________________ तर्का toi 22kg सूत्र वतार: // 30 // = सेन सह महता दण्डेन दण्ड्यते, क्वचिकादाचित्केऽल्पे चौरे महामपि गृहणानोऽल्पार्धन तथा दण्ड्यते इति, स्तेनाहृतं गृहणतोऽतिचारता, स्तेनस्य महत्त्वाल्पत्वमाश्रित्य दण्डस्याल्पमहत्तयोर्भावादिति / स्तेनप्रयोगातिचारेऽपि स्तेनस्य तथाविधां प्रसिद्धि तथाविर्धा क्रियां च व्यवहारगतामवलोक्य पश्चात् सत्प्रयोगस्य स्वरूपं साभिप्रायेतररूपमल्पमहालोभलाभादिरूपं च समाश्रित्य निर्वय॑ते नृपादिभिर्दण्ड इति, तस्कृतेराम्नातात्तिचारता। कूटतुलाकूटमानकरणानि च स्पष्टतया व्यवहारिणामप्रामाणिकत्वविधायकानि नृपत्यादिशामादिषु चावश्यं दण्डहेतवो भवन्तीति तेषामाख्याताऽतिचारता। तत्प्रतिरूपकवस्तुव्यवहारोऽपि कूटतुलादिया--प्रतीति माशको. दण्डाविहेतुश्चेति सोऽध्यत्रातिचारत्वेनाख्यायमानो नानुचितिमञ्चति / विरुद्धराज्यातिक्रमस्तु यद्यपि सैनया रूपो व्यवहारिकाणां नास्ति, परं राशामाशासारत्वात्तत्खण्डनविराधने महतोऽपराधस्य कारणतयाऽभिमते इति तस्यातिक्रमस्यातिचारता, बहुधा च तथाविधलोभप्रस्सतया सोऽतिक्रमो भवति, भवति च तत्र बहुधा तथाविधक्रयविक्रयायेव हेतुरित्यदत्तादानविरमणस्यातिचारतातस्योदितेति। यद्यप्यत्र स्तेनाहृतादानादीनामेवातिचारतोक्ता परं सर्वाङ्गिरक्षामूलत्वाजैनधर्मस्योचितां प्रति शतं रूप्यकान् रूप्यकपञ्चकादिरूपामधिककलाऽऽदानमपि नोचितं / तथा धान्यादीनां क्षयादौ दुर्भिक्षादिषु च स्वकीयानामपि धान्यादीनां मर्यादाधिकद्रव्यादिना विक्रयणमपि एतद्वतवतामनुचिततयैव श्रावकप्राप्तिवृत्त्यादावानात। अत्र चाधिककलाग्रहणादिषु नृपत्यादिभिर्यद्यपि दण्ड्यत्वं नास्ति, तथापि आपत्तिपतितेषु परेषु दयाशून्यत्वं निश्शूकत्वमंचमत्वं चावश्यं सामान्यलोकेनापि गण्यते इति परिहार्यमवश्यं। तृतीयाणुवतविषयताऽनुचितकलाग्रहणादीनां साक्षाद्धिंसालीकरूपत्वाभावात् चौरादिवसथाविधानुचितकलादीनामादाने लोके खिसापात्रत्वाच्च / यद्यपि कलादानादिरूपः स्ववस्तूनां यथेच्छ मूल्यादानादिरूपो व्यवहारोऽस्ति व्यापाररूपतया, परं लौकिकगतस्य व्यवहारस्य तत्र तथाविधाधमत्वात् चौर्यादिवदयोग्यस्वात् स्थूलादत्तादानतेति / यद्यप्यत्र चतुर्थेऽणुवते स्थूलकमैथुनविरमणमित्येवोक्तं, तथापि आदौ तावत् स्थूलं मैथुनं द्विधा-पकं तावत् विद्यमानपरिणीतदारेभ्यः परेषां सर्वेषां दाराणां वर्जनात् , यथाऽऽनन्दादिभिर्दशभिः श्रावकैरुपासकदशाङ्गवर्णितः कृतं सत्, अपरं च परदारगमनवर्जनात् / परदारत्वं च यद्यपि शास्त्रेषु परपरिणीतपरिगृहीतानामाम्बायते, ततधापरिगृहीतागमनादीनामतिचारता कथ्यसे, पर चरित्रादिषुः सामान्येन सर्जAc.Gunratnasuri M.S. Jun Gun Aaradhak Trust तथा धान्यादीनां भयानमेस्योचितां प्रति शतस्योदितेति। यद्यप्यत्र स्वाति च तत्र बहुधा तथाil === // 30 // OM