Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ रिक्तभक्तिपात्रता सङ्गीयते इति / येऽपि च नग्नाटाः संयमसाधनस्थापि रजोहग्णादिरूपस्य स्वलिङ्गस्योज्झनात् ता % b6CD वतार सूत्र // 33 // --0 णेऽपि स्त्रियोऽनुपहतलिङ्गा न तासामवश्यं वखैरावेष्टितत्वादित्याधुद्भाव्य चारित्रं मकवलं तासां निषेधयामा: सुस्तेऽपि सधवानां विधवानां वा तासां श्रमणोपासकधर्मस्य साधनं तु स्वीचवरवति। यश्च निषेधो जिनकल्पादीनां वनितानां क्रियते, स तेषां जघन्यतो नवमपूर्वतृतीयवस्तुधारित्वे एव भावात् , स्त्रीणां च. बहुधा तुच्छत्वादिस्वभावत्वाद् दृष्टिवादपाठस्य निषेधेन पूर्वाणामध्ययनस्य निषेधात् / यथा च नीचजातीयानां गच्छाचारादिमर्यादामाश्रित्य प्रव्रज्यादानादीनां निषेधेऽपि न केवलोत्पत्तिमोक्षप्राप्त्यादेनिषेधः, भावप्राप्यत्वात्तम्य / तथाऽत्रापि व्यवहारेण स्त्रीणां तथाविधानां श्रुतानां दानविषये सत्यपि निषेधे भावप्राप्याणां केवलादीनां न प्रतिषेधो युक्तः, विशेषतश्च जैनानां / यतस्ते हि द्रव्यं समवलम्बमाना अपि तस्यानेकान्तिकतां फलमपेक्ष्य स्वीकुर्वन्ति, भावं चैकान्तिकेन फलदानप्रत्यलमिति स्वीकुर्वन्ति / अत एव श्रीतत्त्वार्थादिषु भावनिम्रन्थत्वं प्रति सिद्धादीनां न भाज्यता, किन्तु द्रव्यनिर्ग्रन्थत्वं प्रत्येवेति प्रोक्तं / जैनशासनानुसारिणां च तस्ववादपरायणानां युक्त्तमेव चेदमिति / परदारसेविनां चंडप्रधोतरावणादीनां वेश्यागामिनां च सत्यस्यादीनां श्रुताऽनर्थपरम्परा कस्य विवेकिनः सर्वथा परदारगमनानिवृत्ति कारयितुं नोत्साहयेत् / / किञ्च-अनङ्गक्रीड़ा न स्थूलमैथुनरूपा, न च तेन तया कश्चिदपि साक्षादस्ति सम्बन्धः, परं यः स्वस्त्रीसेवनेन सन्तोषं न गच्छति, असन्तुष्टकामचानक्रीडाकरणे धत्ते उत्साहं, सोऽवश्यं तथाविधे स्वाभाविके संयोगे कदात्रिश्च तस्या अतिप्रसङ्गेनोत्पाद्य तथाविधं संयोग तजन्यकुतूहलादिना वा परदारगमनायोद्यतो भवेदिति तस्या अनङ्गकोडाया उक्त्वातिचारतां मूलत एव तस्याः प्रवृत्तिनिरुद्धा। किश्च-यारशः स्त्रीसेवनया कामप्रादुर्भावादिर्भवति, ततो बहुतरः कामादरोइनक्रीडायां जायते, स च कर्मणामाश्रवानिवर्तितुमनसा न लेशतोऽप्युचितः, धात्वादिक्षयश्चानङ्गक्रीडया ताशो जायते, येन ये राजयक्ष्मादयो दोषाः स्त्रीसेवनेन नोत्पद्यन्ते, ते तस्या अनङ्गक्रीडायाः सकाशात् जायन्ते / अत एव वैद्यकेऽपि हस्तकर्मादीनां दुष्टतरत्वं वर्णित, राज्यव्यवहारेऽपि तादृशान क्रियाणां दण्डपात्रता साधिता, अत योग्यमेवोक्तमनाङ्गक्रीडा या साऽतिचार इति / यद्यपि स्थूलकमैथुनविरमणवते परस्त्रीसेवनस्य परिहारः, GGC -20Cre Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48