Book Title: Agamoddharak Kruti Sandohasya Part 07 Author(s): Manikyasagarsuri Publisher: Mithabhai Kalyanchandji Pedhi View full book textPage 9
________________ ता नतार किन्तु स्थूलशब्देन स्थूलमनिधारिभिरपि जीवतया प्रतीयमानत्वात् त्रसा एव वक्तुमिष्टाः / एवमेव च श्रीजैनशासनलब्धसूक्ष्ममतीनामेव जीवतया ग्राह्यत्वात् सूक्ष्मशब्देनात्र पृथ्व्यादय एकेन्द्रिया वक्तुमिष्टा इति। प्राणानां स्थूलत्वं वा सूक्ष्मत्वं वा नात्र वक्तुमिष्ट, प्राणास्त्विन्द्रियादयः शरीरमानाधीनाः, शरीरमानेन च यावन् महत्त्वं वनस्पतीनामेकेन्द्रियाणां तावन्न कस्याप्यन्यस्य, 'जोयणसहस्समहिअं नवरं पत्तअरुकवाण' तिवचनात् / यद्यपि पञ्चेन्द्रियाणां वैक्रिय साधिकयोजनं भवति, परं न तत्स्वाभाविकमुत्तरवैक्रियं हि नत्, स्वाभाविक. तु तत् सप्तहस्तमानमेवोत्कृष्टं पदं भवति नाधिकं देवानपेक्ष्य, नारकाणामपि स्वाभाविकं वैक्रिय पञ्चधनुर्मानमेव भवतीति। न द्वीन्द्रियादीनां शरीरप्राणादिमहत्त्वं, येन ते उच्यन्ते स्थूला इति। जीवास्तु एकेन्द्रियादयः समारिणः सिद्धाश्च संसारमुक्ताः सर्वेऽप्यमूर्ता इति जीवापेक्षया स्थूलत्वमणुत्वं च नैव सम्भवति, तत्कथं स्थूलप्राणवधविरमणं किं स्थूलत्व चापेक्ष्येति चेत् / सत्य, यद्यपि सूक्ष्मबुद्धय एव जैना एकेन्द्रियादीन् पृथ्व्यादीन् जीवतयाऽवगच्छन्ति, परं न ते सूक्ष्मबुद्धयः केवलानेकेन्द्रियान् अवगम्य जीवतया द्वीन्द्रियादीन् प्रसान् नावगच्छन्ति जीवतया। तथाच जिनेन्द्रोपदेशाप्तसूक्ष्मबुद्धयों जैना द्विविधानपि तान् जीवतया अवगच्छन्त्येव / तत्वतस्तु स्थूलत्वं अत्र विवक्षित शेय. याप्यत्रापुढे प्रसेभ्य एव तद्वधनिषेधाद्विरमणं, परं तत्र सानां वधाद्विरमणं सङ्कल्पान्न त्वारम्भजात् , पचनाद्यर्थमन्यादीनां समारम्भे अग्न्यादीनां सर्वकायशस्त्रत्वात् असानामपि विराधनाया अनिवार्यत्वात् / ततश्च क्लिष्टतमाभिसन्धिजन्यस्य वधस्य दुस्तरविपाकत्वात् तत्कारण त्रसवधं वर्जयति। तत्रापि यः प्रत्यनीकादीन् सापेश्नतया सङ्कल्पेनाभिननातिचरति व्रतमिति निरपराधत्रसविषयं / सङ्कल्पज वधं वर्जयति, तत्र.ये व्याघ्रादयो हिंसा कर्तुमुद्यता, व्रतधारिणस्तान् अद्याप्यकृतापराधत्वानिरपराधानपि सापेक्षतया प्रन् न विराधको भवति व्रतस्य / तथाच स्थूलत्वमापेक्षिकमनुमत्यापि सङ्कल्पादिजनितस्यैव प्रसवधस्य वर्जनात् स्थुलत्वमनिवार्य, तद्वदेव च गृहस्थानां प्रसानां प्राणिनां कुटुम्बादिगतप्रतिबन्धयुक्तत्वात्तैः सम्बन्ध्यादिभिः संसर्गात् तत्कृतानामपि प्राणवधादीनामपलापरक्षणादिप्रसङ्गात्केवलात्स्वयोगकरणमात्राद्विरमणाच्च न स्यादेव त्रिविधत्रिविधेन विरतिः विहाय व .कांश्चिदेकादशी प्रतिमा प्रतिपन्नान , सर्वेषामपि श्राद्धानां द्विविधत्रिविधादिभिर्भनेरेव प्रसवधादपि विवक्षित| रूपाद्विरतेः सम्भवात्तेषां या विरतिः, सा स्थूलप्राणवधविरमणमित्याख्याय स्थूलत्वमुदगीर्यते इति / ननु 'जीवा सङ्कल्पज वधं वर्जयः प्रत्यनीकादीन सामाभिसन्धिजन्यस्य / oull HIP.AC. Gunratnasuri M.S. Jun Gun Aaradhak TrustPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48