Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
आचाराङ्ग सूत्रम् २/३/-/-/५३५ तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति । तत्थिमा पढमा भावणा
बृ. - ' तेणं काले 'मित्यादि 'तेन कालेन' इति दुष्पमसुषमादिना 'तेन समयेन' इति विवक्षितेन विशिष्टेन कालेन सतोत्पत्त्यादिकमभूदिति सम्बन्धः ।
तत्र 'पंचहत्युत्तरे यावि हुत्था' इत्येवमादिना 'आरोग्गा आरोग्गं पसूय'त्ति, इत्येवमन्तेन ग्रन्थेन भगवतः श्रीवर्द्धमानस्वामिनो विमानच्यवनं ब्राह्मणीगर्भाधानं ततः शक्रादेशात् त्रिशलागर्भसंहरणमुत्पत्तिश्चाभिहिता ।
'तत्य' पंचहत्युत्तरेहिं होत्थ' त्ति हस्त उत्तरो यासामुत्तरफाल्गुनीनां ता हस्तोत्तराः, ताश्च पञ्चसु स्थानेषु - गर्भाधानसंहरणजन्मदीक्षाज्ञानोत्पत्तिरूपेषु संवृत्ता अतः पञ्चहस्तोत्तरो भगवानभूदिति, 'चवमाणे न जाणइ' त्ति आन्तर्मुहूर्त्तिकत्वाच्छद्यस्थोपयोगस्य च्यवनकालस्य च सूक्ष्मत्वादिति, तथा 'जण्णं रयणी अरोया अरोयं पसूयन्ती' त्येवमादिना ।
'उप्पन्ननाणदंसणधरे गोयमाईणं समणाणं निग्गंथाणं पञ्च महव्वयाई सभावणाई छज्जीवनिकायाई आइक्खई' त्येवमन्तेन ग्रन्थेन भगवतो वीरवर्द्धमानस्वामिनो जातकर्माभिषेकसंवर्धनदीक्षाकेवलज्ञानोत्पत्तयोऽभिहिताः ।
४४०
प्रकटार्थं च सर्वमपि सूत्रं,
साम्प्रतमुत्पन्नज्ञानेन भगवता पञ्चानां महाव्रतानां प्राणातिपातविरमणादीनां प्रत्येकं याः पञ्च पञ्च भावनाः प्ररूपितास्ता व्याख्यायन्ते ।
तत्र प्रथममहाव्रतभावनाः पञ्च, तत्र प्रथमां तावदाहमू. (५३६ - वर्तते) इरियासमिए से निग्गंथे नो अणइरियासमिएत्ति, केवली बूया०अणइरियासमिए से निग्गंथे पाणाई भूयाइं जीवाइं सत्ताइं अभिहणिज्ज वा वत्तिज्ज वा परियाविज वा लेसिज्र वा उद्दविज वा, इरियासमिए से निग्गंधे नो इरियाअसमिइत्ति पढमा भावना ।
अहावरा दुच्या भावना-मणं परियाणइ से निग्गंधे, जे य मणे पावए सावज्जे सकिरिए अण्हयकरे छेयकरे भेयकरे अहिगरणिए पाउसिए पारियाविए पाणाइवाइए भूओवघाइए, तहप्पगारं मणं नो पधारिजा गमणाए, मणं परिजाणइ से निग्गंथे, जे य मणे अपावएत्ति दुखा भावना । अहावरा तच्चा भावना-वइं परिजाणइ से निग्गंथे, जा य वई पाविया सावजा सकिरिया जाव भूओवघाइया तहप्पगारं वई नो उच्चारिजा, जे वई परिजाणइ से निग्गंधे, जाव वइ अपावियत्ति
तचा भावना ।
अहावरा उत्था भावना - आयाणभंडभत्तनिक्खेवणासमिए से निग्गंथे, नो अणायाणमंडमत्तनिक्खेवणासमिए, केवली बूया० - आयाणभंडमत्तनिक्खेवणा असमिए से निग्गंथे पाणाई भूयाइं जीवाई सत्ताइं अभिहणिजा वा जाव उद्दविज वा, तम्हा आयाणभंडमनिक्खेवणासमिए से निग्गंथे, नो आयाणभंडनिक्खेवणाअसमिएत्ति चउत्था भावना अहावरा पंचमा भावना-आलोइयपाणभोयणभोई से निग्गंधे नो अणालोइयपाणभोयणभोई, केवली बूया० - अणालोईयपाणभोयणभोई से निग्गंथे पाणाणि वा ४ अभिहणिज वा जाव उद्दविजवा, तम्हा आलोइयपाणभोयणभोई से निग्गंथे नो अणालोईय- पाणभोयणभोईत्ति पंचमा भावना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/95acbcde2793d8ef26d6f9261fadcd6738bf1dad19bd0ffb1765977bf36e5c73.jpg)
Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468