Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 25
________________ Si ता पञ्च वतार सूत्र // 21 // पजनं साधनां सत्कारकरणं च विधेयमस्ति / यत उक्तं श्रीपञ्चवस्तुप्रकरणे श्रीहरिभद्रसूरिभिः सर्वविरतिग्रहणविधौअहसोरिज पूअं जहविभवं वीयरागाण | साहूगं य उवउत्तो' त्ति, यदि सर्वग्रन्थत्यागमयीं सर्वविरतिं प्रतिपिरसुर्यथाविभवं वीतरागाणां पूजादि कुर्यात्तर्हि गृहदारार्थमग्नतया देशविरतिं प्रतिपित्सुना त्ववश्यमेव नदीतरागपूजादि कार्यमेव / विधिश्चायमत्रोचितः, न केवलं वीतरागसाधूनां वीतरागसाधवः क्षेत्राणीतिवचनात भगवदईच्चैत्यमूर्तिसाधुसाध्वीरूपाणि सत्कार्याणि, किन्त्वन्यानि, यत आहुः धर्मविन्दुकाराः-देवगुरुसार्मिकस्वजनदीनानाथादीनामुपचारार्हाणां यो यस्य योग्य उपचारः धूपपुष्पवस्त्रविळेपनासनदानादिगौरवात्मकः कार्यः स विधिरिति / किञ्च-श्रूयते प्रव्रजन्तो नृपादयो दीनानाथादीनां महादानं दत्त्वैव प्रव्रजन्ति, भगवतोऽर्हन्तः सर्वेऽपि यादृच्छिकं सांवत्सरिकं महादानं परकोटीशतमानं दत्त्वैव प्रवजन्ति, ततोऽत्रोचितविधाने यथाईदानादिकरणमप्यावश्यकमेव। एष हि अणुवतानां प्रतिपत्तेरवसरे उपचारार्हाणां उचित उपचारविधिः। व्रतानां विषयस्तूचितो विधिरयं-प्रथमं तावदणुव्रतानि ग्रहीतुमुद्यतेनात्मनो मनोवाकाययोगानां व्रतोच्चारणविषये शोधन कार्य, ततश्च मनसाऽणुव्रतविषयं सुप्रणिधान कार्य, वचसा सद्गुणप्रशंसादि, कायेन च यथाई तद्वतामादरसन्मानादि कार्यमत्र, एवं च योगानां शुद्धिः कृता भवति। जाते चैतस्मिन् द्वये बाह्यानां शङ्खशब्दाकर्णनादीनां निमित्ता. नामान्तराणां चात्मोत्साहप्रतिपालनप्रतिदिनवर्धनसर्व विरत्यध्वानुसरणादीनां शुद्धिः व्रतोच्चारकाळे पश्चाचावश्यं कार्या। एवं च कृत्वा यानि प्रतिपद्यन्तेऽणुव्रतानि तान्यपि लघूनि तथापि यथावत्पालितानि सर्वविरतिवदेवापवर्गसिद्धिं शीघ्र समानयन्ति, परंवानि निरतिचायणि शुद्धानि च प्रतिपाल्यानि भवन्ति। तथापालनं च स्तोकतराया अपि विरतेः पालना गुणकरी, भडस्तु तस्या लक्ष्व्या अपि दारुण इत्युक्तप्राय समालोच्याकाराणां राजाभियोगादीनां शुद्धिः कार्या, अर्थात् पते मम नाचरितुं योग्याः, परं कदाचित् तथाप्रसनः स्यात्तदा तमलो मा भूदित्याकारान् करोति, न त्वाचरणबुद्ध्या, यद्वा तेषां आवश्यकत्वमवधार्यत्येषाकारशुद्धिः। यद्यप्यतासां शुद्धोनामिव दिशा शुद्धिरावश्यकी, परं पूर्वकाळे श्रीजिनवराणां परेषां च समवसरणानि पूर्वोत्तरस्य जायमानान्यासमिति पूर्वस्या उत्तरस्या वाभिमुखमवस्थानं व्रतं प्रतिषित्सूनामवश्यं भवति, लोकेपि च पूर्वस्या उत्तरस्याच पुज्यत्वमाथितं, ततो दिशः शुद्धौ स्थिरतया पूर्वस्या उत्तरस्याश्चेति द्वयोर्दिशोहणं, परं यदा पुर XOXOXOXO: // 21 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48