Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 17
________________ तो घतारः ते सर्वविरतेः स्युरेव प्रतिपद्यमानकाः पूर्वप्रतिपन्नाश्चोभयेऽपि / तथा मण्डलाधिपा राजानोऽपि शासने जाता बहवः सर्वविरतेः प्रतिपद्यमानकाः, परं तेषामाऽऽकाशपातालं स्वमण्डलस्यं स्वामित्वात्तत्र स्थितस्यापि यस्य कस्यचिदर्थजातस्याशातस्याऽपि स्वामित्वात् तद्विषयकगणनाया अभावाश्च न परिमितेच्छापरिमाणकरणरूपमणुव्रतं पञ्चमं / अत एव भगवतो महावीरस्य शासनेऽपि राक्षामनेकेष| प्रवजितत्वेऽपि राक्षः श्रेणिकस्य परमभक्तत्वेऽपि श्रमणोपासकपर्षदणनावसरे शङ्खशतकादय एवोपात्ताः, तेषां सद्गृहस्थानामेवेच्छापरिमाणकरणरूपस्य पञ्चमस्याणुवतस्य सम्मवादिति / किश्च-आडतानामपि अणुक्तानी पूर्वोदितानां यावन्न स्यान्महेच्छत्वं महार्थभराक्रान्तत्वं च तावदेव रक्षण,। यतो जगति प्राप्तयेऽर्थसञ्चयस्य प्राप्तस्यास्य वा रक्षणे हिंसादीनामा. घिक्यं जायमानं दृश्यते, कथ्यते च 'परिग्रहमहत्त्वाद्धि, मर्जत्यती भवाम्बुधाविति परिमाणकरणमर्थस्योचितमिति / न च वाच्यं प्राप्तानामर्थानां सन्तोषेण नूतनस्यार्थस्योपादानेच्छा परिहियते तदा व्रतेन सन्तोष'स्योत्पादादधिकार्थग्रहणस्य निवृत्तश्च स्यादस्यानुव्रतस्य प्रकृतिसुन्दरता, परं निःस्वोऽपि स्वल्पवित्तोऽपि सन् कल्पनागतं परिग्रहं मुत्कलय्य शेषात् परिग्रहानिवृत्ति कुर्वन् विदधाति परिग्रहपरिमाणकरणरूपमणुव्रतं पञ्चमं तेन किं फलमिति ? / इच्छायाः प्रोक्तानीत्या आकाशसमत्वेनानन्त्यात् वर्तमानकालीनकल्पनानुसारेणापीच्छाया नियतत्वकरणेन परिग्रहपरिमाणकरणमपि तदधिकेच्छाया निवृत्तेः फलप्रदमेव / किञ्च-दृश्यन्ते श्रूयन्ते च शास्त्रे पूर्वावस्थायामाभोरादीनां राज्यप्राप्त्यवसाना अपि भावाः। ततोऽधिकेंच्छानिवृत्तिकरणेनापि पञ्चमस्यानुवतस्य स्वीकारः प्रकृतिसुन्दर एवेति / ननु 'थूलाओं परिग्गहाओ वेरमण' मित्यंत्राणुवते परिग्रहशब्देन पर्युपसर्गविशिष्टेन किं , यतो ग्रह एव शब्दः कार्य इति चेत्, प्राकावत् ग्रहणमात्रस्य नाश्रवत्वं, न च तनिरोधाय प्रत्याख्यानं, सम्यग्दर्शनदेवजीवादीनां ग्रहणस्योपादेयत्वात्तस्य मोक्षोपायरूपत्वात् / किञ्च-ग्राह्येषु बाह्येष्वपि न ग्रहणमात्रस्य परिग्रहत्वं, संयमादिसाधनानां तत्त्वापातेन त्यागप्रसङ्गात् / किञ्च-आद्यन्तिमंजिनतीर्थयोस्तु स्त्रियाः सत्त्वे परिग्रहत्त्वे तत्र न तदवतारोऽभिमतः, किन्तु भिन्नावतया प्रत्याख्येयतया च / अपि च ग्रह पर पञ्चमाश्रवतयाऽभिमन्यते तदा तृतीयस्यादत्तादानस्य वैयर्थ्य, आदानापरपर्यायस्य ग्रहस्यैव प्रहणात् / पतत् सर्वमाशाम्बरेणान्तरेण चेतसा चिन्त्य, यतस्ते सनमात्रस्य परिग्रहत्त्वमुदीर्य संयमसाधनानि रजोहरणादीन्याश्रवतयाऽभिमानयन्ति, जिनतीर्थ COOOOOOOOO प्रकृतिसुन्दर एवेतिज्यप्राप्त्यवाना अपि भाव वित्तेः फलमदमेव / किञ्च-दृश्य // 13 // HIP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48