव साधुसाध्वीनामुपस्थापनादि जायते, एवं च सति श्रीजैनशासने प्राणातिपातधिरमणस्यासाधारण्येन प्राधान्यमस्ति, तत्र को विवदितुं शक्नोति प्राधान्ये च तस्यादाघुपन्यासो पक्तियक्त एवेति / श्रीजैने शासने यद्यपि सर्वेऽपि हिंसादय आश्रवाः कर्मागमकारणभताशभयोगनिरोधायैष प्रतिपादिताः, परं पृथक पृथक् तेषामवान्तरकारणान्यपि सन्ति / यथा प्रथमवते हिंस्यादीनां रक्षण प्रधानतया वैरानबन्धाद्याश्च गौणतया, तथा द्वितीयस्मिन्नपि कमोगमकारणाशुभयोगनिरोधवत मृषा वादयितर्यत जिह्वाछेदादयोऽनर्था नृपादिभ्यो भवन्ति तद्वारणं मुख्यतयाऽस्ति, अत एवाणुवतस्यास्योञ्चारणे स्थूलस्य मृषावादस्य लक्षणमेतदेवाच्यते-यो जिह्वाछेदादिकरो मृषावादस्तं द्वितीयेऽणुवते प्रत्याख्याति श्रमणोपासक इति / अत्रेदमवधेयं यदत-यथा वधविरतौ जगवर्तिनां सर्वेषामसुमतां रक्षणं तद्विषयकाशुभकर्मागमनिरोधाय वधस्य निषेधद्वारा रक्षणमभिमतं, न च जीवनेच्छायामसंयतानामसंयमविषयाऽनुमोदनीयताऽऽसज्यते, ईर्यासमित्यादीनां तद्रक्षणप्रधानानां प्रवचनमातृणां पापसाधनापत्तेः। तथा द्वितीये त्वणुवते स्पष्टमेव मृषा वदतामसंयतानां जिलाछेदादि. डण्डविषयताया वारणमेव फलं, तथा चासंयतानामपि जिह्वाछेदाद्यनों मा भूदितिकृत्वैव स्थूलमृषावादानिरम तदनर्थहेततामाविर्भाव्यैव कार्यते, स्थूलमृषावादाद्विरमणं यथा पापागमनिरोधवत् जिह्वाच्छेदाद्यनर्थहेततया वार्यते तथा स्थूलप्राणविषयतया स्थूलप्राणातिपातविरमणवत् मृषावादोऽचित्तद्विपदचतुष्पदविषयतया निवार्यते इति, अपदविषयमृषावादोपलक्षणतया द्विपदचतुष्पदकन्यागोभूमीना द्विपदचतुष्पदानां मृषावादो यो जिहाच्छेदादि. राजदण्डकारणीभूतः स प्रत्याख्यायते, एवं प्राचीन मृषावादत्रयमवसेयं, शेषद्वयविचारस्त्वेवं-यद्यपि न्यासापहारोयो मावाटे स्थले प्रत्याख्यायमाने प्रत्याख्यायते, स स्थूलदृष्ट्या न्यासस्य परार्पितस्य सौवर्णिकादेरपलपनात स्तेयापतामेवानुधावति, अस्ति च तत्र फलरूपता स्तेयस्य, परं तत्रेदमवधेयं यदुत-आदो तावत यः कश्चिन्न्यासमर्पयितमिच्छति स तावत्तत्र नगरादो यस्मै न्यासमयितुमिच्छति तस्य प्रामाण्यं यथायोग्यमवश्यमन्वेषयति. अन्वेषयंश्च यथायोग्यं पृच्छति जनान् यथाऽमुकः कीदृशः सत्यवाक् प्रामाणिकश्चेति, तत्र च यदा जनेभ्यः स / | भ्यासार्पकः समाकर्णयति यत् त्वया पृच्छयमानः स श्रेष्ठयादिः प्राणान्तेऽपि नासत्यं वक्ति, न चापढतोऽपि धविरतौ जगदिकरो मृषावादस्त अत एवाणवानरोधवत मृषापा जीवनेच्छायामसमतमतां रक्षणं तयवते प्रत्याख्याति प्रोचारणे स्थूलस्य व शिखाछेवा CSS - OOOO // 27 // MP.P.AC.Gunratnasuri M.S: Jun Gun Aaradhak Trus101