________________ ता घतारः // 31 // नमाख्याय वेश्यानाथपरापरिणीतपरिगृहीतानां परवारत्वं मनीषिभिराम्नायते। अत्र च विद्यमानाः स्वदासः कालान्तरेऽपि परिणीयाऽऽदत्ता दासः स्वदारत्वेनाख्याय स्वदारसम्तोष एव परदारगमनविस्मणतयाऽऽम्नात इति। यद्यपि श्रावकप्रज्ञप्त्यादिषु तुर्येऽणुवते स्वदारसन्तोषिणोऽतिचारत्रयं अनलक्रीडादिरूपं, परदारवर्जिनां चातिचाएपञ्चकमित्वरणममादिरूपमिति भिन्नत्वेनाख्यातं, तथापि श्रीउपासकदशाले तु "सदारसंतोसिए पंच अझ्यारे तिवचनेन स्वदारसन्तोषिणामपि पञ्चकमप्यतिचाराणामाम्नातं, शायते च तेन यत् परिणयनकाळे परिणेतृश्रेष्ठयादिकन्यानां सख्यो भवन्ति यास्ताभिः सवयआदिगुणविशिष्टा यावत् समानभर्तृकत्वादिप्रतिक्षावल्यः तासां दासत्वादिना परिणयनाद्यभावेऽपि स्यात् गृहिणीतया ग्रहः, तासु चेत्वरापरिगृहीतास्वरूपावतिचारौ नासम्भविनाविति / भगवतां श्रीहरिभद्रसूर्यादीनां काळे च तथाविधव्यवहारस्याभावात् अतिचाराणां भिग्यधिकारितया व्याख्या कृतेति। ननु पुरुषाणां स्वदारसन्तोषे भेदद्धयमाख्यायते, आद्यस्तु तत्र वतप्रतिपत्तिकाळे याः परिणीताः परिग्रहीताश्च ता विमुच्य परेषां दागणां यावजीवं त्यागं विधाय क्रियते। द्वितीयस्तु कालान्तरेऽपि याः परिणीयन्से परिगृह्यन्ते च ता अपि स्वकीयदारत्वात् स्वदारा गण्यम्ते, ततश्चान्येषां दाराणां परिणयन पहिणं / चास्वादास्सन्लोषिणामपिः मुत्फलं भवति, न च तमने शोऽप्यतिचारस्य गण्यते, तहि स्त्रीणां परिणीतस्य परिगृहीतस्य वा भर्तुर्मरणे परस्य भर्तुर्वरणं कथन-व्रतमर्यादायामानीयते? इति चेत् / सत्यं, स्त्रीणामेकश एव परिणयनविधानस्य लौकिकलोकोत्तरैः शास्त्रलोकव्यवहारेण च सिद्धत्वात् , समग्राणामपि व्रतानां शास्त्रलोकव्यवहाराणामनुसारेण भावादितिः। किंच-व्यवहारमाश्रित्यैव शास्त्रेष्वपि व्यवस्था निबध्यते, तेन पानीयादीनां पेयत्वं न तु मूत्रादीनां, अनादीनां भक्ष्यस्व न त्वमेध्यादीनां, पश्वादीनां तिरश्चां घातका व्याधादयोऽधमा अस्पृश्या अशाचतेयाश्च गण्यन्ते, सदपेक्षया प्रत्यहं मैथुनोपसेवनपरा नरा ये एकादिन्यूननवलक्षगर्भजासंख्य सम्मूर्छिममनुष्यान् प्रन्ति तैः किं स्याद् व्यवहर्तव्यं ?, परं व्यवहारमपेक्ष्यैव व्यवस्थेयमिति / किञ्च-जनपदादिभिः सत्यत्वेनाभिमताना वचनानां सत्यत्वं श्रीप्रक्षापनादिषु 'जणवयसंमयेत्यादिना प्रतिपादितं, तथाविधवचने च न तत्त्वतोऽसत्यत्वेऽप्यसत्यत्वं, न च तथावचने द्वितीयव्रतस्यातिचारोऽपि। तृतीये तु स्वत्वपरत्वव्यवहारो लोकसिद्ध एव गृहीतः, तक्षपेक्षयवादत्तादानादयो दोषाः स्तेनाहृताव्यिवहाराश्च / विचार्यतत् सर्व कल्याणकामैः // 3 // H Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust