Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 36
________________ नर्का वतार: स्वीकर्तव्यमेतत् व्यवहारपतितं यत्-पुरुषाः पूर्वेषां कलत्राणां परिणीतानां सद्भावेऽसद्भावे वाऽपरस्त्रीपरिणयनं कर्तुमधिकारिणो, न तु स्त्रियः, तासां त्वेकश एव परिणयनं व्यवहारपतितं शास्त्रसिद्धं च / किञ्च-स्त्रियो हि वीर्यसक्रमद्वारेण गर्भस्य धारिकाः, ताला चानेकभर्तृकत्वेऽनेकपुरुषवीर्यसाडूर्येण सङ्करवर्णप्रजोत्पत्त्यादि भवति, कामातुरत्वाच्च पूर्वभर्तुर्मरणमप्याचरेत, अन्यत्राभिरन्तुमनसः पूर्वसन्तानादिमारणमपि कुर्यात् / कुलपरिगृहीता तु स्त्री विधवावस्थां गता अपि भर्तुकुलं रक्षेत्, स्तनपायिनामपि स्वापत्यानां पालनं कुर्यात् , युक्तमं चातः स्त्रियां पुनर्विवाहस्याकरणं / तथा च तासां सकृत् परिणयनं, परिणीतं विहाय च सर्वेभ्योऽन्येभ्यः पुरुषेभ्यो विरमणमिति। किञ्च-कुलीनानां स्त्रियः पतिव्रतिका एवेति, लोकलोकोत्तरमार्गयोर्यत् प्रशंसापात्रत्वं तदणि स्त्रीणां पतिव्रतप्रभावजमेव / अन्यञ्चोपाापि स्वदेशे परदेशेऽप्यनेकविधान विधाय व्यवसायान् यद् धनमुपाय॑ते. तद्गृहे समानीय गृहिण्यै यद्दीयते तत् परिपूर्णबिश्वासकार्य, तच्च तदैव यथार्थतया जायते यदा सा. गृहस्वामिनी स्थात् , तथात्वं च तस्या एकपतिव्रतत्वे एव भवति। अन्यच्च लोकानुभावतोऽपि पतिशय्यामततिक्रामिणीनां विधवानामपि प्रशस्ततरात्वमस्ति / तत एव श्रीऔपपातिकसूत्रे जीवोपपाताधिकारे तथाविधानां पतिशय्यामल. कूर्वतीनां स्त्रीणां परः सहस्राणि वर्षाणां देवलोके आयुषि निबन्धनं नियमितं / महतां च स्त्रीशीलरक्षाप्रधानव कुलीनता। अत एव गीयते 'पिता रक्षति कौमार्ये' इत्यादि, भूयते च मृगावत्या स्वशीलरक्षायै चण्डशासनश्चतुर्दशभूपतिसेवितपादश्चण्डप्रद्योतः प्रतारितस्तथापि तत्रैव समवसृतेन भगवता महावीरेण विश्वासघातिन्यपि प्रशंसिता, न च शतोऽपि मृगावत्याः ससुरासुरेऽपि लोके निन्दा जाता। सर्वमेतत् स्त्रीणां पतिशय्यालङ्करणफलमिति / न चात्र जैने धर्मेऽपरधर्माणामिव दाराणां धर्मे व्रतेषु नाधिकार इति / स्त्रियोपि सधवा विधवा वा सम्यक्त्वमूलस्य पञ्चाणुवतिकस्य सप्तशिक्षावतिकस्य प्रतिपत्तिविधातुमा एव / सधवा यथा आनन्दादिश्रावकाणां गृहिण्यो द्वादशव्रतधारिण्योऽभूवन् / विधवा अपि जयन्त्याद्याः श्राविकाः सम्यक्त्वादिरूपस्य धर्मस्य प्रतिपलयो जाताः, पूर्वशय्यातरीत्वेन च प्रसिद्धव जयन्तीति। स्वकृतभुक्वं हि जैने धर्म इति पुरुषाणां स्त्रीणां च सुखकामनया समानां समान एव धर्माचरणाधिकारः। तुर्य चाणुव्रतमपि तासा विधवानां सर्वथा ब्रह्मचर्येण, सधवानां खपतिव्यतिरिक्तसर्वपुरुषत्यागेनैव भवति। अत एव सप्तक्षेञ्यामपि श्राविकायाः श्रावकेभ्योऽन्यूनातिAc Gunratnasuri M.S. Jun Gun Aaradhak Trust // 32 //

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48