________________ तर्काः प वतारः // 7 // साधूनां महाविदेहसाधूनां च महावतेषु चतुर्थे महावते 'बहिद्धादाणाओ विरमणमित्येवंप्रत्याख्यानेन चतुर्महावत. त्वं भवति, परं श्रावकाणां तु सर्वेष्वपि शासनेषु पंचैवाणुव्रतानि / तत एवं ज्ञातधर्मकथादिषु श्रोनेमिजिनशासनादिगतानामपि सम्यक्त्वमूलानां द्वादशानां व्रतानामुक्तः स्वीकारःश्राद्धानां सङ्गच्छते इति / यद्यपि चागमधुरन्धराः जो हेउवायपक्खमि हेउओ आगमे य आगमिओ'त्ति धृत्वा प्रतीकं सम्यग्दर्शनादिभिः साध्या मोक्षाद्या हेतवादरूपाः भव्यत्वजीवत्वादयश्च साध्या न केनापि इति ते आगमिका इति व्याख्याय आगमिकेष्वर्थेषु युक्तीनामुपल्यासमेव निषेधयन्ति केचित केचित 'आणागिज्झो अत्थो आणाय चेव सो कहेयन्वो / दितिअ दिटुंता सिद्धंतविराहणा इहरे'त्युक्त्वा सर्वेषामर्थानामाज्ञाग्राह्यत्वमादौ व्यवस्थापयन्तु, पश्चाच्च यत्रार्थसाधने दृष्टान्तशब्दोपलक्ष्याण्यनुमानादीनीतराणि मानानि स्युस्तत्र तान्यप्यवश्यं प्रयोक्तव्यान्येव / तथा च श्रद्धानुसारिणां जीवानामाशयैवागमोक्तपदार्थानां श्रद्धानेऽपि तर्कानुसारिणामपि सिद्धान्तोक्तानां प्रदार्थानां श्रद्धानं सुकरं भवतीतिब्याख्यानयन्तीति. द्वितीयपक्षमाश्रित्य युक्तिळेशोऽत्र दर्शाते-अष्टादशसु पापस्थानेषु आश्रवस्थानेऽवतेषु चादात्रेव पठ्यते प्राणवधः, अतस्तत्सर्वदेशविरतिरूपेषु महाव्रताणुव्रतेषु युक्तमेवादो तस्य पठनं / किश्च-प्राणानां जातो घातो, नहिंसकेन च हिंस्येन प्रतिकर्तुं शक्यः, आभवमुपार्जितानां तद्भवजानां सकलानां शक्तीनामक्षायिकाणां नांशी जायते, नचेक्मन्यपापस्थानकविपाकः। विदुषामंविदुषां व्यवहारिणामयवहारिणां यथा वधोऽप्रियो, न तथानुतादीमि, सर्वे प्रवादाश्चात्मघातापातभियापि वधवर्जनस्वावश्यकतामभिदधति, वैरानुर्वन्धिवरकारणं च प्राणवधाए, नारकस्यायुषो बन्धोऽपि प्राणवधादिमयेन मांसाहारपञ्चन्द्रियवधाद्विनेत्यादिभिर्युक्तिभिर्युक्तसेव प्राणवधस्य प्रापस्थामादिषु तद्विरमणस्य महावतादिषु चादौ स्थापनमितिः। तत एवं चिकस्यापि जीवस्य सस्यक्त्वादिगुणामां प्रापणे सति चतुर्दशसु रज्जूष्वमायुद्घोषण जातमिति प्रतिपाद्यते इति / तदनन्तरं भाषयैव व्यवहाराणां मुलस्य बन्धनात्, विसंवादे तथाषिधे वादेच यावजीवमपि वैरफ्लेशादीनां वृद्धरवलोकनात्कुत्रचिव तथाविधेऽस्मित एकस्य सकुटुम्बस्य घातस्य दर्शनात् विसंवादरूपो मृषावादः / किञ्च-सर्वेषामपि कुपथप्रपादानामुत्पत्तौ स्थिती वृद्धौ प्रभावनायां च मृषावाद एव समेधते। जैनेऽपि :शासने नि.किञ्चिदन्यत् प्रापस्थानं तथाविधमनर्थ सूत्रयति यादृशं मुष्पवादः,यत एकभवेनापि 'पुस्मुत्तभासगाणं बोहिणासो अणतसंसारो' तिवचनाम् उत्सूत्ररूपण / T IP. Ac. Gunratnasuri M.S. : Jun Gun Aaradhak Trust