Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 439
________________ ४३६ आचाराङ्ग सूत्रम् २/३/-1-1५११ -समणस्स णं जेट्ठा भइणी सुदंसणा कासवगुत्तेणं, समणस्स गं भग० भज्जा जसोया कोडिन्नागुत्तेणं, -समणस्स णं धूयाकासवगोत्तेणं तीसे णं दोनामधिजा० - अणुञ्जा इ वा पियदसणा इवा, ___ -समणस्स णंभ०- नतूई कोसिया गुत्तेणं तीसे णं दो नाम०-सेसवई इ वा जसवई इवा, मू. (५१२) समणस्सणं०३ अम्मापियरोपासावच्चिजा समणोवासगा यावि हुत्था, तेणं बहूइंवासाइंसमणोवासगपरियागं पालइताछण्हंजीवनिकायाणं सारक्खणनिमित्तंआलोइत्ता निंदित्ता गरिहित्तापडिक्कमित्ताअहारिहं उत्तरगुणपायच्छित्ताइंपडिवजित्ता कुससंथारगंदुरूहित्ता भत्तं पञ्चक्खायंति २॥ -अपच्छिमाए मारणंतियाए संलेहणासरीरए झुसियसरीरा कालमासे कालं किच्चा तं सरीरं विप्पजहित्ता अचुए कप्पे देवताए उववन्ना, तओ णं आउक्खएणंभव० ठि० चुए चइत्ता महाविदेहे वासे चरमेणं उस्सासेणं सिन्झिस्संति बुझिस्संति मुनिस्संति परिनिव्वाइस्संति सब्बदुक्खाणमंतं करिस्संति। मू. (५१३) तेणे कालेणं २ समणे भ० नाए नायपुत्ते नायकलनिव्वत्ते विदेहे विदेहदिन्ने विदेहजच्चे विदेहसूमाले तीसंवासाइं विदेहसित्तिकट्टुअगारमझे वसित्ताअम्मापिऊहिं कालगएहिं देवलोगमणुपत्तेहिं समत्तपइन्ने चिचा हिरनं चित्रा सुवनं चिचा बलं चिच्चा वाहणं चिच्चा धणकणगरयणसंतसारसावइज्जंविच्छड्डित्ता विग्गोवित्ता विस्साणित्तादायारेसुणंदाइत्तापरिभाइत्ता संवच्छरंदलइत्ताजे से हेमंताणं पढमे मासे पढमे पक्खेमग्गसिरबहुले तस्सणं मग्गसिरबहुलस्स दसमीपस्खेणं हत्युत्तरा० जोग० अभिनिक्खमणामिप्पाए यावि हुत्था-, मू. (५१४) संवच्छरेण होहिइ अभिनिक्खमणंतु जिनवरिंदस्स। __ तो अत्थसंपयाणं पक्त्तई पुव्वसूराओ॥ मू. (५१५) एगा हिरनकोडी अद्वैव अनूनगा सयसहस्सा। सूरोदयमाईयं दिजइ जा पायरासुत्ति॥ मू. (५१६) तिन्नेव य कोडिसया अट्ठासीइंच हुंति कोडीओ। असिइंच सयसहस्सा एवं संवच्छरे दिन । मू. (५१७) वेसमणकुंडधारी देवा लोगंतिया महिड्डीया। बोहंति यतित्थयरं पन्नरससु कम्मभूमीसु। मू. (५१८) बभंमि य कप्पंभी बोद्धव्वाकण्हराइणो मझे। लोगंतिया विमाणा अट्ठसु वत्था असंखिज्जा।। मू. (५१९) एए देवनिकाया भगवं बोहिंति जिनवरं वीरं । सव्वजगजीवहियं अरिहं! तित्थं पवत्तेहि। मू. (५२०) तओणं समणस्सभ० म० अभिनिक्खमणामिप्पायं जाणित्ताभवणवइवा० जो० विमाणवासिणो देवा य देवीओ य सएहिं २ सवेहिं सएहिं २ नेवत्येहिं सएहिं. २ चिंधेहि सब्बिड्ढीए सव्वजुईए सव्वबल समुदएणं सयाइं २ जाणविमाणाई दुरूहंति सयादुरुहित्ता For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468