Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ पञ्च तर्का सूत्र वतारः // 20 // Do०र ये निरभिष्वङ्गस्य तु यतिधर्मः श्रेयानिति द्रव्यस्तवे निरभिष्वङ्गत्वेन यतिधर्ममनाश्रितानामावश्यकप्रवृत्तेर्दर्शनाय कथितस्य प्रकरणस्य तथा वित्तीवोच्छेयंमि ये त्यादिकस्य द्रव्यस्तवमात्रस्य प्राधान्यं कृत्वा शेषव्यापाराणां निरपेक्षत्वं करणीयमेतदेव अर्थपुरुषार्थाद्धर्मपुरुषार्थस्य प्राधान्यमभिमन्वानः कार्यमिति वावदुकानां समाधानायासर्वविरतेन भावस्तवार्थ करणीयस्यापि द्रव्यस्तवस्य धर्मत्वेन प्राधान्येऽपि अकालगाईस्थ्यव्युच्छेदेना पत्तेः सम्भवात् तन्निवारणार्थ वृत्तिक्रियामनुरुध्य द्रव्यस्तवः कार्य इति।। शुद्धमार्गदर्शनार्थमुक्तं तात्पर्ययुक्त अविज्ञाय अर्थकामयोरावश्यकतां च दर्शयन्ति गृहस्थानां ते निरस्ताः। यतः निरभिष्वङ्गत्वं नायाति, आसक्तिरादिषु अशक्तिश्च तत्त्यागे यावद्यस्य च भति, स एव यावती शक्तिः स्वस्य स्यात्तां समालोच्य विद्यामानायाः स्वशक्तेरगृहनेनानतिक्रमेण चानुव्रतानि प्रतिपद्येतावश्यमिति च दर्शितं। अन्यञ्च यथाशक्तीतिवचनेनानुवतानां सहभावस्यानियमो. दर्शितः। यथाहि महावतानामष्टादशाना शीलासहस्राणां परस्परमविनाभावो, नात्र तथेति / अत एव नियुक्तौ-पण चउकं च तिगं दुगं च एवं च गिण्हइ वयाईति, अनुवतानां ग्रहणेषु विकल्पा दर्शिताः, परमत्र 16809 व्रतग्रहणभङ्गाः तत्र पञ्चकस्य विकल्पो। गृहीतः, प्रथमतया स प्रायेण देशविरतानां पञ्चाणुव्रतान्यावश्यकानीति झापनार्थ / अन्यच्च 'अहवा वि उत्तरगुणे'त्तिवचनात् दिपरिमाणादीनामुत्तरगुणत्वमाविष्कृतं / उच्यते पार्थक्येन 'पंचाणुवइयं सत्तसिक्खावइयं सम्मत्तमूलं निहत्थधम्म तिव्र वृत्तिकारा अपि देशसर्वोत्तरगुणानभिग्रहतयैव व्याख्यान्ति / तथाच मूलव्याख्यापेक्षयाऽनुव्रतानां पश्चानां पाश्चात्यव्याख्यापेक्षया तु द्वादशानामपि व्रतानां विकल्पेन ग्रहणं भवति। किञ्च पञ्चानामनुव्रतानां यावजीवकतया ग्रहो भवतीति 'पंच अणुव्वयाई जाव कहियाणी'त्युक्तं / ततश्च यत् किश्चित्काल यावत्तेषां ग्रहणे देशमूलोत्तरगुणानां च ग्रहणेऽपि नाभिमता देशविरतिमत्ता, अतो मौनैकादश्यादिवतदेवोहशिकपोषधादिवतविधायका अपि श्रीकृष्णादयः केवलसम्यग्दर्शनधरतया निर्दिष्टा आवश्यकवृत्त्यादिषु। तत्वतः पञ्चानामणुव्रतानां यावत्कथिकतया ग्रहणं देशविरतानामावश्यकं, परं पञ्चानां द्वादशानां च ग्रहणं श्रावकाणां वैकल्पिकमिति योग्यामुक्तं यथाशक्तीति। यथाशक्ति व्रतानां ग्रहणमप्युचितविधानेन, न तु यथाकथञ्चित् , ! यतः सर्वविरति प्रतिपित्लोनिग्रन्थभावमभ्युपजिगमिषोरपि व्रतस्य प्रतिपत्तावादौ श्रीवीतरागाणां . यथाविभवं OOOO0CXCxQOOOOO SEC5000 // 20 // MAc. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48