________________
३९८
आचाराङ्ग सूत्रम् २/१/४/१/४६७ दण्डचक्रादिनेव घटस्येति, सा वोच्चरितप्रध्वंसित्वाच्छब्दानां भाषणोत्तरकालमप्यभाषेव, यथा कपालावस्थायां घटोऽघट इति, तदनेन प्रागभावप्रध्वंसाभावी शब्दस्यावेदिताविति । इदानीं चतसृणां भाषाणामभाषणीयामाह
स भिक्षुर्यां पुनरेवं जानीयात्, तद्यथा-सत्यां १ मृषां २ सत्यामृषाम् ३ असत्यामृषां ४, तत्रमृषा सत्यामृषाच साधूनां तावन्न वाच्या, सत्याऽपि या कर्कशादिगुणोपेता सान वाच्या, तां च दर्शयति-सहावद्येन वर्तत इति सावद्या तां सत्यामपि न भाषेत, तथा सह क्रिययाअनर्थदण्डप्रवृत्तिलक्षणयावर्त्ततइति सक्रियातामिति तथा 'कर्कशां' चर्विताक्षरांतथा 'कटुकां' चित्तोद्वेगकारिणी तथा 'निष्ठुरा' हक्काप्रधानां परुषां' मर्मोद्घाटनपराम् 'अण्हयकरिन्ति कर्माश्रवकरीम्, एवं छेदनमेदनकरी यावदपद्रावणकरीमित्येवमादिकां 'भूतोपघातिनी' प्राण्युपतापकारिणीम् 'अभिकाङ्क्षय' मनसा पर्यालोच्य सत्यापिन भाषेतेति । भाषणीयां त्वाहसभिक्षुर्यापुनरेवंजानीयात्, तद्यथा-याच भाषासत्या 'सूक्ष्मे तिकुशाग्रीयया बुद्धयापालोच्यमाना मृषाऽपि सत्या भवति यथा सत्यपि मृगदर्शने लुब्धकादेरपलाप इति, उक्तञ्च । ॥१॥ "अलिअंन भासिअव्वं अत्थि हु सञ्चंपिजंन क्त्तव्यं ।
सञ्चपि होइ अलिअंजं परपीडाकरं वयणं या चासत्यामृषा-आमन्त्रण्याशापनादिका तां तथाप्रकारां भाषामसावद्यामक्रियां यावदभूतोपधातिनी मनसा पूर्वम्, 'अभिकाश्य पालोच्यसर्वदासाधुर्भाषांभाषेतेति ।। किञ्च
मू. (४६८) से भिक्खू वा पुमं आमंतेमाणे आमंतिए वा अपडिसुणेमाणे नो एवं वइजाहोलित्ति वा गोलित्ति वा वसुलेत्ति वा कुपवेत्ति वा घडदासित्ति वा साणेत्ति वा तेणित्ति वा चारिएत्ति वा माईत्ति वा मुसावाइत्ति वा, एयाइं तुम ते जणगा वा, एअप्पगारं भासं सावलं सकिरियं जाव भूओवघाइयं अभिकं खनो भासिज्जा ।।।
से भिक्खु वा० पुमं आमंतेमाणे आमंतिए वा अप्पडिसुणेमाणे एवं वइज्जा-अमुगे इ वा आउसोत्ति वा आउसंतारोत्ति वा सावगेत्ति वा उवासगेत्ति वा धम्मिएत्ति वा धम्मपिएत्ति वा, एयप्पगारं मासं असावजं जाव अभिकंख भासिज्जा।
से भिक्खु वा २ इत्थिं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणे नो एवं वइग्जा-होली इ वा गोलीति वा इत्थीगमेणं नेयव्वं ।
से भिक्खू वा २ इत्थिं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणी एवं वइजा-आउसोत्ति वा भइणित्ति वा भोईति वा भगवईति वा साविगेतिवाउवासिएत्तिवाधम्मिएत्ति वा धम्मप्पिएत्ति चा, एयप्पगारं भासं असावजं जाव अभिकंख भासिजा ।।
वृ. स भिक्षु पुमांसमामन्त्रयन्नामन्त्रितं वाऽथ ण्वन्तं नैवं भाषेत, तद्यथा-होल इति वा गोल इति वा, एतौ च देशान्तरेऽवज्ञासंसूचकौ, तथा 'वसुले'त्ति वृषलः 'कुपक्षः कुत्सितान्वयः घटदास इति वा श्वेति वा स्तेन इति वा चारिक इति वा मायीति वा मृषावादीति वा, इत्येतानिअनन्तरोक्तानि त्वमसि तवजनकौ वा-मातापितरावेतानीति, एवंप्रकारांभाषां यावन्न भाषेतेति
एतद्विपर्ययेणच भाषितव्यमाह-सभिक्षुपुमांसमामन्त्रयन्नामन्त्रितंवाऽश्रृण्वन्तमेवंब्रूयाद् यथाऽमुक इति वा आयुष्मन्नित्ति वा आयुष्मन्त इति वा तथा श्रावकधर्मप्रिय इति, एवमादिकां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org