________________ ता वतारः // 14 // माश्रितानां तु रजोहरणादिषु धर्मसाधनत्वबुद्धेः सद्भावान्ममस्वाभावः, तस्मात्तेषां सत्यपि ग्रहे परिग्रहत्वं नेति I योग्यमवधारयन्ति संयमसाधनानां धारणं साधूनामिति / किञ्च-परिग्रहशब्देन सामान्येन ममत्वस्यैवोद्देशात् 'मूर्छा परिग्रह' इति श्रीतत्त्वार्थकारैस्तत्त्वार्थे, तथा श्रीशय्यम्भवसूरिभिः श्रीदशवैकालिकसूत्रे 'मुच्छा परिग्गहो युत्तो णायपुत्तेणे'त्युक्त / अन्यच्च मूर्छाया ग्रहणादेव प्राव्यैिः सह धार्याणामपि द्रव्यपरिग्रहतया गणनं कृतमस्तीति / एवं च 'यश्चेह जिनवरमते' इत्युपक्रम्य श्रीप्रशमप्रकरणकारैः 'संलेखनां च काले योगेनाराध्य सुविशुद्धा'मित्यन्त्येन ग्रन्थेन यत् प्रकृतिसुन्दरत्वं दर्शितं तत्सर्वमप्यनूदितमवसेयं, परं केचित् लौकिकसुन्दरव्यवहारवत् व्यवहाराः प्रकृतिसुन्दरा अपि पेहलौकिकफलंपर्यवसाना भवन्ति तद्वन्नैतान्यनुव्रतानि, किन्तु हितसुखक्षमत्वकारकाण्यपि सन्ति, तानि पारलौकिकफलसम्पादनेऽपि प्रत्यलत्वादानुगामुकानि प्रेत्य सन्तीति दर्शनायाहु:-'आणुगामियत्त'ति, अनुव्रतानामानुगामुकत्वादेव श्रीप्रशमरतिकारैः 'प्राप्तः स कल्पेष्विन्द्रत्वं वा सामामिकत्वमन्यद्वा / स्थानमुदारं तत्रानुभूय च सुख तदनुरूपम् // 307 // नरलोक मेत्य सर्वगुणसम्पदं दुर्लभां H पुनर्लब्ध्वा / शुद्धः स सिद्धिमेष्यति भवाष्टकाभ्यन्तरे नियमादिति, तथा श्रीयोगशास्त्रकारैः श्रीहेमचन्द्रसरिभिः श्रीयोगशास्त्रे 'प्राप्तः स कल्पेविन्द्रत्वमन्यद्वा स्थानमुत्तम'मित्युक्त्वा 'शुद्धात्मान्तर्भवाष्टक'मित्युक्तं, पवित्रसमे उदयने राजर्षी अत्यक्तवैरोऽप्यभीचिद्देवत्वमाप तदनुवतमाहात्म्यादेवेति / यथैव हि आश्रवनिरोधरूपत्वाद देशविरतिरूपाण्यणुव्रतानि देशविरतात्मनां नव्यकर्मागमरोधेन हितकारकत्वात् प्रकृतिसुन्दराणि, तथैव परेषामपि तदीयंजीवनेच्छापरिपूर्णताद्यैरुपकारकाणीत्युक्तं 'परोपकारित्व'मिति / न च वाच्यं तावजोवानां वधाद्विरमणं व्रतोत्सुकः स्वाश्रवरोधाय कुर्याद्यत्तत्तु वरं, परंपरेषां हिंसास्थानमापद्यमानानां जीवानां त्वविरतत्वान्न तज्जीवनादीच्छा वतिनां श्रेयस्करी, तदभावे च (न) प्रथमस्यापि व्रतस्य परोपकारित्वमिति / यतः प्राक्तावत् 'सब्वे जीवा वि इच्छंति जीविउं न मरिजिउं / तम्हा पाणवहं घोरं निग्गंथा वजयंति गं' // 1 // तिपारमर्षवचनान् मृषैवैतद्वचो, यदुत-परेषां जीवनरक्षणापेक्षया नाणुव्रतादीति / किञ्चोपकरणेषु संसक्तिजातादीनां कीटादीनामपि पारमर्षे 'नो ण संघायमावजेजेति 'पगतमवक्कम्मे त्यादि चोक्तं / अन्यच्च प्राणिनां प्राणानां रक्षणायैवं हि संसर्गमार्गगमनप्रसने पारमर्षेऽभिहितं. 'उद्धट्ट पाए रीएजे'तिः। अन्यच्च .. प्राणानां रक्षणमेब “नेष्टव्यं चेत्, बसस्थावर Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. // 14 // / JA