Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 344
________________ ३४१ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:३ एकादशविधो द्वादशविधश्चोपधिर्भवति, पाविनर्योगश्च । ॥१॥ “पत्तं १ पत्ताबंधो २ पायट्ठवणं ३ चपायकेसरिया ४ । पडलाइ ५ रयत्ताणं ६ च गोच्छओ७पायनिजोगो" अन्यत्रापि गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यमित्याह-स भिक्षुामादेबहिर्विहारभूमि स्वाध्यायभूमि वा तथा 'विचारभूमि' विष्ठोत्सर्गभूमिं सर्वमुपकरणमादायप्रविशेनिष्कामेद्वा, एतद्दिवतीयं, एवं ग्रामान्तरेऽपी तृतीयं सूत्रम् ॥ साम्प्रतं गमनाभावे निमित्तमाह मू.(३५४) से भिक्खूअह पुणएवंजाणिज्जा-तिब्बदेसियंवासंवासैमाणं पेहाएतिव्वदेसियं महियं संनिचयमाणं पेहाए महवाएण वा रयं समुद्धयं पेहाए तिरिच्छसंपाइमा वा तसा पाणा संथडा संनिचयमाणा पेहाए से एवं नया नो सव्वं भंडगमायाए गाहावइकुलं पिंडवायपडियाए पविसिज्ज वा निक्खमिज्जा वा बहिया विहारभूमि वा वियारभूमिंवा निक्खमिज वा पविसिज वा गामाणुगामंदूइजिज्जा ।। वृ. स भिक्षुरथ पुनरेवु विजानीयात्, तद्यथा-तीव्र-बृहद्वारोपेतं देशिकं-बृहत्क्षेत्रव्यापि तीनं च तद्देशिकं चेति समासः, बृहद्वारं महति क्षेत्रे वर्षन्तं प्रेक्ष्य, तथा तीव्रदेशिकां-महति देशेऽन्धकारोपेतां महिकांवा' धूमिकांसंनिपतन्ती प्रेक्ष्य' उपलभ्य, तथामहावातेनावासमृध्धूतं रजः प्रेक्ष्य तिरश्चीनं वा संनिपततो-गच्छतः 'प्राणिनः' पतङ्गादीन् 'संस्कृतान्' धनान् प्रेक्ष्य स भिक्षुरेवं ज्ञात्वा गृहपतिकुलादौ सूत्रत्रयोद्दिष्टं सर्वमादाय न गच्छेन्नापि निष्कामेद्वेति इदमुक्तं भवति सामाचार्येवैषा यथा गच्छता साधुना गच्छनिर्गतेन तदन्तर्गतेने वा उपयोगो दातव्यः, तत्र यदि वर्षमहिकादिकं जानीयात्ततो जिनकल्पिको न गच्छत्येव, यतस्तस्य शक्तिरेषा यया षण्मासं यावत्पुरीपोत्सर्गनिषे घं विदध्यात्, इतरस्तु सति कारणे यदि गच्छेत् न सर्वमुपकरणं गृहीत्वा गच्छेदिति तात्पर्यार्थ ।।अधस्ताज्जुगुप्सितेषु दोषदर्शनाप्रवेशप्रतिषेधउक्तः, साम्प्रतमजुगुप्सितेष्वपि केषुचिद्दोषदर्शनाठावेशप्रतिषेधं दर्शयितुमाह मू. (३५५) से भिक्खूवार से जाइंपुण कुलाइजाणिज्जा तंजहा-खत्तियाण वाराईण वा कुराईण वा रायपेसियाण वा रायवंसट्ठियाण वा अंतो वा बाहिं वा गच्छंताण वा संनिविट्ठाण वा निमंतेमाणाण वा अनिमंतेमाणाण वा असणं वा ४ लाभे संते नो पडिगाहिजा ॥ वृ.सभिक्षुर्यानिपुनरेवंभूतानि कुलानिजानीयातू, तद्यथा-क्षत्रियाः-चक्रवर्तिवासुदेवबलदेवप्रभृतयस्तेषां कुलानि, राजानः-क्षत्रियेभ्योऽन्ये, कुराजानः-प्रत्यन्तराजानः, राजप्रेष्याःदण्डपाशिकप्रभृतयः, राजवंशे स्थिता-राज्ञो मातुलमागिनेयादयः, एतेषां कुलेषु संपातभयान प्रवेष्टव्यं, तेषाच गृहान्तर्बहिर्वा स्थितानां 'गच्छता' पथि वहतां 'संनिविष्टानाम्' आवासितानां निमन्त्रयतामनिमन्त्रयतां वाऽशनादि सति लाभे न गृह्णीयादिति । चूडा-१, अध्ययनं-१ उद्देशक-३: समाप्त: -:चूडा-१, अध्ययन-१ उद्देशक-४:वृ.उक्तस्तृतीयोद्देशकः, साम्प्रतंचतुर्थआरम्यते,अस्यचायमभिसम्बन्ध इहानन्तरोद्देशके सङ्खडिगतो विधिरभिहितस्तदिहापि तच्छेषविधेः प्रतिपादनार्थमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468