Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ यात्वादि चयन न्यासं तव व निषेध, पान, एकं तावदेवमहतो अपलपतिकव्यवहार तर्कावतारः तस्वीकारं षषसा न्यासार्पणादिकं स्मारयतितालापप्रधानत्वात् सत्यप्रतिशाया व शक्यो न्यासापहारः कृतवचनप्राधान्येन न्यासापहारसनीयता च भवति, यथा मृषा धक्सुमेश जाधतिनवकपर्दिकामात्रायापि पदव्याय स्पृहयति, न च कपर्दिकात आरभ्य यावद कोट्यवधिसौवर्णिकेभ्यः स्पृहा तस्यास्ति, येनाप्रामाणिकत्वं स्यात् / इत्यादि, तस्य श्रेष्ठ्यादेः सत्यवक्तृत्वादि सत्यप्रतिक्षत्वादि च श्रुत्वैव तस्मै स्वप्राणाधिकमपि न्यासं समर्पयति, समर्पयंश्चापि वारं वारं वक्तिच यथाश्रेष्ठिन् यदाऽहं मार्गयाम्येनं न्यासं सदा निर्विलम्बं मह्यं समर्पणीयोऽयमिति तदा। प्राक्तु तावत् स श्रेष्ठ्यादिस्तस्य न्यासस्य ग्रहणविषये विधत्ते एव निषेधं, पश्चान्यासार्पको धनं लगित्वा विज्ञप्तिपारम्पर्य चाहत्य तो सत्स्वीकारं बसा स्वीकारवति पश्चाबार्पयति तं न्यासं, पकं तावदेवमादौ, द्वितीयं पश्चादागतश्च देशान्तरात श्रेष्ठ्यादिकमन्विष्य तत्सर्व न्यासार्पणादिकं स्मारयति, अत्र.च न्यासापहर्ता अपलपति. मत्सर्व पूर्वव्याविकाळ तं विगोप्यैव शक्यो न्यासापहारः कर्तु, ततोऽपलापपूर्वकत्वादपलापप्रधानत्वात् सत्यप्रतिक्षापूर्वकव्यवहारस्य विलोपाचैव भवति न्यासापहार इतिवचनप्राधान्येन न्यासापहारस्य मृषावादता। किञ्च-ग्यासार्पणं स्वीकृत्य तं पश्चादर्पयितुमशक्तस्य न तथाविधो नृपादेर्निग्रहो जनेऽविश्वसनीयता च भवति, यथाऽपलपितुस्तस्मात्तस्य, समावेशोऽनेति / कूटसाक्यं च यद्ययपदद्विपदचतुष्पदभूमिकन्यागवादिविषयमेव भवति, परं तत्र स्वयं निःस्पृहत्वं दर्शयितुं शक्यं / किञ्च-नृपकुलादौ स्वार्थ गवादिविषयेऽलीकवादिनः कथञ्चित् निर्धनत्वादिकारणैः क्षम्यताऽपि भवति, परं कूटसाक्ष्यं कृतवतस्तु नरस्य प्रामाणिकत्वमेव समूलनाशं नश्यति / राजकुले च यादृशो गोभूम्यान दिविषये स्वार्थमलीकं वदनाप्नोति ततोऽनेकगुणं दण्डं प्राप्नोति जने च धिक्कारपात्रं जायते। किच-साक्षित्वमेव तावत् तहातारं सत्यवादप्रतिज्ञापूर्वकमेव कार्यते इति कूटसाक्षिको जनः प्रतिक्षालोपकत्वेनान्यानृतवादिभ्यो दण्डमासादति / अन्यश्चानार्यवेदानामुत्पत्तिः प्रचारादि च वसुराजस्य * कूटसाक्ष्यमूलमेव जातमस्ति, तद्विदन् को नरः कूटसाक्ष्यं गवालीकादिभ्योऽनर्थकरमिति न गणयेत / ततश्चास्य पृथगुपन्यासो योग्य पवेति / यथा कन्यादिविषयमलीकं वदतां निग्रहं नृपादयो जिलाछेदादिद्वारा दण्डयित्वा कुर्वन्ति, तथैव स्वयं तद्विषय मृषावादमवदन्नपि परेभ्यस्तत्कन्यादिविषये तथा मृषायुक्तौ मतिं दद्यात्, स यद्यपि वृद्धZषा वादयामीति कारापणस्यैव दोषवत्तयोक्तः, परं राज्यव्यवहारे यथा कन्यादिविषयं महानर्थकरं मृषावाद वदतां दण्डन्यता तथव कन्यादिविषयं तथाविधं मृषावाद वादयतामपरेषामपि दण्डो ऽस्ति / श्रूयते. च तथाविधं वादयतामपि नृपाछः श्रीकादिभ्यो मलात्तिः प्रचारात वटसाच धिकारण JIRen TOP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48