Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 444
________________ श्रुतस्कन्धः - २, चूडा-३ ४४१ एयावता महब्बए सम्मंकाएण फासिए पालिए तीरिएकिट्टिए अवट्ठिए आणाए आराहिए यावि भवइ, पढमे भंते ! महब्बए पाणाइवायाओ वेरमणं ।। वृ. इरिया समिए' इत्यादि, ईरणं गमनमीर्या तस्यां समितो-दत्तावधानः पुरतो युगमात्रभूभागन्यस्तष्टिगामीत्यर्थ,न त्वसमितो भवेत्, किमिति?,यतः केवलीब्रूयात्कर्मोपादानमेतद्, गमनक्रियायामसमितो हि प्राणिनः 'अभिहन्यात्' पादेनताडयेत्, तथा वर्तयेत्' अन्यत्र पातयेत्, तथा परितापयेत्' पीडामुत्पादयेत्, अपद्रापयेहा जीविताद्वयपरोपयेदित्यतईर्यासमितेन भवितव्यमिति प्रथमा भावना, द्वितीयभावनायां तु मनसा दुष्प्रणिहितेन न भाव्यं, तद्दर्शयतियन्मनः ‘पापकं सावधं सक्रियम् अण्हयकरं तिकर्माश्रवकारि, तथाछेदनभेदनकरंअधिकरणं कलहकरं प्रकृष्टदोषंप्रदोषिकंतथाप्राणिनांपरितापकारीत्यादिन विधेयमिति, अथापरा तृतीया भावना-दुष्प्रसक्ता या वाक् प्राणिनामपकारिणी सा नाभिधातव्येति तात्पर्यार्थः, तथा चतुर्थी भावना-आदानभाण्डमात्रनिक्षेपणासमिति, तत्र च निर्ग्रन्थेन साधुना समितेन भवितव्यमिति, तथाऽपरा पञ्चमी भावना-'आलोकित प्रत्युपेक्षितशनादिभोक्तव्यं, तदकरणे दोषसम्भवादिति, इत्येवं पञ्चभिविनाभि प्रथमं व्रतं स्पर्शितं पालितं तीर्ण कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति। म. (५३७) अहावरं दुचं महव्वयं पञ्चक्खामि, सव्वं मसावायं वइदोसं. से कोहा वा लोहा या भयावा हासा वा नेव सयंमुसंभासिज्जा नेवनेणं मुसंभासाविजा अन्नपि मुसं भासंतं न समणुमन्निजातिविहं तिविहेणं मनसा वयसा कायसा, तस्स भंते! पडिक्कमामिजावचोसिरामि, तस्सिमाओ पंच भावनाओ भवंति। तथिमा पढमा भावना-अनुवीइभासी से निग्गंथे नो अननुवीइभासी, केवली बूया०-अननुवीइभासी से निग्गंथे समावजिज्ज मोसं वयणाए, अनुवीइभासी से निग्गंथे नो अननुवीइभासित्ति पढमा भावना। अहावरा दुचा भावना-कोहं परियाणइ से निग्गंथे नोकोहणे सिया, केवली बूयाकोहप्पत्ते कोहत्तं समावइज्जा मोसं वयणाए, कोहं परियाणइ से निग्गंथे न य कोहणे सियत्ति दुचा भावना अहावरा तच्या भावना-लोभं परियाणइ से निग्गंथे नो अलोभणए सिया, केवली बूयालोभपत्ते लोभी समावइजा मोसं वयणाए, लोभं परियाणइ से निग्गंथे नो य लोभणए सियत्ति तच्या भावना। अहावरा चउत्था भावना-भयं परिजाणइ से निग्गंथे नो भयभीरुए सिया, केवली बूयाभयपत्ते भीरू समावइञा मोसं वयणाए, भयं परिजाणइ से निग्गंथे नो भयभीरुए सिया चउत्था भावना। अहावरा पंचमा भावना-हासं परियाणइसे निग्गंथे नोय हासणएसिया, केव० हासपत्ते हासी समावइजा मोसं वयणाए, हासे परियाणइ से निग्गंथे नो हासणए सियत्ति पंचमी भावना एतावता दोश्चे महव्वए सम्मं कारण फासिए जाव आणाए आराहिए यावि भवइ दुच्चे भंते ! महव्वए। वृ.द्वितीयव्रतभावनामाह, तत्र प्रथमेयम्-अनुविचिन्त्यभाषिणा भवितव्यं, तदकरणे दोष For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468