Book Title: Agamoddharak Kruti Sandohasya Part 07 Author(s): Manikyasagarsuri Publisher: Mithabhai Kalyanchandji Pedhi View full book textPage 7
________________ तर्का वतारः STOD.CO.D न तद्भावनं सूत्रकारैरादिश्यते किन्तु स्वभावनपैतानि स्थूलप्राणवधविरमणादीनि सुन्दराणि / यतः प्राक्तावत् विहायाहतान् न कोऽप्यन्यः दर्शनाश्रितः पृथिव्यादीन् षट्कायानेव जीवतया जानाति। अन्ये तु लोकोक्तिप्रधानास्त्रसकायमेव जीव वदन्ति, वदन्ति च तत एव चलमाना जीवा इति / ततश्चानन्ताः पृथ्व्यादय एकेन्द्रियास्तैआता एव न, कुतस्तर्हि तेषामुपदेशनं / अत एवोच्यते आवश्यकादावणुव्रताद्यधिकार उपक्रम एव 'इत्थ उ समणोवासगधम्म' इत्यादि. उच्यते च "नियमेण उ छक्काये' इत्यादि। ततस्तत्त्वतस्तदेव जैन शासनं, यतः पृथ्व्यादीनां षण्णां जीवनिकायानां श्रद्धानमिति / एतदेव चादावुत्कृष्टत्वं जैनशासनस्य यत्-पण्णां जीवनिकायानां शानं श्रद्धानं प्ररूपणं स्वीकारो यथायथं पालनं च / अत एव च कषशुद्धमिदमेव शासन, षण्णामपि पृथ्व्यादीनां कायानां हिंसादिपापस्य वर्जनायोपदेशदानोद्यतत्वात् / तथाच षड्जीवनिकायानां दयायाः सम्भवः पालना उपाय इत्यादयोऽप्याहत एव दर्शने, अन्यत्र तथाविधाया हिंसाया दयायाश्च सम्भवाद्यभावात् सुखदुःखाद्यतिशयादितत्फलदर्शकदृष्टान्ताभावाञ्च। किञ्च-अपरे हि सृष्टिवादकुहेवाके मग्नतया करिमेकरूपं नित्यमभ्युपगच्छन्तः प्रतिपदमनुभूयमानमपि पदार्थानां नित्यानित्यसदसत्सामान्यविशेषादिविविधधर्मवत्तया स्याद्वादमुद्राङ्कितत्व नाभ्युपगच्छन्ति / ततश्च परतीर्थ्याः सर्वेऽपि तापशुद्ध्या धर्म शुद्धमाख्यातुमलं न भवन्तीति त्रिकोटीशुद्ध जैन शासनमिति, तदुक्तस्यैव श्रमणोपासकधर्मस्य प्रकृत्यैव सुन्दरत्वं स्यात् / अन्यच्च परे हि धर्मा वीतरागेभ्य श्रादधतोऽसूर्या वीतरागगुणमेवाप्रसन्नात् कथं फलं प्राप्यमित्याद्युक्त्वा दोषतयोगिरन्ति, स्वयं क्रोधाद्याध्मातास्तिष्ठन्ति / तत एव वैरमुद्वहन्त्यप्रोतेषु प्रतीकारं च तेषां कुर्वन्तस्तदेव न्याय्यमित्युद्घोषयन्ति, तत एव चाम्नायन्ति 'दुष्टानां शिक्षणं चैत्वेत्यादि / जैनानां तु शासन'मा कार्षीकोऽपि पापानी'त्यादिना मैत्र्यादिभावनाचतुष्कं सम्यक्त्वानुगततया मैत्रीप्रमोदेत्यादितत्त्वार्थाद्युक्तेराविर्भावयति, द्विसन्ध्यं क्रियमाणे आवश्यके च 'मित्ती मे सव्वभूपसु वेरं मझं न केणईत्यादि 'सव्वस्स जीवरासिस्से'त्यादि प्रतिपादयित्वा क्षमां ग्राहयति / ततश्च भवति तेषां षण्णां जीवनिकायानां दयायाः करणीयताविषये प्रज्ञापनं चाहत्येव तदिति, जैनशासनोक्तानि स्थूलप्राणवधविरमणादीनि प्रकृतिसुन्दराण्येवेति / अवधेयं तावदिदमत्र यदुत-श्रमणोपासकधर्ममभ्युपयन् श्राद्धः 'तत्त्वार्थश्रद्धानं सम्यग्दर्शन मिति 'जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षास्तत्त्व'मित्याद्यवधारयन् पृथ्व्यादीनां OOoC // 3 // PPP.AC.Gunratnasuri M.S. Jun Gun Aaradhak TrustPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48