Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ तको वतार 000 नप्रभावनार्थ ददते, भगवजिनानां केवल्यवस्थायां समवसरणावसरे शासनस्य प्रभावनार्थ सत्त्वांनुकम्पार्थ च 'चक्रवादयो द्वादशकोट्यादिसौवर्णिकादिदानं ददते, नच तीर्थपतयस्तेषु कश्चिदपि स्वनिमित्तन तथाकरस्य सत्वेऽपि निषेधयन्ति, तदेतेन भिखममतानुगानां दाननिषेधकानां पापिष्ठतमत्वमुद्भावितमिति। किञ्च-मृषावादादत्तादानमैथुनानि यद्यपि वर्जनीयानि कर्मागमहेतुतया, परं तेभ्यः कर्मागमो यः स परेषां जीवानां विबाधंकतयैव, परिहारश्च तेषां परजीवानां विवाधादिवर्जनद्वारा कर्मागमरोधादेव हेतोः। ततश्च विरताविरतानां सर्वेषां विबाधावर्जनं यथाऽवश्यकं तथैव स्वप्रतिक्षानां रक्षणपूर्वकं, तेषां रक्षणमप्यावश्यकमेवेति पञ्चाप्यणुवतानि यथा प्रकृतिसुन्दराण्यानुगामुकानि च तद्वदेव परोपकारकाण्यपीति / तथा तेषां भावनमत्र प्रतिपादितमिति, पतद्वचनमपि परेषामुपकारिताया आवश्यकता सूचयति / यथैवैषामणुवतादीनां प्रकृतिसुन्दरत्वादि भावयेत् तथैवान्यूनातिरिक्ततयैषां परमार्थसाधकत्वं भावयेदित्याहुः-"परमत्थसाहगत्तमिति, तथा च साध्वाचारगृहिवतयोमरुसर्षपयोरिवान्तरं श्रुत्वा नोद्रिजितव्यं, यतो 'यथा मुनिधर्माद् गृहिधर्मस्य न्यूनता, तथैव मिथ्याग्भ्यो गृहिव्रतवतां मेरुपमयोत्तमत्वश्रवणादिति / किञ्च-गृहस्था यद्यपि देशविरता पंव, तथापि कायपातिनो, न चित्तपातिनः। अत एच च श्रीसूत्रकृताले चिरताविरतानामपि तेषां स्वरूपतो धार्मिकांधार्मिकाख्यमिश्रपक्षत्वेऽपि पर्यन्ते धार्मिकपक्षतया तेऽमिमताः / अपि च-परेषां बोधिसत्त्वा जगत्यत्युत्तमतयाऽमिमतास्तथाऽत्र शासने वरबोधिसमेततया घोधिसत्त्वा अपि गृहस्थत्वेऽपि भवन्ति / अपि च यथा श्रीवीरस्य भगवतो देशनायामनगारधर्मस्य मोक्षसाध Ooooos HD 'राधनस्य फलमन्तर्भवाष्टकस्य सिद्धिप्राप्तिरूपं स्पष्टतयाऽऽख्यातं / किञ्च-आनन्दाद्याः श्रावका अगारधर्मवन्तोऽप्येकावतारिण इत्युपासकदशादिषु स्पष्टं दृश्यते / न च वाच्यमष्टादशस्वपि पापस्थानेषु प्रवृतिपरस्य कथं परमार्थसाधकत्वमणुवतधरस्येति / यतःप्राक्तावत् स पंव देशविरतो भयंते, योऽष्टादशभ्योऽपि पापस्थानकेभ्यो विरतिं कर्तुमभिलषति। अत एवोच्यते 'यतिधर्मानुरक्तानां, देशतः स्यादगारिणां' मिति। किञ्च-साधुभिः कृतामष्टादश'पापस्थानविरतिं सर्वविरतिरूपां श्रद्दधानोऽपि यदा कर्तुं न शक्नोति, सदैव देशविरतस्तदभिलाषी सन् भवति, अतो देशविरतिः सप्ताय काहपदन्यासतुल्योच्यते, श्रीस्थानाने चात एव तद्विषया ऐवं मनोरथा देशविरतानाHP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trushor // 16 // 1. hb

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48