Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 427
________________ ४२४ आचाराङ्ग सूत्रम् २/२/४/-/- (नि. ३२६] इति नाम, अस्य च नामस्थापने अनात्य द्रव्यनिक्षेपं दर्शयितुं नियुक्तिकृद्गाथापश्चा?नाहनि. [३२६] दव्वं संठाणाई भावो वनकसिणं स भावोय। दव्वं सद्दपरिणयंभावो उगुणा य कित्ती य ।। द्रव्यं नोआगमतो व्यतिरिक्तं शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्त्वागमतःशब्दे उपयुक्तः,नोआगमतस्तुगुणा-अहिंसादिलक्षणा यतोऽसौ हिंसाऽनृतादिविरतिलक्षणैर्गुणैः श्लाध्यते, कीर्तिश्च यथा भगवत एवचतुस्त्रिंशदतिशयाधुपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यर्हन्निति लोके ख्यातिरिति, नियुक्त्यनुगमादनन्तरं सूत्रानुगमे सूत्रं, तच्चेदम् मू. (५०२) से भि० मुइंगसदाणिवा नंदीस० झल्लरीस० अन्नयराणि वा तह० विरूवरूवाई सद्दाइं वितताई कन्नसोयणपडियाएनो अभिसंधारिजा गमणाए।। ___-से भि० अहावेगइयाइं सद्दाइं सुणेइ, तं-वीणासदाणि वा विपंचीस० पिप्पी सगस० तूणयसद्दावणयस० तुंबवीणियसद्दाणि वा ढंकुणसद्दाइंअन्नयराइंतह० विरूवरूवाइं० सद्दाई वितताइंकण्णसोयपडियाए नो अभिसंधारिजा गमणाए। -सेभि० अहावेगइयाइंसद्दाइंसुणेइ, तं०-तालसदाणिवा कंसतालसदाणिवा लत्तियस० गोधियस० किरिकिरियास० अन्नयरा० तह० विरूव० सद्दाणि कण्ण० गमणाए। -से भि० अहावेग० तं० संखसद्दाणि वा वेणु० वंसस० खरमुद्दिस० परिपिरियास० अन्नय तह० विरूव० सदाइंझुसिराई कन०॥ वृ. 'स' पूर्वाधिकृतो भिक्षुर्यदि विततततघनशुषिररूपांश्चतुर्विधानातोद्यशब्दान् श्रृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया 'नाभिसन्धारयेद्गमनाय नतदाकर्णनाय गमनं कुर्यादित्यर्थ, तत्र विततंमृदङ्गनन्दीझल्लादि, ततं-वीणाविपञ्चीबद्धीसकादितन्त्रीवाद्यं, वीणादीनां च भेदस्तन्त्रीसङ्ख्यातोऽवसेयः। धनं तु-हस्ततालकंसालादि प्रतीतमेव नवरं लत्तिका-कंशिका गोहिका-भाणडानां कक्षाहस्तगतातोद्यविशेषः 'किरिकिरिया' तेषामेव वंशादिकम्बिकातोद्यं, शुषिरंतुशङ्खवेण्वादीनि प्रतीतान्येव, नवरं खरमुही-तोहाडिका 'पिरिपिरिय'त्ति कोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूत्रचतुष्टयसमुदायार्थः ।। किञ्च म. (५०३) सेभि.०अहावेग० तं०वप्पाणि वा फलिहाणि वाजावसराणि वासागराणि वा सरसरपंतियाणि वा अन० तह० विरूव० सद्दाई कण्ण -से भि० अहावे० तं० कच्छाणि वा नूमाणि वा वहणाणि वा वणाणि वा वणदुग्गाणि पव्वयाणि वा पव्वयदुग्गाणिवा अन्न० अहा० त० गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अन्न० तह० नो अभि० । -से भि अहावे आरामाणि वा उजाणाणिवा वणाणि वा वणसंडाणि वा देवकुलाणि वा समाणि वा पवाणि वा अन्नय तहा सदाइंनो अभि । -से भि० अहावे० अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न तह० सदाइं नो अभि०। -से भि० अहावे तंजहा-तियाणिवा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा अन० तह० सद्दाइंनो अभि०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468