________________ तर्का वतारः सुहमा शूले'ति 'तसबायरपजतं'तिशास्त्रवचनात्तीर्थान्तरीयैश्च स्थूलदृष्टिभिरपि जीवतया शायमानत्वाद्वा कथञ्चि-. जीवेषु स्थूलत्वं प्रोक्तयुक्त्या चा प्राणवधविरमणस्य विवक्षितं स्थूलत्वं सद्भिरभिमन्तव्यं स्यात्, परमत्र जीवशब्दस्तत्पर्यायो वा प्राण्यादिशब्दो न स्थूलत्वेनादिष्टः, अत्र तु स्थूलप्राणवधविरमणमित्यादिष्टं / शास्त्रेष्वपि च सर्वस्मात् प्राणातिपाताद्विरमणमिति। लक्षणेऽपि हिंसायाः 'प्रमत्तयोगात् प्राणव्यपरोपण'मिति। प्राणाश्च वनस्पत्या-. दीनां महान्त इति प्रागुक्तमेव / न चात्र रूढिस्नुसतच्याऽस्ति, रूढितस्तु विकळेन्द्रियाः प्राणा इत्युच्यन्ते।। अत्र सामान्येन यावत्वसं वधस्य वर्जनमस्तीति चेत् सत्यं, प्रथमं तावत् जीवानां स्वरूपतः स्थूलत्वं. सूक्ष्मत्वं चामूर्तत्वान्नास्ति, प्राणा अपि न प्रसानामेव स्थूला इति / स्थूलप्राणवधविरमणमिति किंवाच्यमिति स्यात् सन्देहः / कोशकाराम्तु 'जीवेऽसुजीवितप्राणा' इतिवाक्येन प्राणशब्द आयुर्मात्रवाचक इत्याहुस्तदत्रावश्यं विचार्य 'तत्त्वं / अत्र हि स्थूलपाणवधविरमणमिति वाच्ये मध्यगतं प्राणिशब्दं विलापन संशूलप्राणवधविरमणमित्युक्तं / प्राणपर्यन्तानुधावनं च प्रथमं तावजोवानां स्वरूपतोऽजरामरत्वान्न वधी मरणं वास्ति / तत एव चौन्यते 'पञ्चन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिःश्वासमथान्यदायुः। आणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा' // 1 // इति / 'एपहिं विप्पओगो जीवाणं भन्नए मरण मित्यादि च, ततश्च प्राणातिपातविरमणमित्यादि. सर्व प्राणशब्देनोपलक्षितमुक्तं / किञ्चाणुव्रतानां यत् प्रकृतिसुन्दरत्वमुद्गीर्यते, तदशुभाश्रवनिरोधात् / अशुभाऽऽश्रवाः श्व न प्राणसङ्ख्यामनुसरन्ति, न दशप्राणधरपश्चेन्द्रियविनाशेन सममेकेन्द्रियादिदशप्राणविनाशनं, किन्तु HEREHTHE DC Ocाल नेन्द्रियकायबलादिगतं सामर्थ्य ततोऽनन्तगुणविशुद्धं क्रमशो द्वीन्द्रियादीनां, तत एव च पञ्चेन्द्रियवधादिभिर्नरकायुष आश्रवः / किञ्च-ऋषिहत्याकारकाणां यन्महावैरत्वं श्रीभगवत्यादिषु प्रतिपादित 'चेइयदश्वविणासे इसिघाए इत्यादिना दुर्लभबोधित्वं च ग्रन्थेषु यदुक्तं, तत्क्षयोपशमादिजन्यस्य जीवगुणसमुदायरूपभावप्राणस्य सामर्थ्यम.प्रेक्ष्य। एवं च प्राणिप्राणरक्षाविषये ओघनियुक्त्यादिशात्रषु प्रतिपादितावुत्सर्गापवादावपि सुखोनेयौ भविष्यतः। स्पष्टीभविष्यत्येतस्मादधिकारात् सचित्तानामप्यन्नानां भक्ष्यत्व मांसादीनामभक्ष्यत्वं च कथमायः कृतमित्यस्य तत्वमिति। अनादिका क्रमः पूष रूढीतः स्थूलप्राणवधविरमणाद्रिकोऽणुवतादिषु, परमेष विशेषः यदुत:-द्वाविंशतिमध्यमजिनतीर्थ THPLAC GunratnasuriM.S. Mod Jun Gun Aaradhak Trust